________________
उपोद्घातः - [ न. १४५ ]
यतः अतः प्रथमं जिनस्यैव मिथ्यात्वादिभ्यो निर्गममभिधित्सुराहनि. (१४६) पंथं किर देसित्ता साहूणं अडविविप्पणट्ठाणं । सम्मत्तपढमलंभो बोद्धव्वो वद्धमाणस्स ||
वृ- गमनिका - पन्थानं किल देशयित्वा साधूनां अटवीविप्रनष्टानां पुनस्तेभ्य एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तः, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो वर्धमानस्येति समुदायार्थः ॥ अवयवार्थः कथानकादवसेयः तच्चेदम् - अवरविदेहे एगंमि गामे बलाहिओ, सो य रायादेसेन सगडाणि गहाय दारुनिमित्तं महाडविं पविट्ठो, इओ य साहुणो मग्गपवण्णा सत्थेण समं वच्चंति, सत्थे आवासिए भिक्खटुं पविट्ठाणं गतो सत्थो, पहावितो, अयाणंता विभुल्ला, मूढदिसा पंथं अयाणमाणा तेन अडविपंथेण मज्झण्हदेसकाले तण्हाए छुहाए अप रद्धा तं देस गया जत्थ सो सगडसण्णिवेसो, सोयं ते पासित्ता महंतं संवेगमावण्णो भणति - अहो इमे साहुणो अदेसिया तवस्सिणो अडविमनुविट्ठा, तेसिं सो अनुकंपाए विपुलं असनपानं दाऊणं आह-एह भगवं ! जेन पथे नमवयारेमि, पुरतो संपत्थिओ, ताहे तेऽवि साहुणो तस्सेव मग्गेण अनुगच्छंति, ततो गुरू. तस्स धम्मं कहेदुमारद्धो, तस्स सो अवगतो, ते पंथं समोयारेत्ता नियत्तो, ते पत्ता सदेस, सो पुन अविरयसम्मद्दिट्ठी कालं काऊण सोहम्मे कप्पे पलिओवमठिइओ देवो जाओ । अस्यैवार्थस्योपदशकमिदं गाथाद्वयमाह भाष्यकारः
[ भा. १]
अवरविदेहे गामस्स चितओ रायदारुरूवणगमनं । साहूभक्खनिमित्तं सत्था हीने तहिं पासे ॥ दान पंथनयनं अनुकंप गुरू कहण सम्मत्तं । सोहम्मे उववण्णो पलियाउ सुरो महिड्डीओ ॥
[भा. २]
वृ- गमनिका - अवरविदेहे ग्रामस्य चिन्तको राजदारुवनगमनं, निमित्तशब्दलोपोऽत्र द्रष्टव्यः, राजदारुनिमित्तं वनगमनं, साधून् भिक्षानिमित्तं सार्थाभ्रष्टाँस्तत्र दृष्टवान्, दानमन्नपानस्य, नयनं पथि अनुकम्पया गुरोः कथनं सम्यक्त्वं प्राप्तः मृत्वा सौंधर्म उपपन्नः पल्योपमायुः सुरो महर्द्धिक इति गाथाद्वयार्थः ।
नि. (१४७)
"
लणय सम्मत्तं अनुकंपाए उ सो सुविहियाणं ।
भासुरवरबोंदिधरो देवो वेमाणिओ जाओ ||
९५
वृ- लब्ध्वा च सम्यक्त्वं अनुकम्पयाऽसौ सुविहितेभ्यः भास्वरां-दीप्तिमती वरां-प्रधानां 'बोंदि' तनुं धारयतीति समासः, देवो वैमानिको जात इति नियुक्तिगाथार्थः ॥ तथा चनि. (१४८) चइऊण देवलोगा इह चेव य भारहंमि वासंमि । इक्खागकुले जाओ उसभसुअसुओ मरीइति ॥
वृ- ततः स्वायुष्कक्षये सति च्युत्वा देवलोकादिहैव भारते वर्षे इक्ष्वाकुकुले 'जातः' उत्पन्नः ऋषभसुतसुतो मरीचिः सामान्येन ऋषभपौत्र इति गाथार्थः ॥ यतश्चैवमतः
—
नि. (१४९) इक्खागकुले जाओ इक्खागकुलस्स होइ उप्पत्ती । कुलगरवंसेऽईए भरहस्स सुओ मरीइति ॥
वृ- इक्ष्वाकूणां कुलं इक्ष्वाकुकुलं तस्मिन्, 'जातः' उत्पन्नः, भरतस्य सुतो मरीचिरिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org