________________
१२८
आवश्यक मूलसूत्रम्-१
जनवयं च उवलोभेऊण दाहिणिल्लाए उत्तरिल्लाए य विजाहरसेढीए रहनेउरचक्कवालपामोक्खे गगनवल्लभपामोक्खे य पन्नासं सद्धिं च विजाहरणगरे निवेसिऊण विहरह । तओ ते लद्धप्पसाया कामियं पुप्फयविमाणं विउव्विऊण भगवंतं तित्थयरं नागरायं च वंदिऊणं पुप्फयविमाणारूढा कच्छमहाकच्छाणं भगवप्पसायं उवदंसेमाणा विनीयनगरिमुवगम्म भरहस्स रन्नो तमत्थं निवेदित्ता सयणं परियणं गहाय वेयड्ढे पव्वए नमी दाहिणिल्लाए विजाहरसेढीए विनमी उत्तरिल्लाए पन्नासं सद्धिं च विज्जाहरनगराइ निवेसिऊण विहरंति । अत्रान्तरेनि. (३१८) भगवं अदीनमनसो संवच्छरमणसिओ विहरमाणो ।
कण्णाहि निमंतिज्जइ वत्थाभरणासणेहिं च ॥ वृ- भगः खल्वैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् असावपि अदीनं मनो यस्यासौ अदीनमनाः निष्प्रकम्पचित्त इत्यर्थः । 'संवत्सर' वर्षं न अशितः अनशितः विहरन भिक्षाप्रदानानभिज्ञेन लोकेनाभ्यर्हितश्च कृत्वा कन्याभिर्निमन्यते, वस्त्राणि-पट्टांशुकानि आभरणानिकटककेयूरादीनि आसनानि-सिंहासनादीनि एतैश्च निमन्यत इति । वर्तमाननिर्देशप्रयोजनं पूर्ववदिति गाथार्थः ।। एवं विहरता भगवता कियता कालेन भिक्षा लब्धेत्येतत्प्रतिपादनायाहनि. (३१९) संवच्छरेण भिक्खा लद्धा उसभेन लोगनाहेन ।
सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ ॥ वृ. गमनिका-संवत्सरेण भिक्षा लब्धाः ऋषभेन लोकनाथेन-प्रथमतीर्थकृता, शेषैःअजितादिभिः भरतक्षेत्रतीकृिभिः द्वितीयदिवसे लब्धाः प्रथमभिक्षा इति गाथार्थः । तीर्थकृतां प्रथमपारणकेषु यद्यस्य पारणकमासीत तदभिधित्सुराहनि. (३२०) उसभस्स उ पारणए इक्खुरसो आसि लोगनाहस्स।
सेसाणं परमन्नं अमयरसरसोवमं आसी ॥ कृगमनिका-ऋषभ्यस्य तुइक्षुरसः प्रथमपारणके आसील्लोकनाथस्य, शेषाणाम्-अजितादीनां परमं च तदन्नं च परमानं-पायसलक्षणं, किंविशिष्टामित्याह-अमृतरसवद् रसोपमा यस तद् अमृतसरसोपममासीदिति गाथार्थः । तीर्थकृतां प्रथमपारणकेषु यद्वृत्तं तदभिधित्सुराहनि. (३२१) घुटुं च अहोदानं दिव्वाणि अ आहयाणि तूराणि ।
देवा य संनिवइआ वसुहारा चेव वुट्ठा य॥ वृ-गमनिका-देवैराकाशयगतैः घुष्टं च अहोदानीमिति-अहोशब्दो विस्मये अहो दानमहो दानमित्येवं दीयते, सुदत्तं भवतामित्यर्थः, तथा दिव्यानि च आहतानि तूराणि तदा त्रिदशैरिति देवाश्च सनिपतिताः, तदैव वसुधारा चैव वृष्टा, वसु द्रव्यमुच्यत इति गाथार्थः ॥ एवं सामान्येन पारणककालभाव्युक्तम्, इदानीं यत्र यथा च यच्च आदितीर्थकरस्य पारणकमासीत् तथाऽभिधित्सुराहनि. (३२२) गयउर सिजंसिक्खुरसदान वसुहार पीढ गुरुपूआ ।
तक्खसिलायलगमणं बाहुबलिनिवेअणं चेव ॥ वृ-अस्या भावार्थः कथानकादवबोद्धव्यः । तच्चेदम्-कुरुजनपदे गयपुरणगरे बाहुबलिपुत्तो सोमप्पभो, तस्स पुत्तो सेजंसो जुवराया, सो सुमिणे मंदरं पव्वयं सामवण्णं पासति, ततो तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org