________________
९०
· जलुकोदाहरणम् - जलूगा व अदूमंतो पिबति सुसीसोऽवि सुयनाणं । बिराल्युदाहरणम् -
आवश्यक मूलसूत्रम् - १
छड्डेउं भूमीए जह खीरं पिबति दुट्टमजारी । परिसुट्ठियाण पासे सिक्खति एवं विनयभंसी ॥ जाहकस्तिर्यग्विशेषः, तदुदाहरणम् -
पातुं थोवं खीरं पासाणि जाहओ लिहइ । एमेव जितं काउं पुच्छति मतिमं न खेदेति ॥
गोउदाहरणम् - एगेन धम्मट्ठितेण चाउव्वेज्जाण गावी दिन्ना, ते भांति - परिवाडीए दुज्झउ, तहा कतं, पढमपरिवाडीदोहगो चिंतेति - अज्ज चेव मज्झ दुद्धं, कल्लं अन्नस्स होहिति, ता किं मम तणपाणिण इह हारवितेण ?, न दिन्नं, एवं सेसेहि वि, गावी मता, अवण्णवादो य धिज्जाइयाणं, तद्दव्वण्णदव्ववोच्छेदो, उक्तं च
अन्नो दोज्झति कल्लं निरत्थयं से वहामि किं चारिं ? | चउचरणगवी उ मता अवण्णहानी उ बडुआणं ।।
प्रतिपक्षगौः-मा मे होज्ज अवण्णो गोवज्झा मा पुणो व न लभेज्जा । वयमवि दोज्झामो पुण अनुग्गही अन्नदूहेऽवि । दान्तिकयोजना -
सीसा पडिच्छगाणं भरोत्ति तेवि य सीसगभरोत्ति ।
न करेंति सुत्तहानी अन्नत्थवि दुल्लहं तेसिं ॥ अविनीयत्तणओ । भेर्युदाहरणं पूर्ववत् । आभीर्युदाहरणम् - आभीराणि धयं गड्डीए धेत्तूण पट्टणं विक्किणाणि गयाणि आढत्ते मप्पे आभीरी हेट्ठओ ठिता पडिच्छति, आभीरोऽवि वारगेण अप्पिणति, कथमवि अनुवउत्तं पिणा णे गहणे वा अंतरे वारगो भग्गो, आभीरी भणति - आ सच्च गामेल्लग ! किं ते कडं ?, इतरोऽवि आह- तुमं उम्मत्ता अन्नं पलोएसि अन्नं गेण्हसि, ताणं कलहो, पिट्टापिट्टी जाता, सेसंपि घयं पडियं, उसूरए जंताणं सेसधयरूवगा बलद्दा य तेणेहिं हडा, अणाभागिणो संवृत्ताणि । एवं जो सीसो पच्छुच्चारादि करेंतो अन्नहा परूवेतो पढंतो वा सिक्खावितोभणति तुमे चेव एवं वक्खाणिअं कहअिं वा -
मा निण्हवेहि दाउं उवजुंजिअ देहि किंचि चितेहि । वच्चामेलियाणे किलिस्ससि तं चऽहं चेव ॥
पडिवक्खे कहाणगं पूर्ववत् नानात्वं प्रदर्श्यते, भग्गे वा रगे उत्तिष्णो, दोहिवि तुरितं तुरितं कप्परेहिं घतं लइअं थेवं नई, सो आभीरो भणत्तिमए छण सुट्टु पणामितं, सावि भणति -मए न सुटु गहियं । एवं आयरिएण आलावगे दिन्ने विनासितो, पच्छा आयरिओ भणति-मा एवं कुट्टेहि, मया अनुवउत्तेण दिण्णो त्ति, सीसो भणति-मए न सुट्टु गहितोत्ति । अहवा जहा आभीरो जाणति-एवड्डा धारा धडे माइत्ति, एवं आयरिओऽवि जाणति-एवड्डुं आलावगं सक्केहिति गेण्उिंति गाथार्थः ॥
इत्थमाचार्यशिष्यदोषगुणकथनलक्षणो व्याख्यानविधिः प्रतिपादितः, इदानीं कृतमङ्गलोपचारो व्यावर्णितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानविधिरूपोद्घातदर्शनायाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org