Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे तुरग-सुजाय-गुज्झदेसे' वरतुरग-सुजात-गुह्यदेशः, वरस्य श्रेष्ठस्य अश्वस्येव सुजाता=गुह्यदेशो यस्य स तथा। ' आइण्णहउव्य निरुवलेवे ' आकीर्णइय इव निरुपलेपः-आकीर्णः-सुलक्षणयुक्त उत्तमजातीयो यो हयः अश्वः, स इव निरुपलेवः निर्गत उपलेपात्-मलिनसम्पर्कात् इति निरुपलेपः-निर्मल इत्यर्थः। 'वर-वारण-तुल्ल-विक्कम-विलसिय-गई' वर-वारण-तुल्य-विक्रम-विलसितगतिः, वरवारणस्य श्रेष्ठगजस्य तुल्य समानः विक्रमः-पराक्रमः, तथा तत्तुल्या विलसिता-चरणसंचरणरणनरहिता गतिर्गमनं यस्य सः, गजेन्द्रवदतुलबलशाली ललितगमनशीलश्चेति भावः । ‘गयससण-सुजाय-संनिभोरू' गजश्वसनमुजात-सन्निभोरु:-गजश्वसनस्य हस्तिशुण्डादण्डस्य, कीदृशस्य ? सुजातस्य सुष्टस्पन्नस्य सनिभौ-सदृशौ ऊरू यस्य स तथा, सुन्दरगजशुण्डादण्डसदृशोरुयुगलवानिति भावः, 'समुग्ग-णिमग्ग-गूढ-जाणू'-समुद्ग-निमग्न-गूढ-जानुः, समुद्गः सम्पुटकः, तस्योपरितनाधस्तनरूपयोर्भागयोः संधिवत् निमग्नगूढे अत्यन्तभृते -मांसपुष्टे इत्यर्थः, तादृशे जानुनी 'घुटना' इति प्रसिद्ध यस्य स तथा, उपचितत्वाददृश्यमानजान्वस्थिक इत्यर्थः। ' एणी-कुरुविंदावत्त-वाणुपुव्व-जंघे ' एणी
घोडाके गुह्यभागके समान सुन्दर था। तथा वह सुलक्षणसंपन्न-उत्तम जातीय घोड़ेके गुह्यभाग जैसा मलके सम्पर्कसे निर्लिप्त था। (वरवारण इत्यादि) प्रभुकीचाल श्रेष्ठ गजराजकी चालके समान थी, और उनका पराक्रम भी श्रेष्ठ गजराजके पराक्रम जैसा था। (गयससण०इत्यादि) प्रभुकेदोनों उरु साथल-सुजात गजशुण्डादण्डके जैसे थे।(समुग्ग०इत्यादि)प्रभुके दोनों घुटने सम्पुटकके ऊपर नीचे के भागोंकी संधिके समान अत्यन्त आवृत ढके हुए थे, अर्थात् मांससे पुष्ट थे, इसी कारण जानु-घुटने-की अस्थि दिखाई नहीं पड़ती थी। (एणी इत्यादि) प्रभुकी दोनों जंघाएँ हरिणीकी जंघाएँ जैसी थीं,
પ્રભુને ગુહ્યભાગ શ્રેષ્ઠ ઘેડાના ગુહ્યભાગ સમાન સુંદર હતો. તથા તે સુલક્ષણસંપન્ન-ઉત્તમ જાતિના ઘડાના ગુૌભાગ જે મળના સંપર્કથી तदन २डित उत.. (वरवारण०इत्यादि) प्रभुनी याद श्रेष्ठ २४२नी यादी पी સુંદર હતી. અને તેમનું પરાક્રમ પણ શ્રેષ્ઠ ગજરાજના પરાક્રમ જેવું હતું. (गयससण. इत्यादि) प्रभुन भन्ने रु-साथ सु२ हाथीनी सून वां
di (समुग्ग०इत्यादि) प्रभुना भन्ने ढीय सघटना ५२ नयना मागोनी સંધિની જેમ અત્યંત ઢંકાયેલ હતા એટલે કે માંસથી પુષ્ટ હતા, તે કારણે धूटना ! माता न उतi. (एणी० इत्यादि ) प्रभुनी मन्ने नया
શ્રી ભગવતી સૂત્ર : ૧