________________
उपोद्घातः - [नि.४६०]
१६९
एवमसौ भगवान् प्रतिपन्नचारित्रः समासादितमनः पर्यवज्ञानो ज्ञातखण्डादापृच्छय स्वजनान् कर्मारग्राममगमत् । आह च भाष्यकारः
[भा. १११]
बहिआ य नायसंडे आपुच्छित्ताण नायए सव्वे । दिवसे मुहुत्तसेसे कुमारगामं समणनुपत्तो ॥
वृ- बहिर्धा च कुण्डपुरात् ज्ञातखण्ड उद्याने, आपृच्छ्य 'ज्ञातकान्' स्वजनान् 'सर्वान्' यथासन्निहितान्, तस्मात् निर्गतः, कर्मारग्रामगमनायेति वाक्यशेषः । तत्र च पथद्वयं-एको जलेन अपरः स्थल्यां, तत्र भगवान् स्थल्यां गतवान्, गच्छंश्च दिवसे मुहूर्त्तशेषे कर्मारग्राममनुप्राप्त इति गाथार्थः ॥ तत्र प्रतिमया स्थित इति । अत्रान्तरे - तत्थेगो गोवो, सो दिवसं बइल्ले वाहित्ता गामसमीवं पत्तो, ताहे चिंतेइ - एए गामसमीवे चरंतु, अहंपि ता गावीओ दुहामि, सोऽवि ताव अन्तो परिकम्मं करे; तेऽवि बइल्ला अडविं चरन्ता पविट्ठा, सो गोवो निग्गओ, ताहे सामिं पुच्छर - कहिं बइल्ला ?, ताहे सामी तुहिको अच्छइ, सो चिंतेइ एस न याणइ, तो मग्गिउं पवत्तो सव्वरत्तिंपि, तेऽवि बइल्ला सुचिरं भमित्ता गामसीमवमागया माणुसं दद्दूण रोमंथंता अच्छंति, ताहे सो आगओ, ते पेच्छइ तत्थेव निविट्टे, ताहे आसुरुत्तो एएण दामएण आहणामि, एएण मम एए हरिआ, पभाए घेत्तूण वच्चिहामित्ति । ताहे सक्को देवराया चिंतेइ - किं अज सामी पढमदिवसे करेइ ?, जाव पेच्छइ गोवं धावंतं, ताहे सो तेन थंभिओ, पच्छा आगओ तं तचेति-दुरप्पा ! न याणसि सिद्धत्थरायपुत्तो एस पव्वइओ। एयंमि अंतरे सिद्धत्थो सामिस्स माउसियाउत्तो बालतवोकम्मेणं वाणमन्तरो जाएलओ, सो आगओ ? ताहे सको भाइभगवं ! तुब्भ उवसग्गबहुलं, अहं बारस वरिसाणि तुब्भं वेयावच्च करेमि, ताहे सामिणा भणिअं न खलु देविंदो ! एयं भूअं वा (भव्वं वा भविस्सं वा ) जण्णं अरहंता देविंदाण वा असुरिंदाण वा निस्साए कट्टु केवलनाणं उप्पाडेंति, सिद्धिं वा वच्चंति, अरहंता सएण उट्ठा - बलविरियपुरिसकारपरक्कमेणं केवलनाणं उप्पाडेंति । ताहे सक्केण सिद्धत्थे भण्णइ - एस तव नियल्लओ, पुणो य मम वयणं - सामिस्स जो परं मारणंतिअं उवसग्गं करेइ तं वारेज्जसु, एवमस्तु तेन पडिस्सुअं, सक्को पडिगओ, सिद्धत्थो ठिओ । तद्दिवसं सामिस्स छट्टपारणयं, तओ भगवं विहरमाणो गओ कोल्लागसन्निवेसे, तत य भिक्खट्ठा पविट्ठो बहुलमाहणगेहं, जेणामेव कुल्लाए सन्निवेसे बहुले माहणे, तेन महुधयसंजुत्तेण परमण्णेण पडिलाभिओ, तत्थ पंच दिव्वाई पाउब्भूयाइं । अमुमेवार्थमुपसंहरन्नाह - नि. (४६१)
गोवनिमित्तं सक्क्स्स आगमो वागरेइ देविंदो ।
कोल्लाबहुले छट्टस्स पारणे पयस वसुहारा ॥
वृ- ताडनायोद्यगोपनिमित्तं प्रयुक्तावधेः 'शक्रस्य' देवराजस्य, किम् ?, आगमनं आगमः अभवत्, विनिवार्य च गोपं 'वागरेइ देविंदो' त्ति भगवन्तमभिवन्द्य 'व्याकरोति' अभिधत्ते देवेन्द्रो-भगवन् ! तवाहं द्वादश वर्षाणि वैयावृत्त्यं करोमीत्यादि, 'वागरिंसु' वा पाठान्तरं, व्याकृतवानिति भावार्थः, सिद्धार्थं वा तत्कालप्राप्तं व्याकृतवान् देवेन्द्र:-: :- भगवान् त्वया न मोक्तव्य इत्यादि । गते देवराजे भगवतोऽपि कोल्लाकसन्नियेशे बहुलो नाम ब्राह्मणः ‘षष्ठस्य’ तपोविशेषस्य पारणके, किम ?, 'पयस' इति पायसं समुपनीतवान्, 'वसुधारे 'ति तगृहे वसुधारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org