________________
अध्ययनं-१ - [नि.९३०]
३५९ कोकासवडईविव साइसओ सिप्पसिद्धो सो॥ कृयः कश्चिदनिर्दिष्टस्वरूपः सर्वशिल्पेषु कुशलः सर्वशिल्पकुशलः, यो यत्र वा सुपरिनिष्ठितो भवत्येकस्मिन्नपि कोकाशवर्द्धकिवत् सातिशयः शिल्पसिद्धोऽसौ गाथाक्षरार्थः ।। भावार्थः कथनकादवसयेः, तच्चेदम्-सोपारए रहकारस्स दासीअ बंभणेण दासचेडो जाओ, सो य मूयभावेन अच्छइ मा नजीहामित्ति, रहकारो अप्पणो पुत्ते सिक्खावेइ, ते मंदबुद्धी न लएंति, दासेण सव्वं गहियं, रहकारो मओ, रायाए दासस्स सव्वं दिन्नं जं तस्स घरए सारं । इओ य उज्जेनीए राया सावगो, तस्स चत्तारि सावगा-एगो महानसिओ सो रंधेइ, जइ रुच्चइ जिमियमेत्तं जीरइ, अहवा जामेणं बिहिं तिहिं चउहिं पंचहिं, जइ रुच्चइ न चेव जीरइ, बिदिओ अभंगेइ, सो तेल्लस्स कुलवं २ सरीरे पवेसेइ; तं चेव नीनेइ, ततिओ सेज्जं रएइ, जइ रुच्चइ पढमे जामे विबुज्झइ अहवा बितिए ततिए चउत्थे, अहवा सुवइ चेव, चउत्यो सिरिघरिओ, तारिसो सिरिघरओ कओ जहा अइगओ न किंचि पेच्छइ, एए गुणा तेसिं, सो य राया अपुत्तो निविण्णगामभोगो पव्वजोवायं चिंतेंतो अच्छइ । इओ य पाडलिपुत्ते नयरे जियसत्तू राया, सो य तस्स नयरिं रोहेइ, एत्यंतरंमि य तस्स रन्नो पुवकयकम्मपरिणइवसेण गाढं सूलमुप्पन्नं, तओऽनेन भत्तं पच्चक्खायं, देवलोयं गओ, नागरगेहि य से नयरी दिन्ना, सावया सदाविया पुच्छइ-किंकम्मया ?, भंडारिएण पवेसिओ, किंचिवि न पेच्छइ, अन्नेण दारेण दरिसियं, सेज्जावालेण एरिसा सेजा कया जेण मुहुत्ते मुहुत्ते उद्वेइ, सूएण एरिसं भत्तं कयं जेणं वेलं वेलं जेमेइ, अब्भंगएण एक्कओ पायाओ तेलं न नीनियं, जो मम सरिसो सो नीनेउ, चत्तारिवि पव्वइया, सो तेन तेल्लेण डझंतो कालओ जाओ, कागवन्नो नामं जायं।
इओ य सोपारए, दुब्मिक्खं जायं, सो कोक्कासो उज्जेणिं गओ, रायाणं किह जाणावेमित्ति कवोतेहिं गंधसालिं अवहरइ, कोट्ठागारिएहिं कहियं, मग्गिएण दिट्ठो आणीओ, रन्ना नाओ, वित्ती दिन्ना, तेनागासगामी खीलियापओगनिम्माओ गरुडो कओ, सो य राया तेन कोकासेण देवीए य सम्मं तअण गरूडेण नहमग्गे हिंडइ, जो न नमइ तं भणइ-अहं आगासेण आगंतूण मारेमि, ते सव्वे आणाविया, तं देवि सेसिाओ देवीओ पुच्छंति-जाए खीलियाए नियत्तइ जंतं, एगाए वच्चंतस्स इस्साए नियत्तणखीलिया गहिया, तओ नियत्तणवेलाए नायं, न नियत्तइ, तओ उद्दामं गच्छंतस्स कलिगे असिलयाए पंखा भग्गा, पंखाविगलोत्ति पडिओ, तओ तस्संघायणानिमित्तं उवगरणट्ठा कोकासो नयरं गओ, तत्थ रहकारो रहं निम्मवेइ, एगं चक्कं निम्मवियं एगस्स सव्वं घडियल्लयं किंचि २ नवि, ता सो तानि उवगरणाणि मग्गइ, तेन भणियं-जाव घराओ आनेमि, राउलो न लब्भन्ति निकालेउं, सो गओ, इमेण तं संघाइयं, उद्धां कयं जाइ, अप्फिडियं नियथं पच्छाओमुहं जाइ, ठियपि न पडइ, इयरस्सऽच्चयं जाइ, अप्फिडियं पडइ, सो आगओ पेच्छइ निम्मायं, अक्खेवेण गंतूण रन्नो कहेइ, जहा-कोक्कासो आगओत्ति, जस्स बलेणं कागवण्णेण सव्वे रायाणो वसमाणीया, तो गहिओ, तेन हम्मंतेण अक्खायं, गहिओ सह देवीए, भत्तं वारियं, नागरएहिं अजसभीएहिं कागपिंडी पवत्त्यिा, कोक्कासो भणिओ-मम सयपुत्तस्स सत्तभूमयं पासायं करेहि, मम य मज, तनो सव्वो रायाणए आणवेस्सामि, तेन निम्मिओ, कागवण्णपुत्तस्स लेहं पेसियं, एहि जाव अहं एए मारेमि, तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org