________________
१७२
आवश्यकभूलसूत्रम्-१
कण्ण अच्छि नासा दंत नह पट्ठिवेदणं च एकेका वेअणा समत्थ पागतस्स जीवितं संकामेऊं, किं पुन सत्तवि समेताओ उज्जलाओ?, अहियासेति, ताहे सो देवो जाहे न तरति चालेउं वा खाभेउं वा, ताहे परितंतो पायवडितो खामेति, खमह भट्टारगत्ति । ताहे सिद्धत्यो उद्धाइओ भणति-हंभो सूलपाणी ! अपत्थिअपत्थिआ न जाणसि सिद्धत्थरापुत्तं भगवंतं तित्थयरं, जइ एयं सक्को जाणइ तो ते निव्विसयं करेइ, ताहे सो भीओ दुगुणं खामेइ, सिद्धत्थो से धम्म कहेइ, तत्थ उवसंतो महिमं करेइ सामिस्स, तत्थ लोगो चिंतेइ-सो तं देवज्जयं मारित्ता इदानं कीलइ, तत्थ सामी देसूणे चत्तारि जामे अतीव परियाविओ पहायकाले मुत्तमेत्तं निद्दापमादं गओ, तत्थ इमे दस महासुमिणे पासित्ता पडिबुद्धो, तं जहा-तालपिसाओ हओ, सेअसउणो चित्तकोइलो अदोऽवि एते पञ्जुवासंता दिट्ठा, दामदुगंच सुरहिकुसुममयं, गोवग्गो अपञ्जुवासेतो, पउमसरो विबुद्धपंकओ, __ - सागरो अ मे नित्थिण्णोत्ति, सूरो अ पइन्नरस्सीमंडलो उग्गमंतो, अंतेहि य मे मानुसुत्तरो वेढिओत्ति, मंदरं चारूढोमित्ति । लोगो पभाए आगओ, उप्पलो अ, इन्दसम्मो अ, ते अ अच्चणिअं दिव्वगंधचुण्णपुप्फवासं च पासंति, भट्टारगं च अक्खयसव्वंगं, ताहे सो लोगो सव्वो सामिस्स उक्किट्ठसिंहणायं करेंतो पाएसु पडिओ भणति-जहा देवजएणं देवो उवसामिओ, महिमं पगओ, उप्पलोऽवि सामिं दटुं वंदिअ भणियाइओ-सामी ! तुब्भेहिं अंतिमरातीए दस सुमिणा दिट्ठा, तेसिमं फलंति-जो तालपिसाओ हओ तमचिरेण मोहणिज्जं उम्मूलेहिसि, जो असेअसउणोतं सुकंग्झाणं काहिसि, जो विचित्तो कोइलो तंदुवालसंग पन्नवेहिसि, गोवग्गफलं च ते चउव्विहो समणसमणीसावगसाविगासंघो भविस्सइ, पउमसरा चउलिवहदेवसंघाओ भविस्सइ, जं च सागरं तिन्निो तं संसारमुत्तारिहिसि, जो अ सूरो तमचिरा केवलनाणं ते उप्पजिहित्ति, जं चंतेहिं माणुसुत्तरो वेढिओ तं ते निम्मलो जसकीत्तिपयावो सयलतिहुअणे भविस्सइत्ति, जं च मंदरमारूढोऽसि तं सीहासणत्थो सदेवमणुआसुराए परिसाए धम्म पन्नवेहिसित्ति, दामदुर्ग पुन न याणामि, सामी भणति-हे उप्पल ! जण्णं तुमं न जाणासि तण्णं अहं दुविहं सागाराणगारिअं धम्मं पण्णवेहामित्ति, ततो उप्पलो वंदित्ता गओ, तत्थ सामी अद्धमासेण खमति । एसो पढमो वासारत्तो १। __ ततो सरए निग्गंतूण मोरागं नाम सन्निवेसं गओ, तत्थ सामी बाहिं उज्जाने ठिओ, तत्थ मोराए सन्निवेसे अच्छंदा नाम पासंडत्था, तत्थेगो अच्छंदओ तंमि सन्निवेसे कोंटलवेंटलेण जीवति, सिद्धत्थओ अ एक्कल्लओ दुक्खं अच्छति बहुसंमोइओ पूअं च भगवओ अपिच्छंतो, ताहे सो वोलेंतयं गोवं सद्दावेत्ता भणति-जहिं पधावितो जहिं जिमिओ पंथे य जं दिटुं, दिट्ठो य एवंगुणविसिट्ठो सुमिणो, तं वागरेइ, सो आउट्टो गंतुं नामे मित्तपरिचिताणं कहेति, सव्वेहि गामे य पगासिअं-एस देवजओ उज्जाणे तीताणागयवट्टमाणं जाणइ, ताहे अन्नोऽवि लोओ आगओ, सव्वस्स वागरेइ, लोगो आउट्टो महिमं करेइ, लोगेन अविरहिओ अच्छइ, ताहे सो लोगो भणइ-एत्थ अच्छंदओ नाम जाणओ, सिद्धत्थो भणति-सो न किंचि जाणइ, ताहे लोगो गंतुं भणइ-तुमं न किंचि जाणसि, देवजसो जाणइ, सो लोयमझे अप्पाणं ठावेउकामो भणतिएह जामो, जइ मज्झ पुरओ जाणइ तो जाणइ, ताहे लोगेण परिवारिओ एइ, भगवओ पुरओ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org