________________
१०८
आवश्यक मूलसूत्रम्-१
जम्मणमहिमं करेमि, तंणं तुमे ण उवरुज्झियव्वंतिकट्ठ ओसोयणिं दलयति, तित्थगरपडिरूवगं विउव्वति, तित्थयरमाउए पासे ठवेति, भगवं तित्थयरं करयलपुडेण गेण्हति, अप्पाणं च पंचधा विउव्वति
गहियजिणिंदो एक्को दोन्नि य पासंमि चामराहत्था ।
गहिउज्जलायवत्तो एक्को एक्कोऽथ वजधरो॥ ततो सक्को चउब्विहदेवनिकायसहिओ सिग्धं तुरियं मंदरे पव्वए पंडगवने मंदरचूलियाए दाहिणेणं अइपंडुकंबलसिलाए अभिसेयसीहासणे तेनेव उवागच्छाइ, उवागगिच्छत्ता सीहासने पुरच्छाभिमुहे निसीयति एत्थ बत्तीसपि इंदा भगवओ पादसमीवं आगच्छंति, पढमं अच्चुयइंदोऽभिसेयं करेति, ततो अनु परिवाडीए जाव सक्को ततो चमरादीया जाव चंदसूरत्ति, ततो सक्को भगवओ जम्मणाभिसेयमहिमाए निव्वत्ताए ताए सव्विड्डीए चउव्विहदेवनिकायसहिओ तित्थंकरं घेत्तूण पडियागओ, तित्थगरपडिरूवं पडिसाहएइ, भगवं तित्थयरंजणणीए पासे ठवेइ, ओसोवणि पडिसंहरइ, दिव्वं खोमजुअलं कुंडलजुअलं च भगवओ तित्थगरस्स ऊसीसयमूले ठवेति, एगं सिरिदामगंडं तवणिजुजललंबूसगं सुवण्णपयरगमंडियं नानामणिरयणहारद्धहारउवसोहियसमुदयं भगवओ तित्थगरस्स उप्पिं उल्लोयगंसि निक्खिवति, जे णं भगवं तित्थगरे अनिमिसाए दिट्ठीए पेहमाणे सुहं सुहेणं अभिरममाणे चिट्ठति, ततो वेसमणो सक्कवयणेणं बत्तीसं हिरण्ण-कोडीओ बत्तीसं सुवण्णकोडीओ बत्तीसं नंदाइंबत्तीसं भाई सुभगसोभग्गरूवजोव्वणगुणलावण्णं भगवतो तित्थकरस्स जम्मणभवणंभि साहरति, ततो सक्को अभिओगिएहिं देवेहिं महया महया सद्देणं उग्घोसावेइहंदि ! सुणंतु बहवे भवणवइवाणमंतरजोइसिअवेमाआि देवा ये वीओ य जे णं देवाणुप्पिआ ! भगवओ तित्थगरस्स तित्थगरमाऊए वा असुभं मणं संपधारेति, तस्स णं अजयमंजरीविव सत्तहा मुद्धाणं फुट्टउत्तिक? घोसणं घोसावेइ; ततो णं भवणवइवाणमंतरजोइसियवेमाणिआ देवा भगवओ तित्थगरस्स जम्मणमहिमं काऊण गता नंदीसरवरदीवं, तत्थ अट्ठाहिआमहिमाओ काऊण सए सए आलए पडिगतत्ति । जमणेत्ति गयं, इदानीं नामद्वारं, तत्र भगवतो नामनिबन्धनं चतुर्विंशतिस्तवे वक्ष्यमाणं 'ऊरुसु उसभलंछण उसभं सुमिणमि तेन उसभजिणो' इत्यादि, इह तु वंशनामनिबन्धनमभिधातुमकाम आहनि. (१८९) देसूनगं च वरिसं सक्कागमनं च वंसठवणा य ।
आहारमंगुलीए ठवंति देवा मणुण्णं तु ॥ वृ-देशोनं च वर्षं भगवतो जातस्य तावत् पुनः शक्रागमनं च संजातं, तेन वंशस्थापना च कृता भगवता इति, सोऽयं ऋषभनाथः, अस्य गृहावासे असंस्कृत आसीदाहार इति । किं चसर्वतीर्थकरा एव बालभावे वर्तमाना न स्तन्योपयोगं कुर्वन्ति, किन्त्वाहाराभिलाषे सति स्वामेवाङ्गुलिं वदने प्रक्षिपन्ति, तस्यां च आहारमङ्गुल्यां नानारससमा युक्तं स्थापयन्ति वा 'मनोज्ञ' मनोऽनुकूलम् । एवमतिक्रान्तबालभावास्तु अग्निपक्वं गृह्णन्ति, ऋषभनाथस्तु प्रव्रज्यामप्रतिपन्नो देवोपनीतमेवाहारमुपभुक्तवान् इत्यभिहितमानुषङ्गिकमिति गाथार्थः ।। प्रकृतमुच्यतेआह-इन्द्रेण वंशस्थापना कृता इत्यभिहितं, सा किं यथाकथञ्चित् कृता आहोस्वित् प्रवृत्तिनिमित्तपूर्विकेति, उच्यते, प्रवृत्तिनिमित्तपूर्विका, न यादृच्छिकीय, कथम् ? -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org