________________
उपोद्घातः - [नि.४७६]
१७९ गामउडपुत्तो विजुमईए गोट्ठीदासीए समं तं चेव सुण्णघरं पविठ्ठो, तत्थ तेन भण्णइ-जइ इत्थ समणो वा माहणो वा पहिको वा कोइ ठिओ सो साहइ जा अन्नत्थ वच्चामो, सामी तुण्हिक्कओ अच्छइ, गोसालोऽवि तुण्हिक्कओ, ताणि अच्छित्ता निग्गयाणि, गोसालेन सा महिला छिक्का सा भणति-एस एत्थ कोइ, तेन अभिगंतूण पिट्टिओ, एस धूत्तो अनायारं करेंताणि पेच्छंतो अच्छइ, ताहे सामि भणइ-अहं एकिल्लओ पिट्टिज्जामि, तुब्भे न वारेह, सिद्धत्थो भणइ-कीस सीलं न रक्खसि?, किं अम्हेऽवि आहण्णामो?, कीस वा अंतो न अच्छसि, ता दारे ठिओ। ततो निम्मतूण सामी पत्तकालयं गओ, तत्थवि तहेव सुण्णघरे ठिओ, गोसालो तेन भएणं अंतो ठिओ, तत्थ खंदओ नाम गामउडपुत्तो अप्पिणिच्चियादासीए दत्तिलियाए समं महिलाए लजंतो तमेव सुण्णघरं गओ, तेऽवि तहेव पुच्छंति, तहेव तुण्हिक्का अच्छंति, जाहे तानि निग्गच्छंति ताहे गोसालेण हसियं, ताहे पुणोऽवि पिट्टिओ, ताहे सामिं खिंसइ-अम्हे हम्मामो, तुब्मे न वारेह, किं अम्हे तुम्हे ओलग्गामो ?, ताहे सिद्धत्थो भणति-तुमं अप्पदोसेण हम्मसि, कीस तुंडं न रक्खेसि ?नि. (४७७) मुनिचंद कुमाराए कूवणय चंपरमणिजउजाणे ।
चोराय चारि अगडे सोमजयंती उवसमेइ । वृ-पदानि-मुनिचन्द्रः कुमारायां कूपनयः चम्परमणीयोद्याने चौरायां चारिकोऽगडे सोमा जयन्ती उपशामयतः । पदार्थः कथानकादवसेयः, तच्चेदम्-ततो भगवं कुमारायं नाम सन्निवेसं गओ, तत्थ चम्परमणिज्जे उजाणे भगवं पडिमं ठिओ । इओ य पासावच्चिजो मुनिचंदो नाम थेरो बहुस्सुओ बहुसीसपरिवारो तंमि सन्निवेसे कूवणयस्स कुंभगारस्स सालाए ठिओ, सो य जिनकप्पपडिमं करेइ सीसं गच्छे ठवेत्ता, सो य सत्तभावणाए अप्पाणं भावेति,
तवेण सत्तेण सुत्तेण एगत्तेण बलेण य ।
तुलहा पंचहा वुत्ता, जिनकप्पं पडिवज्जओ॥ एआओ भावनाओ, ते पुन सत्तभावनाए भाति, सा पुन
“पढमा उवस्सयंमि, बितिया बाहिं ततिय चउक्कंमि ।
सुण्णघरंमि चउत्थी, तह पंचमिआ मसाणंमि ॥" सो बितियाए भावेइ । गोसालो सामि भणइ-एस देसकालो हिंडामो, सिद्धत्थो भणइ-अज्ज अम्ह अन्तरं, पच्छा सो हिंडतो ते पासावच्चिज्जो पासति, भणति य के तुब्भे ?, ते भणंतिअम्हे समणा निग्गंथा, सो भणति-अहो निग्गंथा, इमो भे एत्तिओ गंथो, कहिं तुब्भे निग्गंथा?, सो अप्पणो आयरियं वण्णेइ-एरिसो महप्पा, तुब्बे एत्थ के ?, ताहे तेहिं भण्णइ-जारिसो तुम तारिसो धम्मायरिओऽवि ते सयंगहीयलिंगो, ताहे सो रुट्ठो-अम्ह धम्मायरियं सवहत्ति जइ मम धम्मायरियस्स अस्थि तवो ताहे तुब्बं पडिस्सओ डज्झउ, ते भणंति-तुम्हाणं भणिएण अम्हे न डन्झामो, ताहे तो गतो साहइ सामिस्स-अज्ज मए सारंभा सपरिग्गहा समणा दिट्ठा, तं सव्वं साहइ, ताहे सिद्धत्येण भणियं-ते पासावच्चिजा साहवो, न ते डझंति, ताहे रत्ती जाया, ते मुनिचंदा आयरिया बाहिं उवस्सगस्स पडिमं ठिआ, सो कवणओ तद्दिवस सेणीए भत्ते पाऊण वियाले एइ मत्तेल्लओ, जाव पासेइ ते मुनिचंदे आयरिए, सो चिंतेइ-एस चोरोत्ति, तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org