Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
भगवतीस्त्रे रम्यक-हैमवतकानाम् । पूर्वविदेहानां मनुष्याणाम् अष्टवालाग्राणि सा एका लिक्षा, अष्टलिक्षाः सा एका यूकाः सा एकं यवमध्यम्, अष्ट यवमध्यानि सा एकोऽङ्गला, अनेन अङ्गलप्रमाणेन षडङ्गलानि पादः,द्वादश अगलानि वितरितः, चतुर्विंशतिरङ्गलानि रनिः, अष्टाचत्वारिंशद् अगुलानि कुक्षिः, षण्णवतिरछगुएगे देवकुरु-उत्तर कुरुगाणं मणुस्साणं वालग्गे, एवं हदिवास रम्मग, हेमवय; एरण्णवयाणं पुव्वविदेहाणं मस्साणं अट्ठबालग्गा सा एगा लिक्खा) आठ उत् श्लक्ष्णश्लक्षिका का वह एक श्लक्ष्णश्लक्षिणका होती है। आठ श्लक्ष्णश्लक्ष्णिका का वह एक उर्ध्वरेणु होता है । आठ परेणुओं का वह एक त्रसरेणु होता है । आठ त्रसरेणुओंका वह एक देव कुरु उत्तरकुरुके मनुष्योंका वालाग्र होता है । इसी तरह से देवकुरु तथा उत्तरकु के मनुष्योंके आठ बालानों का हरिवर्ष और रम्यक क्षेत्रके मनुष्योंका एक बालाग्र होता है। हरिवर्ष और रम्यक क्षेत्रके मनुष्योंके आठ बालानोंका हैमवत और ऐरवतके मनुष्योंका एक बालाग्र होता है। हैमवत और ऐरवत के मनुष्यों के आठ बालापोंका पूर्वविदेहके मनुष्योंका एक बालाग्र होता है। पूर्वविदेह के मनुष्योंके आठ घालायोंकी वह एक लिक्षा होती है ! (अट्टलिक्खा ओ सा एगा जूया, अट्ट जूयाओ से एगे जवमज्झे, अट्ठ जवमझाओ से एगे अगुले, एएणं अंगुलपमाएणं ६ अंगुलाई पाए, बारस अंगुलाई देवकुरू-उत्तमकुरुगाणं मणुस्साणं बालग्गे, एवं हिरिवास-रम्मग, हेमवय, एरण्णवयाणं पुव्वविदेहाणं मणुस्साणं अट्ठबालग्गा सा एगा लिक्खा) આઠ ઉતફ્લક્ષણ લક્ષણિકાની એક સ્લક્ષણ સ્વર્ણિકા થાય છે, આઠ લક્ષણલક્ષણિકાની એક ઉશ્કેરણ થાય છે, આઠ ઉર્ધ્વરેણુઓની એક ત્રસરે શું થાય છે, આઠ ત્રસરેણુઓની એક રથયુ થાય છે અને આઠ રથ શુઓને દેવકુરુ, ઉત્તરકુરના મનુષ્યને એક બાલારા થાય છે. એ જ પ્રમાણે દેવકુરુ તથા ઉત્તરકુરુના મનુષ્યના આઠ બાલાગ્રો મળીને હરિવર્ષ અને રમ્યક ક્ષેત્રના મનુષ્યને એક બાલાગ્ર થાય છે. હરિવર્ષ અને રમક ક્ષેત્રોના મનુષ્યના આઠ બાલા મળીને હેમવત અને ઐરાવતના મનુષ્યને એક બાલાગ્ર થાય છે. હેમવત અને અરવતના. મનુષ્યના આઠ બાલાગ્રો મળીને પૂર્વવિદેના મનુષ્યને એક બાલાગ્ર થાય છે. પૂર્વ विना मा मासायोनी ते मे लिखा (els) याय छे. ( अट्टलिक्खाओ सा एगा जूया, भट्ठ जूयाओ से एगे जबमज्झे, अट्ट जवमझाओ से आगे अंगुले,
શ્રી ભગવતી સૂત્ર : ૫