________________
३५८
आवश्यक मूलसूत्रम्-१-१/१
शेषनिक्षेपप्रतिपादनायाहनि. (९२७)कम्मे १ सिप्पे अ २ विजाय ३, मंते ४ जोगे अ५ आगमे ६।
____ अत्थ ७ जत्ता ८ अभिप्पाए ९, तवे १० कम्मक्खए ११ इय ।। वृ-कर्मणि सिद्धः कर्मसिद्धः-कर्मणि निष्ठां गत इत्यर्थः, एवं शिल्पसिद्धः २ विद्यासिद्धः ३ मन्त्रसिद्धः ४ योगसिद्धः ५ आगमसिद्धः ६ अर्थसिद्धः ७ यात्रासिद्धः ८ अभिप्रायसिद्धः ९ तपः सिद्धः १० कर्मक्षयसिद्ध ११ श्चेति गाथासमासार्थः ॥ अवयवार्थ तु प्रतिद्वारमेव वक्ष्यति, तत्र नामस्थापनासिद्धौ सुखावसेयौ, द्रव्यसिद्धो निष्पन्न ओदनः सिद्ध इत्युच्यते, साम्प्रतं कर्मसिद्धादिव्याचिख्यासया कर्मादिस्वरूपमेव प्रतिपादयन्नाहनि. (९२८) कम्मं जमणायरिओवएसयं सिप्पमन्नहाऽभिहि।
किसिवाणिज्जाईयं घडलोहाराइभेअंच ॥ वृ- इह कर्म यदनाचार्योपदेशजं सातिशयमनन्यसाधारणं गृह्यते, 'शिल्पम्' अन्यथाऽभिहितमिति, कोऽर्थः ?-इह यदाचार्योपदेशजं ग्रन्थनिबन्धाद्वोपजायते सातिशयं कर्मापि तच्छिल्पमुच्यते, तत्र भारवहनकृषिवाणिज्यादि कर्म घटकारलोहकारादिभेदं च शिल्पमिति गाथार्थः ॥ साम्प्रतं कर्मसिद्धं सोदाहरणमभिधित्सुराहनि. (९२९) जो सव्वकम्मकुसलो जो वा जत्थ सुपरिनिहिओ होइ ।
सज्झगिरिसिद्धओविव स कम्मसिद्धत्ति विनओ ॥ वृ - 'यः' कश्चित् सर्वकर्मकुशलो यो वा 'यत्र' कर्मणि सुपरिनिष्ठितो भवत्येकस्मिन्नपि सह्यगिरिसिद्धक इव स कर्मसिद्धा इति विज्ञेयः, कर्मसिद्धो ज्ञातव्य इति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-कोंकणगदेसे एगंमि दुग्गे सज्झस्स भंडं उरुंभेइ विलएत्ति य, ताणं च विसमे गुरुभारवाहित्ति काऊण रन्ना समाणतं, एएसिं मएवि पंथो दायव्वो न पुण एएहिं कस्सइ । इओ एगो सिंधवओ पुराणो सो पडिभज्जंतो चिंतेइ-तहिं जामि जहिं कम्मे न एस जीवो भज्जइ सुहं न विंदइ, सो तेसिं मिलिओ, सो गंतुकामो भणइ, कुंदुरुक्क पडिबोहियल्लओ सिद्धओ भणइ-सिद्धियं देहि ममं, जहा सिद्धयं सिद्धया गया सज्झयं सोय तेसिं महत्तरओ सव्ववडं भारं वहइ, तेन साहूणं मग्गो दिनो, ते रुट्ठा राउले कहेंति, ते भणंति-अम्हं रायावि मग्गं देइ भारेण दुक्खाविजंताणं ता तुमं समणस्स रित्तस्स स्थिक्कस्स मग्गं देसि ?, रन्ना भणियं-दुटु ते कयं, मम आणा लंघियत्ति, तेन भणियं-देव ! तुमे गुरुभारवाहित्तिकाउणमेयमाणत्तं ?, रन्ना आमंति पडिस्सुयं, तेन भणियं-जइ एवं तो सो गुरुतरभारवाही, कहं ? -जं सो अवीसमंतो अट्ठारससहस्ससीलंगनिब्भरं भारं वहइ, जो मएवि वोढुं न पारिओत्ति, धम्मकहा यऽनेन कया, हो महाराय !
'वुझंति नाम भारा ते पुण वुझंति वीसमंतेहिं ।
सीलभरो वोढव्वो जावज्जीवं अविस्सामो ॥१॥ राया पडिबुद्धो, सो य संवेगं गओ, अब्भुट्टिओत्ति, एस कम्मसिद्धोत्ति ॥ साम्प्रतं शिल्पसिद्धां सोदाहरणमेवाभिधातुकाम आह
नि. (९३०) जो सव्वसिप्पकुसलो जो वा जत्थ सुपरिनिट्ठिओ होइ । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org