________________
उपोद्घातः - [नि.६३६]
२२५ च धर्मिग्रहणे धर्माग्रहणं युज्यते, इतश्च देहादन्यच्चैतन्यं, चलनादिचेष्टानिमित्तत्वात्, इह यद्यस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टं, यथा मारुतः पादपादिति, ततश्च चैतन्यस्याऽऽत्मधर्मत्वात्तस्य चानादिमत्कर्मसन्तति-समालिङ्गितत्वात् उत्पादव्ययध्रौव्ययुक्तत्वात्कर्मपरिणामापेक्षमनुष्यादिपर्यायनिवृत्त्या देवादिपर्यायान्तरावाप्तिरस्याविरुद्धेति, नित्यानित्यैकान्तपक्षोक्तदोषानुपपत्तिश्चात्रानभ्युपगमात् इति।। नि. (६३७) छिनमि संसयंमी जिनेन जरमरणविप्पमुक्केणं ।
सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ।। वृ- व्याख्या-पूर्ववत् । दशमो गणधरः समाप्तः। नि. (६३८) ते पव्वइए सोउं पभासो आगच्छई जिनसगासं ।
वच्चामि न वंदामि वंदित्ता पज्जुवासामि ॥ वृ- व्याख्या-पूर्वबन्नवरं प्रभासः आगच्छतीति । नि. (६३९) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं ।
नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ-सपातनिका व्याख्या पूर्ववदेव । नि. (६४०) किं मन्ने निव्वाणं अत्थि नस्थित्ति संसओ तुझं ।
वेयपयाण उ अत्थं न याणसि तेसिमो अत्यो । वृ-किं निर्वाणमस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपद श्रुतिसमुत्थो वर्तते, शेषं पूर्ववत् । तानि धामूनि वेदपदानि-'जरामर्थ्य वा एतत्सर्वं यदग्निहोत्रं' तथा 'द्वे ब्रह्मणी वेदितव्ये, परमपरं च, तत्र परं सत्यं ज्ञानमनन्तं ब्रह्मेति, एतेषां चायमर्थस्तव मतौ प्रतिभासते-अग्निहोत्रक्रिया भूतवधोपकारभूतत्वात् शबलाकारा, जरामय्यवचनाच्च तस्याः सदाकरणमुक्तं, सा चाम्युदयफला, कालान्तरं च नास्ति बस्मिन्नर्गप्रापणक्रियारम्भ इति, तस्मात्साधनाभावान्नास्ति मोक्षः, ततश्चामूनि मोक्षाभावप्रतिपादकानि, शेषाणि तु तदस्तित्वपापकानीत्यतः संशयः, तथा संसाराभावो मोक्षः, संसारश्च तिर्यगरनारकामरभवरूपः, तद्भावानतिरिक्तश्चात्मा, ततश्च तदभावे आत्मनोऽप्यभाव एवेति कुतो मोक्षः ?। तत्र वेदानां चार्थं न जानासि, तेषामयमर्थः-'जरामर्थ्य वा' वाशब्दोऽप्यर्थ ततश्च यावजीवमपि, न तु नियोगत इति, ततश्चापवर्गप्रापणक्रियारम्भकालास्तिताऽनिवार्य्या, न च संसाराभावे तदव्यक्तिरिक्तत्वात् आत्मनोऽप्यभावो युज्यते, तस्मात्मपर्यायरूपत्वात्, न च पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्तिरिति, तथा च हेमकुण्डलयोरनन्यत्वं, न च कुण्डलपर्यायनिवृत्तौ हेनोऽपि सर्वथा निवृत्तिः, तथाऽनुभवात्, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्त्यभ्युपगमे पर्यायान्तरानुपपत्तिः प्राप्नोति, कारणाभावात्, तदभावस्य च सर्वदाऽविशिष्टत्वात्, तस्मात्संसारनिवृत्तावप्यात्मनो भावात् वस्तुस्वरूपो मोक्ष इति ॥ नि. (६४१) छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं ।
सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ।। 2415
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org