________________
३१०
आवश्यक मूलसूत्रम्-१
विडो पिसायरूवं काऊण सागतएणं गेण्हति,
ताहे तत्थ गंतूण जक्खं भणति-जो मम पितिदिन्नओ तं च पिसायं गोत्तूण जइ अन्नं जाणामि तो मे तुमं जाणासित्ति, जकखो विलकखो चिंतेति-पेच्छह केरिसाणि मंतेति ?, अहंपि वंचितो नाए, नत्थि सतित्तणं धूत्तीए, जाव चिंतेति ताव निष्फिडिता, ताहे सो धेरो सव्वेण लोगेण हीलितो, तस्स ताए अद्धितीए निद्दा नट्ठा, ताहे रन्नो तं कण्णे गतं, रायाणएण अंतेउरवालओ कतो, आभिसिकं च हत्थिरयणं रण्णो वासघरस्स हेट्ठा बद्धं अच्छति, देवी य हत्थिमेंठे आसत्तिया, नवरं रत्तिं हत्थिणा हत्थो पसारितो, सा पासायाओ ओयारिया, पुणरवि पभाए पडिविलएता, एवं वच्चति कालो, अन्नता चिरं जातंति हत्यिमेंठेण हत्थिसंकलाए हता, सा भणति-सो पुरिसो तारिसो न सुवति, मा रूसह, तं थेरो पेच्छति, सो चिंतेति-जति एताओवि एरिसिओ, किंनु ताओ भद्दियाउत्ति सुत्ता, पभाते सव्वो लोगो उद्वितो, सो न उद्वितो, राया भणति-सुवउ, सत्तमे दिवसे उहितो, राइणा पुच्छितेण कहितं-जहेगा देवी न याणामि कतरत्ति, ताहे राइणा भेंडमओ हत्थी कारितो, सव्वाओ अंतेपुरियाओ भणियाओ-एयस्स अच्चणियं करेत्ता ओलंडेह, सव्वाहिं ओलंडितो, सा नेच्छति, भणति-अहं बीहेमि, ताहे राइणा उप्पलणालेण आहता, जाव उमुच्छिता पडिया ततो से उवगतं-जधेसा कारित्ति, भणिता
'मत्तं गयमारुहंतीए भेंडमयस्स गयस्स भयतिए ।
इह मुच्छित उप्पलाहता तत्थ न मुच्छित संकलाहता ॥१॥ पुट्ठी से जोइया, जाव संकलपहारा दिट्ठा, ताहे राइणा हत्थिमेंठो सा य दुयगाणि वि तम्मि हत्थिम्मि विलग्गाविऊण छण्णकडए विलइताणि, भणितो मिठो-एत्य अप्पततीओ गिरिप्पवातं देहि, हथिस्स दोहिवि पासेहिं वेलुग्गाहा ठविता, जाव हत्थिणाी एगो पादो अगासे कतो, लोगो भणति-किं तिरिओ जाणति?, एताणि मारेतव्वाणि, तहावि राया रोसं न मुयति, ततो दो पादा आगासे ततियवारए तिन्नि पादा आगासे एक्केण पादेन ठितो, लोगेण अकंदो कतोकिं एंतं हत्थिरयणं विनासेहि ?, रन्नो चित्तं ओआलितं, भणितो-तरसि नियत्तेउं ?, भणतिजति अभयं देह, दिन्नं, तेन नियत्तितो अंकुसेण जहा भमित्ता थले ठितो, ताहे उत्तारेत्ता णिव्विसताणि कयाणि । एगत्थ पच्चंतगामे सुन्नघरे ठिताणि, तत्थ य गामेल्लयपारद्धो चोरो तं सुन्नघरं अतिगतो, ते भणंति-वेढेतुं अच्छामो, मा कोवि पविसउ, गोसे घेच्छामो, सोऽवि चोरो लुटुंतो किहवि तीसे दुक्को, तीसे फासो वेदितो, सा दुक्का भणति-कोऽसि तुमं ?, सो भणति-चोरोऽहं, तीए भणियं-तुम मम पती होहि, जा एतं साहामो जहा एस चोरोत्ति, तेहिं कलं पभाए मेंठो गहिओ, ताहे उविद्धो सूलाए भिण्णो, चोरेण समं सा वच्चति, जावंतरा नदी, सा तेन भणिता-जधा एत्थं सरत्यंभे अच्छ, जा अहं एताणि वत्थाभरणाणि उत्तारेमि, सो गतो, उत्तिण्णो पधावितो, सा भणति
"पुणा नदी दीसइ कागपेज्जा, सव्वं पियाभंडग तुज्झ हत्थे।
जधा तुमं पारमतीतुकामो, धुवं तुमं भंड गहीउकामो ॥१॥ सो भणति
चिरसंथुतो बालि ! असंथुएणं, मेल्हे पिया ताव धुओऽधुवेणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org