________________
उपोद्घातः - [ नि. ३२२ ]
१२९
अमयकलसेन अभिसित्तो अब्भहिअं सोभितुमाढत्तो, नगरसेट्ठी सुबुद्धिनामो, सो सूरस्स रस्सीसहस्सं ठाणाओ चलियं पासति, नवरं सिद्धंसेण हक्खुत्तं, सो य अहिअयरं तेयसंपुण्णो जाओ, राइणा सुमिणे एक्को पुरिसो महप्पमाणो महया रिउबलेण सह जुज्झतो दिट्ठो, सिद्धंसेन साहजं दिन्नं, ततो नेन तं बलं भग्गति, ततो अत्थाणीए एगओ मिलिया, सुमिणे साहंति, न पुन जाणंति - किं भविस्सइत्ति, नवरं राया भणइ - कुमारस्स महंतो कोऽवि लाभो भविस्सइत्ति भणिऊण उट्ठओ अत्थाणीओ, सिजुंसोऽवि गओ नियगभवणं, तत्थ य ओलोयणट्ठिओ पेच्छति सामि पविसमाणं, सो चिंतेइ - कहिं मया एरिसं नेवत्थं दिट्ठपुव्वं ? जारिसं पपितामहस्सत्ति, जाती संभरिता सो पुव्यभवे भगवओ सारही आसि, तत्थ तेन वइरसेणतित्थगरो तित्थयरलिंगेन दिट्ठोत्ति, वइरनाभे य पव्वयंते सोऽवि अनुपव्वइओ, तेन तत्थ सुयं जहा- एस वइरनाभो भरहे पढमतित्थयरो भविस्सइत्ति, तं एसो सो भगवंति । तस्स य मनुस्सो खोयरसघडएण सह अतीओ, तं गहाय भगवंतमुवट्ठिओ, कप्पइत्ति सामिणा पाणी पसारिओ, सब्बो निसिट्ठो पाणीसु, अच्छिद्दपाणी भगवं, उपरि सिहा वड्ढइ, न य छड्डिज्जइ, भगवओ एस लद्धी, भगवया सो पारिओ, तत्थ दिव्वाणि पाउब्भूयाणि, तं जहा वसुहारा वुट्ठा १ चेलुक्खेवो कओ २ आहयाओ देवदुंदुहीओ ३ गंधोदककुसुमवरिसं मुक्कं ४ आगासे य अहोदानं घुट्ठति ५ ।
तओ तं देवसंनिवाअं पासिऊण लोगो से सघरमुवगओ, ते तावसा अन्ने य रायाणो, ता से सो ते पनवेइ एवं भिक्खा दिजइ, एएसिं च दिन्ने सोग्गती गम्मइ, ततो ते सव्वेऽवि पुच्छति - कहं तुमे जाणियं ? जहा - सामिस्स भिक्खा दायव्वत्ति, भणइ-जाइसरणेन, अहं सामिणा सह अट्ठ भवग्गहणाई अहेसि, तओ ते संजायकोउहल्ला भणति इच्छामो नाउं अट्ठसु भवग्गहणेसु को को तुमं सामिणो आसित्ति, ततो सो तेसिं पुच्छंताणं अप्पणो सामिस्स य अट्ठभवसंबद्धं कहं कहे जहा "वसुदेवहिंडीए", तानि पुन संखेवओ इमाणि, तं जहा-ईसाणे सिरिप्पभे विमाने भगवं ललिअंगओ अहेसि, सेज्जंसो से सयंपभादेवी पुव्वभवनिन्नामिआ १ पुव्वविदेहे पुक्खलावइविजए लोहग्गले नयरे भगवं वइरजंधो आसि, सिजंसो से सिरिमती भारिया २ तत्तो उत्तरकुराए भगवं मिहुणगो सेज्जुंसोऽवि मिहुणिआ अहेसि ३ ततो सोहम्मे कप्पे दुवेऽवि देवा अहेसि ४ ततो भगवं अवरविदेहे विजपुत्तो सेज्जंसो पुन जुण्णसेट्ठिपुत्तो केसवो नाम छट्टो मित्तो अहेसि ५ ततो अच्चुए कप्पे देवा ६ ततो भगवं पुंडरीगिणीए नगरीए वइरणाहो संसो सारही ७ ततो सव्वट्ठसिद्धे विमाणे देवा ८ इह पुन भगवओ पपोत्तो जाओ से सोत्ति ।
तेसिं च तिन्हवि सुमिणाण एतदेव फलं जं भगवओ भिक्खा दिन्नत्ति । ततो जनवओ एवं सोऊण सेज्जंसं अभिनंदिऊण सट्ठाणाणि गतो, सेज्जुंसोऽवि भगवं जत्थ ठिओ पडिलाभिओ तानि पयाणि मा पाएहिं अक्कमिहामित्ति भत्तीए तत्थ रयणामयं पेढं करेइ, तिसंझं च अच्चिणइ,, विसेसेण य पव्वदेसकाले अचिऊण भुंजइ, लोगो पुच्छइ - किमेयंति, सेज्जंसो भणति - आदिगरमंडलागंति, ततो लोगेनवि जत्थ जत्थ भगवं ठितो तत्थ पेढं कयं, तं च कालेन आइञ्च्चपेढं संजायंति गाथार्थः । एवं भगवतः खल्वादिकरस्य पारणकविधिरुक्तः, साम्प्रतं प्रसङ्गतः शेषतीर्थकराणामजितादीनां येषु स्थानेषु प्रथमपारणकान्यासन् यैश्च कारितानि
24 9
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org