________________
२३४
आवश्यक मूलसूत्रम् - १
जहा एगो वानरो रुक्खे अच्छइ, वासासु सीतवातेहिं झडिज्झति, ताहे सुघराए सउणिगाए भणिओ - 'वानर !
पुरिसोऽसि तुमं निरत्थयं वहसि बाहुदंडाई । जो पायवरस सिहरे न करेसि कुडिं पडालिं वा ॥
-PLAY
सो एवं तीए भणिओ तुहिको अच्छइ, ताहे सा दोच्चंपि तच्छंपि भणइ, ततो सो रुट्ठो तं रुक्खं दुरुहिउमादत्तो, सा नट्ठा, तेन तीसे तं घरं सुंबं सुंबं विक्खित्तं, भणइ य नविसि ममं मयहरिया नविसि ममं सोहिया व निद्धा वा । सुघरे ! अच्छसु विघरा जा वट्टसि लोगतत्तीसु ॥
सुहं इदानिं अच्छ । एवं तुमंपि मम चेव उवरिएण जाओ, किं च मम अन्नंपि निज्जरादारं अस्थि, तेन मम बहुतरिया निज्जरा, तं लाहं चुक्कीहामि, जहा सो वाणियगो-दो वाणियगा ववहरंति, एगो पढमपाउसो मोल्लं दायव्वयं होहित्ति सयमेव आसाढपुण्णीमाए घरं पच्छ (त्थ) इतो, बीएण अद्धं वा तिभागं वा दाऊण छवावियं, सयं ववहरइ, तेन तद्दिवसं बिउणो लाहो लद्धो, इयरो चुक्को । एवं चेव जइ अहं अप्पणा वेयावच्चं करेमि तो अचिंतणेण सुत्तत्था नासंति, तेहि य नहिं गच्छसारवणाऽभावेण गणस्सादेसादिअप्पडितप्पणेण बहुयरं मे नासेइति ।
आह च
-
सुत्तत्थेसु अचिंतण आएसे बुड्ढसेहगगिलाणे ।
बाले खमए वाई इड्डीमाइ अनिड्डी य ॥
एएहिं कारणेहिं तुंबभूओ उ होति आयरिआ । वेयावच्चं न करे कायव्वं तस्स सेसेहिं ।। जेन कुलं आयत्तं तं पुरिसं आयरेण रक्खेज्जा ।
न हु तुंबंमि विनट्ठे अरया साहारया होंति ॥
बाले सप्पभए तहा इड्डिमंतंमि आगए पानगादिगए आयरिए लहुत्तं, एवं वादिम्मिवि, अनिस्सरपव्वइयगा य एएत्ति, जनापवादो, सेसं कंठं । आह-इच्छाकारेणाहं तव प्रथमालिकामानयामीत्यभिधाय यदा लब्ध्यभावान्न सम्पादयति तदा निर्जरालाभविकलस्तस्येच्छाकारः, इत्यतः किं तेनेत्याशङ्कयाह
नि. (६८१)
संजमजोए अब्भुट्ठियस्स सद्धाऍ काउकामस्स । लाभो चैव तवस्सिस्स होइ अद्दीणमणसस्स ॥
कृ- 'संयमयोगे' संयमव्यापारे अभ्युत्थितस्य तथा 'श्रद्धया' मनः प्रसादेन इहलोकपरलोकाशंसां विहाय कर्तुकामस्य, किम् ? -'लाभो चेव तवसिस्स' त्ति प्रकरणान्निर्जराया लाभ एव तपस्विनो भवति अलब्ध्यादौ, अदीनं मनोऽस्येति अदीनमनास्तस्यादीनमसन इति गाथार्थः ॥
इदानीं मिथ्याकारविषयप्रतिपादनायाह
नि. ( ६८२ ) संजमजोअ अब्मुट्ठियस्स जंकिंचि वितहमायरियं ।
मिच्छा एतंति वियाणिऊण मिच्छत्ति कायव्वं ॥
वृ- संयमयोगः-समितिगुप्तिरूपस्तस्मिन्विषयभूतेऽभ्युत्थितस्य सतः यत्किञ्चिद्वितथम्-अन्यथा आचरितम्-आसेवितं, भूतमिति वाक्यशेषः, 'मिथ्या एतदिति विपरीतमेतदित्येवं विज्ञाय
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International