________________
१९६
__ आवश्यक मूलसूत्रम्-१सल्लुद्धरणं । एवं गोवेणारद्धा उवसग्गा गोवेण चेव निद्विता । गोवो अहो सत्तमिं पुढविं गओ। खरतो सिद्धत्यो य देवलोगं तिव्वमवि उदीरयंता सुद्धभावा । गता उपसर्गाः।नि. (५२६) जंभिय बहि उजुवालिय तीर वियावत्त सामसालअहे ।
छटेणुकुडुयस्स उ उप्पन्नं केवलं नाणं ॥ वृ-ततो सामी जंभियगामं गओ, तस्स बहिया वियावत्तस्स चेइयस्स अदूरसामंते, वियावत्तं नाम अव्यक्तमित्यर्थः, भिन्नपडियं अपागडं, उज्जुवालियाए नदीए तीरंमि उत्तरिल्ले कूले सामागस्स । गाहावतिस्स कट्ठकरणंसि कट्ठकरणं नाम छेतं, सालपायवस्स अहे उक्कुडुगणिसेजाए गोदोहियाए आयावणाते आयावेमाणस्स छटेणं भत्तेणं अपाणएणं वइसाहसुद्धदसमीए हत्युत्तराहिं नक्खत्तेणं जोगमुवागतेणं पातीणगामिणीए छायाए अभिनिविट्टाए पारुसीरूपमाणपत्ताए झाणंतरियाअ वट्टमाणस्स एकत्तवियकं वोलीणस्स सुहुमकिरियं अणियट्टि अप्पत्तस्स केवलवरनाणदसणं , समुप्पन्नं । तपसा केवलमुत्पन्नमिति कृत्वा यद्भगवता तप आसेवितं तदभिधित्सुराहनि. (५२७) जो य तवो अनुचिण्णो वीरवरेणं महानुभावेणं ॥
छउमत्थकालियाए अहक्कम कित्तइस्सामि ।। वृ-यच्च तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रमयेन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः ॥ तच्चेदम्नि. (५२८) नव किर चाउम्मासे छक्किर दोमासिए उवासीए।
बारस य मासियाई बावत्तरि अद्धमासाई ॥ वृ- नव किल चातुर्मासिकानि तथा षट् किल द्विमासिकानि उपोषितवान्, किलशब्दः परोक्षाप्तागमवादसंसूचकः, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोषितवानिति क्रियायोग इति गाथार्थः ॥ नि. (५२९) एगं किर छम्मासं दो किर तेमासिए उवासीय ।
अड्डाइज्जाइ दुवे दो चेव दिवड्डमासाइं॥ वृ- एकं किल षण्मासं द्वे किल त्रैमासिके उपोषितवान्, तथा 'अड्डाइजाइ दुवे' त्ति अर्द्धतृतीयमासनिष्पन्नं तपः-क्षपणं वाऽर्धतृतीयं, तेऽर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च 'दिवड्डमासाई ति सार्धमासे तपसी क्षपणे वा, क्रियायोगोऽनुवर्तते एवेति गाथार्थः ॥ नि. (५३०) भदं च महाभदं पडिमं तत्तो य सव्वओ भदं ।
दो चत्तारि दसेव य दिवसे ठासीय अनुबद्धं ॥ वृ-भद्रां च महाभद्रां प्रतिमा ततश्च सर्वतोभद्रां स्थितवान्, अनुबद्धमिति योगः, आसामेवानुपूर्व्या दिवस-प्रमाणमाह-द्वौ चतुरः दशैव च दिवसान् स्थितवान्, अनुबद्धं-सन्ततमेव इति गाथार्थः॥ नि. (५३१) गोयरमभिग्गहजुयं खमणं छम्मासियं च कासीय ।
पंचदिवसेहि ऊणं अव्वहिओ वच्छनयरीए॥ वृ-गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युतं क्षपणं षण्मासिकं च कृतवान् पञ्चभिर्दिवसैन्यूनम्, 'अव्यथितः अपीडितो 'वत्सानगाँ' कौशाम्ब्यामिति गाथार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org