________________
आवश्यक मूलसूत्रम्-१पाणीयाइं काउं गोरसंपि छुब्भइ जहा तहा विज्झाउत्ति, अन्नया धुवंतस्स गोभत्तं छूढं । एवं जो अन्नंमि कहेयव्वे अन्नं कहेइ ताहे अननुओगो भवति, सम्म कहिज्जमाणे अनुओगो भवति। सप्तैव च भवन्ति ‘भावे' भावविषये, अननुयोगानुयोगयोः प्रतिपादकानि सप्तोदाहरणानि भवन्तीति गाथार्थः ।। तानि चामूनिनि. (१३४) सावगभज्जा १ सत्तवइए २ अ कुंकणगदारए ३ नउले ४ ।
कमलामेला ५ संबस्स साहस ६ सेणिए कोवो ७॥ वृ-तत्र श्रावकभार्योदाहरणं-सावगेन निययभजाए वयंसिया विउव्विया दिट्ठा, अज्झोववण्णो, दुबलो भवति, महिलाए पुच्छिते निब्बंधे कए सिटुं, ताए भणितं-आनेमि, तेहिं चेव वत्थाभरणेहिं अप्पाणं नेवत्थित्ता अंधयारे अल्लीणा, अच्छितो, पच्छा बिइयदिवसे अधितिं पगतो वयं खंडियंति, ताए साभिण्णाणं पत्तियावितो । एवं जो ससमयवत्तव्वयं परसमयवत्तव्वयं भणति, उदइयभावलक्खणेणं उवसमियलक्खणं परूवेति, ताहे अननुओगो भवति, सम्म परूविजमाणे अनुओगोत्ति। ___ सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः-सत्तपदिगो एगंमि पच्चंतगामे एगो ओलग्गयमनूसो, साधूमाहणादीणं न सुणेति, न वा अल्लीणति, न वा सेज्जं देति, मा मम धम्मं कहेहिन्ति, ताहे मा सदओ होहामित्ति । अन्नया कया तं गामं साहणो आगता, पडिस्सयं मग्गंति, ताहे गोट्ठिलएहिं एसो न देतित्ति सोवि एतेहिं पवंचिओ होउत्ति तस्स घरं चिंधिअं, जहा एरिसो तारिसो सावगोत्ति तस्स घरं जाह, तं गता पुच्छंता, दिट्ठो, जाव न चेव आढाति, तत्थेक्केण साहुणा भणिअं-जदि वा न चेव सो एसो अहवा पवंचिता मोत्ति, तं सोऊण पुच्छिता तेन, कथितं जहा ! अम्ह कथितं एरिसो तारिसो सावगोत्ति, सो भणति-अहो अकजं, ममं ताव पवंचतु, ता किं साधुणो पवंचितेन्ति, ताहे मा सारत्ता तेसिं होउत्ति भणति-देमि पडिस्सयं एक्काए ववत्थाए-जदि मम धम्मं न कहेह, साहूहिं कहियं-एवं होउत्ति, दिन्नं घरं, वरिसारते वित्ते आपुच्छंतेहिं धम्मो कहिओ, तत्थ न किंचि तरइ घेत्तुं मूलगुणउत्तरगुणाणं मधुमज्जमंसविरतिं वा, पच्छा सत्तपदिवयं दिन्नं-मारेउकामेणं जावइएणं कालेणं सत्त पदा ओसक्किजंति एवइअं कालं पडिक्खित्तुं मारेयव्वं, संबुज्झिस्सतित्तिकाउं, गता । अन्नया चोरो (रओ) गतो, अवसउणेणं निअत्तो, रत्तिं सणिअंघरं एति, तद्दिवसं च तस्स भगिनी आगएल्लिआ, सा पुरिसणेवस्थिआ भाउज्जायाए समं गोज्झपेक्खिया गया, ततो चिरेण आगया, निद्दकंताओ तहेव एकंमि चेव सयणे सइयाआ, इअरो अ आगओ, ततो पेच्छति, परपुरिसोत्ति असिं करिसित्ता आहणेमित्ति, वतं सुमरियं, ठितो सत्तपदंतरं, एअंमि अंतरे भगिनीअ से बाहा भजाए अकंतिआ, ताए दुक्खाविजंतियाए भणिअं हला ! अवणेहि बाहाओ मे सीसं, तेन सरेण णाया भगिनी एसा मे परिसणेवत्थत्ति लज्जितो जातो, अहो मणागं मए अकजं न कयंति । उवणओ जहा सावगभज्जाए, संबुद्धो, विभासा, पव्वइओ २ । ___ इदानी कोङ्कणकदारकोदाहरणम्-कोंकणगविसए एक्को दारगो, तस्स माया मुया, पिता से अन्नमहिलिअं न लभति सवत्तिपुत्तो अस्थित्ति । अन्नदा सपुत्तो कट्ठाणं गतो, ताहेणेण चिंतिअं-एअस्स तणएण महिल न लभामि, मारेमित्ति कंडं खित्तं, आणत्तो-वच्च कंडं आनेहि,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org