________________
अध्ययनं -१ - [ नि. १०५१]
४२९
तस्स
भावार्थः कथानकादवसेयः, तच्चेदम् - खिइपइट्ठिए नयरे पसन्नचंदो राया, तत्थ भगवं महावीरो समोसढो, तओ राया धम्मं सोऊण संजायसंवेगो पव्वइओ, गीयत्थो जाओ । अन्नया जिनकप्पं पडिवजिउकामो सत्तभावनाए अप्पाणं भावेइ, तेणं कालेण रायगिहे नयरे मसाणे पडिमं पडिवन्नो, भगवं च महावीरो तत्थेव समोसढो, लोगोऽवि वंदगो नीइ, दुवे य वाणियगा खिइपइट्ठियाओ तत्थेव आयाया, पसन्नचंदं पासिऊण एगेण भणियं - एस अम्हाणं सामी रायलच्छि परिच्चइय तवसिरिं पडिवन्नो, अहो से धन्नया, बितिएण भणियं कुओ एयस्स धण्णया ?, जो असंजायबलं पुत्तं रज्जे ठविऊण पव्वइओ, पव्वइओ, सो तवस्सी दाइगेहिं परिभविज्जइ, णयरं च उत्तमक्खयं पवण्ण ताव, एवमणेण बहुओ लोगो दुक्खे ठविओत्ति अदट्ठव्वो एसो, तं सोऊण कोवो जाओ, चिंतियं चऽनेन को मम पुत्तस्स अवकरेइत्ति ?, नूनममुगो, ता किं तेन ?, एयावत्थगओ णं वावाएमि, माणससंगामेण रोद्दझाणं पवन्नो, हत्थिणा हत्थि विवाएइत्ति, विभासा । एत्यंतरे सेणिओ भगवं वंदओ णीइ, तेणवि दिट्ठो वंदिओ य, अणेण ईसिंपि न य निज्झाइंतओ, सेणिएण चिंतियं सुक्कज्झाणोवगओ एस भगवं, ता एरिसंमि झाणे कालगयस्स का गइ भवइत्ति भगवंतं पुच्छिस्सं, सेणिएण चिंतियं सुक्कज्झाणोवगओ एस भगवं, ता एरिंसंमि झाणे कालगयस्स का गइ भवइत्ति भगवंतं पुच्छिस्सं, तओ गओ वंदिऊण पुच्छिओऽनेन भगवं - जंमि झाणे ठिओ मएवंदिओ पसन्नचंदो तंमि मयस्स कहिं उववाओ भवइ ?, भगवया भणियं - अहे सत्तमा पुढवीए, तओ सेणिएण चिंतियं-हा ! किमेयंति ?, पुणो पुच्छिस्सं । एत्यंतरंमि अ पसन्नचंदस्स मानसे संगामे पहाणनायगेण सहावडियस्स असिसत्तिचक्क - कप्पणिप्पमुहाई खयं गयाई पहरणाई, तओऽणेण सिरत्ताणेणं वावाएमित्ति परामुसियमुत्तिमंगं, जाहे लोयं कयंति, तओ संवेगमावण्णो महया विसुज्झमाणपरिणामेण अत्ताणं निंदिउं पयत्तो, समाहियं चणेण पुणरवि सुक्कं झाणं । एत्यंतरंमि सेणिएणवि पुणोऽवि भगवं पुच्छिओ-भगवं! जारिसे झाणे संपइ पसन्नचंदो वट्टइ तारिसे मयस्स कहिं उववाओ ?, भगवया भणियंअनुत्तरसुरेसुंति, तओ सेणिएण भणियं पुव्वं किमन्नहा परूवियं उआहु मया अन्नहा अवगच्छियंति ?, भगवया भणियं न अन्नहा परूवियं, सेणिएण भणियं किं वा कहं वत्ति ?, तओ भगवया सव्वो वत्तंतो साहिओ । एत्यंतरंमि य पसन्नचंदसमीवे दिव्वो देवदुंदुहिसणाहो महंतो कलयलो उद्धाइओ, तओ सेणिएण भणियं भगवं ! किमेयंति ?, भगवया भणियं तस्सेव विसुज्झमाण-परिणामस्स केवलनाणं समुप्पन्नं, तओ से देवा महिमं करेंति । एस एव दव्वविउस्सग्ग-भावविउस्सग्गेसु उदाहरणं ॥ साम्प्रतं समाप्ती यथाभूतोऽस्य कर्ता भवति सामायिकस्य तथाभूतं संक्षेपतोऽभिधित्सुराह
नि. (१०५२) सावज्जजोगविरओ तिविहं तिविहेण वोसिरिअ पावं । सामाइ अमाईए एसोऽनुगमो परिसमत्तो ॥
वृ- सावद्ययोगविरतः, कथमित्याह-त्रिविधं त्रिविधेन व्युत्सृज्य पापं न तु सापेक्ष एवेत्यर्थः, पाठान्तरं वा सावद्ययोगविरतः सन् त्रिविधं त्रिविधेन व्युत्सृजति पापमेष्यं, 'सामायिकादौ' सामायिकारम्भसमये एषोऽनुगमः परिसमाप्तः, अथवा सामायिकादौ सूत्र इति, आदिशब्दात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org