________________
१८८
आवश्यक मूलसूत्रम्-१
वृ-ततो सामी दढभूमिं गओ, तीसे बाहिं पेढालं नाम उजाणं, तत्थ पोलासं चेइअं, तत्थ अट्टमेणं भत्तेणं एगराइयं पडिमं ठिओ, एगपोग्गलनिरुद्धदिट्ठी अनमिसनयणो, तत्थवि जे अचित्ता पोग्गला तेसु दिष्टुिं निवेसेइ, सचित्तेहिं दिहिँ अप्पाइजइ, जहासंभवं सेसाणिवि भासियव्वाणि, ईसिंपब्भारगओ-ईसिं ओणयकाओनि. (४९८) सक्को अ देवराया सभागओ भणइ हरिसिओ वयणं ।
तिन्निवि लोग समत्था जिनवीरमणं न चालेउं ।। वृ-इओ य सक्को देवराया भगवंतं ओहिणा आभोएत्ता सभाए सुहम्माए अत्थाणीवरगओ हरिसिओ सामिस्स नमोक्कारं काऊण भणति-अहो भगवं तेलोकं अभिभूअ ठिओ, न सक्का केणइ देवेन वा दानवेन वा चालेउं - नि. (४९९) सोहम्मकप्पवासी देवो सक्कस्स सो अमरिसेणं ।
सामानिअ संगमओ बेइ सुरिंदं पडिनिविठ्ठो ।। नि. (५००) तेल्लोक्कं असमत्थंति पेहए चालणं काउं ।
अज्जेव पासह इमं ममवसगं भट्ठजोगतवं ।। नि. (५०१) अह आगओ तुरंतो देवो सक्कस्स सो अमरिसेणं ।
कासी य हउवसग्गं मिच्छद्दिट्टी पडिनिविठ्ठो । वृ- इओ य संगमओ नाम सोहम्मकप्पवासी देवो सक्कसामाणिओ अभवसिद्धीओ, सो भणति-देवराया अहो रागेन उल्लवेइ, को मानुसो देवेन न चालिज्जइ ?, अहं चालेमि, ताहे सक्को तं न वारेइ, मा जाणिहिइ-परनिस्साए भगवं तवोकम्पं करेइ, एवं सो आगओनि. (५०२) धूली पिवीलिआओ उद्दसा चेव तहय उण्होला ।
विछुय नउला सप्पा य मूसगा चेव अट्ठमगा ॥ नि. (५०३) हत्थी हत्थीणिआओ पिसायए घोररूव वग्यो य ।
थेरो थेरीइ सुओ आगच्छइ पक्कणो य तहा ।। नि. (५०४) खरवाय कलंकलिया कालचक्कं तहेव य ।
पाभाइय उवसग्गे वीसइमो होइ अनुलोमो । नि. (५०५) सामानिअदेवदि देवो दावेइ सो विमाणगओ ।
भणइ य वरेह महरिसि ! निप्फत्ती सग्गमोक्खाणं ।। नि. (५०६) उवहयमइविण्णाणो ताहे वीरं बहु प्पसाहेउं ।
ओहीए निज्झाइ झायइ छज्जीवहियमेव ॥ वृ- ताहे सामिस्स उवरिं धूलिवरिसं वरिसइ, जाहे अच्छीणि कण्णा य सव्वसोत्ताणि पूरियाणि, निरुस्सासो जाओ, तेन सामी तिलतुसतिभागमित्तंपि झाणाओ न चलइ, ताहे संतो तं तो साहरित्ता ताहे कीडिआओ विउव्वइ वज्जतुंडाओ, ताओ समंतओ विलग्गाओ खायंति, अन्नातो सोत्तेहिं अंतोसरीरगं अनुपविसित्ता अन्नेणं सोएणं अतिंति अन्नेण णिति, चालिणी जारिसो कओ, तहवि भगवं न चालिओ, ताहे उसे वज्जतुंडे विउव्वइ, ते तं उद्दसा वज्जतुंडा खाइंति, जे एगेन पहारेण लोहियं नीणिति, जाहे तहवि न सक्का ताहे उण्होला विउव्वति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org