Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माताधर्मकथासूत्र खलु 'राईसर० जाव 'राजेश्वर० यावत् राजेश्वरतलबरमाडम्बिककौटुम्बिकादिसार्थवाहप्रभृतयः तस्य 'णीहरणं' निहरणं मृतककृत्यं कुर्वन्ति, कृत्वा अन्यो. ऽन्यमेवमवदन-एवं खलु हे देवानुपियाः ! का करथो राजा 'रज्जे य जाव प्रत्ते' राज्ये च यावत् पुत्रान् राज्यादिषु मूच्छित उत्पन्नान् पुत्रान् ‘वियंगित्था' अव्यङ्गयत्-विकृताङ्गान् कृतवान् मारितवानित्यर्थः । ' अम्हेणं ' वयं खलु देवानु. मियाः ! 'रायाहीणा ' राजाधीनाः राजवशवर्तिनः, 'रायाहिट्ठिया' राजाऽधिष्ठिता-राजाश्रिता इत्यर्थः, 'रायाहीगकज्जा' राजाधीनकार्याः, राज्ञामधीनं कार्य राईसर जाच णीहरणं करेंनि, करित्ता अन्नमन्नं एवं वयासी-एवं खलु देवाणुप्पिए ! कणगरहे राया रज्जे य जाव पुत्ते वियंगित्था ) राजेश्वर, तलवर, माडम्पिक, कौटुम्बिक, सार्थवाह आदि व्यक्तियों ने मिल कर उसका दाह संस्कार कियो । दाह संस्काररूप मृतक कृत्य करने के बाद फिर उन लोगों ने परस्पर में इस प्रकार का विचार किया । हे देवानु. प्रियो । देखो कनवरथ राजाने तो राज्य आदि में मृच्छित हो कर उत्पन्न हुए समस्त पुत्रों को विकृत अंग करके मार डाला है ( अम्हे णं देवाणुप्पिया! राया हीणा रायाहिटिया रायाहीणकज्जा अयं च णं तेतलीअमच्चे कणगरहस्स रनो सब्वट्ठाणेसु-सव्वभूमियासु लद्धपच्चए, दिनवियारे-सव्वकज्जवडावए यावि होत्था ) अब इस समय कोइ राजा है नहीं अतः हमलोगों का क्या होगा क्यों कि हम लोग तो हे देवानुप्रियों ! राजा वशवर्ती है, राजा के आश्रित ही रहते आये हैं, हमारा ___ (तएणं राईसर जाव णीहरणं करेंति, कारित्ता अन्नमन्न एवं वयासी-एवं खलु देवाणुप्पिए ! कणगरहे राया रज्जे य जाव पुत्ते वियंगित्था ) - રાજેશ્વર, તલવર, માંડબિક કૌટુંબિક, સાર્થવાહ વગેરે લેકેએ મળીને તેને અગ્નિ-સંસ્કાર કર્યો. અગ્નિ-સંસ્કાર આદિ મૃત્યુ વિધિ પતાવીને તે લે કે એ પરસ્પર મળીને આ પ્રમાણે વિચાર કર્યો કે હે દેવાનુપ્રિયે! જુઓ, રાજા કનકરથે તે રાજ્ય વગેરેની બાબતમાં લુપ તેમજ મેડિત થઈને ઉત્પન્ન થયેલા પિતાના બધા પુત્રના અંગે કાપીને મારી નાખ્યા છે. -- ( अम्हेणं देवाणुप्पिया ! राया हीणा रायाहिद्विया रायाहीणकज्जा, अयं च णं तेतलीअमच्चे कणगरहस्स रनो सचट्ठाणेसु सबभूमियासु लद्धपञ्चए, दिनविचारे सव्वकज्जवडावए यावि होत्था )
- હવે અત્યારે કે રાજા છે જ નહિ તે અમારી શી દશા થશે? હે દેવાનુપ્રિયે ! અમે તે રાજાના વશવર્તી છીએ, રાજાને અધીન રહેવામાં જ
For Private and Personal Use Only