________________
२७०
आवश्यक मूलसूत्रम्-१मे भत्तं पच्चक्खाएत्तए, एवं संपेहेति, दुब्भिक्खं च बारसवरिसियं जायं, सव्वतो समंता छिन्ना पंथा, निराधारं जायं, ताहे वइरसामी विज्जाए आहडपिंडं आनेऊण पव्वइयाण देइ, भणइ यएवं बारसवरिसे भोत्तव्यं, भिक्खा य नत्थि, जइ जाणह उस्सरंति संजमगुणा तो भुंजह, अह जाणह नवि तो भत्त्यं पच्चक्खामो, ताहे भणंति-किं एरिसेण विजापिंडेण भुत्तेणं ?, भत्तं पच्चक्खामो, आयरिएहि य पुवमेव नाऊण सिस्सो वइरसेणो नाम पेसणेण पट्टवियओ, भणियओ य-जाहे तुमं सतसहस्सनिष्फण, भिक्खं लहिहिसि ताहे जाणिज्जासि-जहा नटुं दुभिक्खंति ।
तओ वइरसामी समणगणपरिवारिओ एगंपव्वयं विलग्गिउमारद्धो, एत्य भत्तं पच्चक्खामोत्ति। एगो य तत्थ खुड्डुओ साहूहिं वुच्चइ-तुमं वच्च, सो नेच्छइ, ताहे सो एगंमि गामे तेहिं विमोहिओ, पच्छा गिरि विलग्गा, खुडतो ताण य गइमग्गेण गंतूण मा तेसिं असमाही होउत्ति तस्सेव हेट्ठा सिलातले पाओवगतो, ततो सो उण्हेण नवनीतो जहा विरातो अचिरेण चेव कालगतो, देवेहिं महिमा कया, ताहे आयरिया भणंति-खुड्डएण साहिओ अट्ठो, ततो ते साहूणो दुगुणाणियसद्धा संवगा भणंति-जइ ताव बालएण होतएण साहिओ अट्ठो तो किं अम्हे न सुंदरतरं करेमो? तत्थ य देवया पडिनीया, ते साहूणो सावियारूवेण भत्तपानेन निमंतेइ, अज भे पार-णयं, पारेह, ताहे आयरिएहिं नायं-जहा अचियत्तोग्गहोत्तिं, तत्थ य अब्भासे अन्नो गिरी तं गया, तत्थ देवताए काउस्सग्गो कतो, सा आगंतूण भणइ-अहो मम अनुग्गहो, अच्छह, तत्थ समाहीए कालगता, ततो इंदेन रहेन वंदिया पदाहिणीकरितेणं, तरुवरतगणगहणादीणि पासल्लाणि कताणि, ताणि अज्जवि तहेव संति, तस्स य पव्वयस्स रहावत्तोत्ति नामं जायं । तंमि य भगवंते अद्धनारायसंघयणं दस पुव्वाणि य वोच्छिन्ना । सो य वइरसेणो जो पेसिओ पेसणेन सो भमंतो सोपारयं पत्तो, तत्थ य साविया अभिगता ईसरी, सा चिंतेइ-किह जीविहामो? पडिक्कमो, नत्थि, ताहे सयसहसेण तद्दिवसं भत्तं निप्फाइयं, चिंतियं-इत्थ अम्हे सव्वकालं उज्जितं जीविए, मा इदानिं पत्थेव देहबलियाए वित्ति कप्पमेमो, नत्थि पडिक्कओ तो एत्थ सयसहस्सनिष्फन्ने विसं छोढूण जेमेऊण सनमोक्काराणि कालं करेमो, तं च सज्जितं, नविता विसेणं संजोइज्जइ, सोय साहू हिंडतो संपत्तो, ताहे सा हट्टतुट्ठा तं साहुं तेन परमन्नेन पडिलाभेति, तं च परमत्थं साहइ, सो साहू भणइ-मा भत्तं पच्चक्खाह, अहं वइरसामिणा भणिओ-जया तुम सतसहस्सनिप्फण्णं भिक्खं लहिहिसि ततो पए चेव सुभिक्खं भविस्सइ, ताहे पव्वस्सइ, ताहे सा वारिया ठिता। ___ इओ य तद्दिवसं चेव वाहणेहि तंदुला आणिता, ताहे पडिक्कओ जातो, सो साहू तत्थेव ठितो, सुभिक्खं जातं, ताणि सावयाणि तस्संतिए पव्वइयाणि, ततो वइरसामितस्स पउप्पयं जायं वंसो अवढिओ । इतो अज्जरक्खिएहिं दसपुरं सव्वो सयणवग्गो पव्वासितो माता भणिनीओ, जो सो तस्स खंतओ सोऽवि तेसिं अनुराएण तेहिं चेव समं अच्छइ, न पुण लिगं गिण्हइ लज्जाए, किह समणो पव्वइस्सं ?, एत्थ मम धूताओ सुण्हातो नत्तुइओ य, किह तासिं पुरओ नग्गओ अच्छिस्सं ?, आयरिया य तं बहुसो २ भणंति-पव्वयसु, सो भणइ-जइ समं जुयलेणं कुंडियाए छत्तएणं उवाहणेहिं जन्नोवइएण य तो पव्वयामि, आमंति पडिस्सुतं, पड्डव्वइओ, सो पुण चरणकरणसज्झायं आणुयत्तंतेहिं गेण्हावितव्वोत्ति, ततो सो कडिपट्टगच्छत्तFor Private & Personal Use Only
__www.jainelibrary.org
Jain Education International