________________
आवश्यक मूलसूत्रम् - १
ते गलए गहीया, ते निरुम्सासा कया, न य झाणाओ कंपिआ, ओहिणाणं उप्पन्नं आउं च निट्ठिअं, देवलोअं गया, तत्थ अहासन्निहिएहिं वाणमंतरेहिं देवेहिं महिमा कया, ताहे गोसालो वाहिं ठिओ पेच्छइ, देवे उव्वट्टंते निव्वयंते अ, सो जाणइ - एस डज्झइ सो तेसिं उवस्सगो, साहेइ सामिस्स, एस तेसिं पडिनीयाणं उवस्सओ डज्झइ, सिद्धत्थो भणइ-न तेसिं उवस्सओ डज्झइ, तेसिं आयरियाणं ओहिनाणं उप्पन्नं, आउयं च निट्ठियं, देवलोगं गया,
१८०
तत्थ अहासन्नि-हिएहिं वाणमंतरेहिं देवेहिं महिमा कया, ताहे गोसालो बाहिंठिओ पिच्छ, ताहे गओ तं पदेसं, जाव देवा महिमं काऊण पडिगया, ताहे तस्स तं गंधोदगवासं पुप्फवासं च दट्टू अब्भहियं हरिसो जाओ, ते साहुणो उट्ठवेइ- अरे तुडभे न याणह, एरिसगा चेव बोडिया हिंडए, उट्ठेह, आयरियं कालगयंपि न याणह ?, सुवह रत्तिं सव्वं, ताहे ते जाणंतिसचिल्लओ पिसाओ, रतिंपि हिंडड, ताहे तेऽवि तस्स सद्देण उडिआ गया आयरियस्स सगासं, जाव पेच्छंति-कालयं, ताहे ते अद्धिति करे - अम्हेहिं न णाया आयरिया कालं करेंता, सोऽवि चमत्ता गओ । ततो भगवं चोरागं सन्निवेसं गओ, तत्थ चारियत्तिकाऊणं उड्डुंबालगा अगडे पक्खिविनंति, पुणो य उत्तारिज्जुंति, तत्थ पढमं गोसालो सामी न, ताव तत्थ सोमाजयन्तीओ नाम दुवे उप्पलस्स भगिणीओ पासावञ्चिज्जाओ जाहे न तरंति संजमं काउं ताहे परिव्वाइयत्तं करेंति, ताहिं सुयं - एरिसा केऽवि दो जणा उड्डुंबालएहिं पक्खिविति, ताओ पुणं जाणंतिजहा चरिमतित्थगरो पव्वइओ, ताहे गयाओ, जाव पेच्छंति, ताहिं मोइओ, ते उज्झसिआ अहो विनस्सिउकामेति, तेहिं भएण खमाविया महिया य ।
नि. (४७८)
पिट्ठीचंपा वासं तत्थ चउम्मासिएण खमणेणं । कयंगल देउलवरिसे दरिद्दथेरा य गोसालो ||
वृ- ततो भगवं पिट्ठीचंपं गओ, तत्थ चउत्थं वासारत्तं करेइ, तत्थ सो चउम्मासियं खवणं करेंतो विचितं पडिमादीहिं करेइ, ततो बाहिं पारित्ता कयंगलं गओ, तत्थ दरिद्दथेरा नाम पासंडत्था समहिला सारंभा सपरिग्गहा, ताण वाडगस्स मज्झे देवउलं, तत्थ सामी पडिमं ठिओ, तद्दिवसं च फुसिअं सीयं पडति, ताणं च तद्दिवसं जागरओ, ते समहिला गायंति, तत्थ गोसालो भणति - एरिसोऽवि नाम पासंडो भण्णइ सारंभो समहिलो य, सव्वाणि य एगट्ठाण गायंति वायंति य, ताहे सो तेहिं णिच्छूढो, सो तहिं माहमासे तेन सीएण सतुसारेण अच्छइ संकुइओ, तेहिं अनुकंपंतेहिं पुणोऽवि आणिओ, पुणोऽवि भणति, पुणोऽवि नीनिओ, एवं तिन्निवारा निच्छूढो अतिनिओ य, ततो भइ-जइ अम्हे फुडं भणामो तो निच्छुभामो, तत्थऽन्नेहिं भण्णइ-एस देवज्जयस्स कोऽवि पट्ठिआवाहो छत्तधारो वा आसी तो तुहिक्काणि अच्छह, सव्वाउज्जाणि य खडखडावेह जहा से सद्दो न सुव्वति, -
नि. (४७९)
सावत्थी सिरिभद्दा निंदू पिउदत्त पयस सिवदत्तो । दारगणी नखवाल हलि पडिमाऽगणी पहिआ ||
वृ- ततो सामी सावत्थि गओ, तत्थ सामी बाहिं पडिमं ठिओ, तत्थ गोसालो पुच्छति-तुब्भे अतीह ?, सिद्धत्थो भणति - अज्ज अम्हं अंतरं, सो भणति - अज अहं किं लभिहामि आहारं ?, हे सिद्ध भइ-तु अज्ज माणुसमंसं खाइअव्वंति, सो भणति - तं अज्ज जेमेमि जत्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org