________________
३०४
आवश्यक मूलसूत्रम्-१
मानुसत्तणातो भट्ठो पुणो मानुसत्तणं लहइ ? 'पासग' ति, चाणक्कस्स सुवणं नत्यि, ताधे केण उवाएण विढविज सुवण्णं ?, ताधे जंतपासया कता, केइ भणंति-वरदिन्नगा, ततो एगो दक्खो पुरिसो सिक्खावितो, दीनारथालं भरियं, सो भणति-जति ममं कोइ जिणति सो थालं गेण्हतु, अह अहं जिणामि तो एगं दीनारं जिणामि, तस्स इच्छाए जंतं पडति अतो न तीरइ जिणितुं, जहा सो न जिप्पइ एवं मानुसंलंभोऽवि, अवि नाम सो जिप्पेज न य मानुसातो भट्ठो पुण माणुसत्तणं २॥ _ 'धन्ने'त्ति जत्तियाणि भरहे धन्नाणि ताणि सव्वाणि पिण्डिताणि, तत्थ पत्थो सरिसवाणं छूढो, ताणि सव्वाणि आडुआलित्ताणि, तत्थेगा जुण्णधेरी सुप्पं गहाय ते विणिज पुणोऽविय पत्थं पूरेज, अवि सा देवप्पसादेण पूरेज्ज न य मानुसत्तणं ३ । 'जूए' जधा एगो राया, तस्स सभा अट्ठखंभसतसंनिविट्ठा जत्थ अत्थायणं देति, एक्केको य खंभो अट्ठसयंसिओ, तस्स रन्नो पुत्तो रजकंखी चिंतेति-थेरो या, मारिऊण रज्जं गिण्हामि, तं च अमच्चेण नायं, तेन रन्नो सिटुं, ततो राया तं पुतं भणति-अम्ह जो न सहइ अनुक्कम सो जूतं खेलति, जति जिणति रज्जं से दिज्जति, कह पुण जिणियव्वं ?, तुझ एगो आओ, अवसेसा अम्हं आया, जति तुमं एगेण आएण अट्ठसतस्स खंभाणं एक्केवं असियं अट्ठसते वारा जिणासि तो तुज्झ रज्जं, अवि य देवताविभासा ४ । 'रतणे' त्ति, जहा एगो वाणियओ बुट्टो, रयणाणि से अत्यि, तत्थ य महे महे अन्ने वाणियया कोडिपडागाओ उब्भेति, सो न उब्मवेति, तस्स पुत्तेहिं थेरे थेरे पउत्थे ताणि रयणाणि देसी वाणिययाण हत्ये विक्कीताणि, वरं अम्हेऽवि कोडिपडागाओ उब्भवेन्ता, ते य वाणियगा समंततो पडिगया पारसकूलादीणि, थेरो आगतो, सुतं जधा विक्कीताणि, ते अंबाडेनि, लहुं रयणाणि आणेह, ताहे ते सव्वतो हिंडितुमारद्धा, किं ते सव्वरयणाणि पिंडिज?, अविय देवप्पभावेण विभासा ५।
'सुविणए' त्ति-एगेन कप्पडिएण सुमिणए चंदो गिलितो, कप्पडियाण कथितं, ते भणंतिसंपुण्णचंदमंडलसरिसं पोवलियं लभिहिसि, लद्धा घरच्छादणियाए, अन्नेनवि दिट्टो, सो हाइऊण पुष्फफलाणि गहाय सुविणपाढगस्स कथेति, तेन भणितं-राया भविस्ससि । इत्तो य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य निविण्णो अच्छति, जाव आसो अधियासितो आगतो, तेन तं ददृण हेसितं पदक्खिणीकतो य, ततो विलइओ पढे, एवं सो राया जातो, ताहे सो कप्पडिओ तं सुणेति, जधा-तेनऽवि दिट्ठो एरिसो सुविणओ, सोवि आदेसफलेण किर राया जातो, सोय चिंतेति-वच्चामि जत्थ गोरसो तं पिबेत्ता सुवामि, जाव पुणो तं चेव सुमिणं पेच्छामि, अत्यि पुन सो पेच्छेज्जा ?, अवि य सो न मानुसातो ६? 'चक्क'त्ति दारं, इंदपुरं नगरं, इंददत्तो राया, तस्स इट्ठाणं वराणं दवीणं बावीसं पुत्ता, अन्ने भणंति-एक्काए चेव देवीए पुत्ता, राइणो पाणसमा, अन्ना एक्का अमच्चधूया, सा परं परिणितेण दिटेल्लिया, सा अन्नता कताइ रिउण्हाता समाणी अच्छति, रायणा य दिट्ठा, का एसत्ति?, तेहिं भणितं-तुब्भे देवी एसा, ताहे सो ताए समं रत्तिं एकं वसितो, सा य रितुण्हाता, तीसे गब्भो लग्गो, सा य अमच्चेण भणिएल्लिता-जया तुमं गब्भो आहूतो भवति तदा ममं साहिज्जसु, ताए तस्स कथितंदिवसो मुहुत्तो जं च रायाएण उल्लवितं सातियंकारो, तेन तं पत्तए लिहितं, सो सारवेति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org