Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 859
________________ भगवतीसूत्रे प्रतिपद्यमानस्य पूर्वप्रतिपन्नस्य च सम्यक्त्वस्याभाव इति, अयमाशयः-पृथिवीकायिकादिषु वर्तमानो जीवः सम्यक्त्वं न लभते, तथा पूर्वप्रतिपन्नं सम्यक्त्वमप्यत्र नानयति । तथा विकलेन्द्रियेषु विद्यमानो जीवः पूर्वप्रतिपन्नं सम्यक्त्वं सहैवानयति अतः स पूर्वोपपन्नक इति कथ्यते ॥मू०७॥ ॥ इति पृथिवीकायिकादीनां स्थितिस्थानादिप्रकरणम् ॥ द्वीन्द्रियादिप्रकरणम्एकेन्द्रियजीवानां स्थितिस्थानादिकं निरूप्य साम्प्रतं द्वीन्द्रियादिचतुरिन्द्रियपर्यन्तजीवानां स्थितिस्थानादिकं निरूपयन्नाह-'बेइंदिये 'त्यादि । मूलम्--बेइंदिय-तेइंदिय-चउरिदियाणं जेहिं ठाणेहिं नेरइयाणं असीई भंगातेहिं ठाणेहिं असीई चेव, नवरं अब्भहिया सम्मत्ते, आभिनिबोहियनाणे सुयनाणे य एएहिं असीई भंगा, जेहिं ठाणेहि नेरइयाणं सत्तावसिं भंगा, तेसु ठाणेसु सव्वसु अभंगयं ॥ सू० ८॥ छाया-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां येषु स्थानेषु नैरयिकाणामशीतिभङ्गास्तेषु स्थानेषु अशीतिरेव, नवरम् अभ्यधिकाः सम्यक्त्वे आभिनिबोधिकका तात्पर्य है कि पूर्वप्रतिपन्न सम्यक्त्व और प्रतिपद्यमान सम्यक्त्व ये दोनों सम्यक्त्व पृथिव्यादिक जीवोंमें नहीं होते हैं। कहनेका आशय यह है कि पृथिव्यादिकोंमें वर्तमान जीव न तो वहां सम्यक्त्वको प्राप्त करता है और न पहिले प्राप्त हुए सम्यक्त्वको भी वह इस पर्यायमें साथ लाता है। तथा विकलेन्द्रियोंमें वर्तमान जो जीव होता है वह पूर्वप्रतिपन्न सम्यक्त्वको साथमें ही लाता है इसलिये वह पूर्वप्रतिप्रनक कहलाता है।॥७॥ ॥इति पृथिवीकायिकादिना स्थितिस्थानादिका प्रकरण समाप्त ॥ સમ્યકત્વ હોય છે, ઉભયાભાવનું તાત્પર્ય–પૂર્વ પ્રતિપન્નક સમ્યકત્વ અને પ્રતિપદ્યમાન સમ્યકત્વ એ બનેના તેમનામાં એટલે કે પૃથ્વીકાય વગેરેમાં અભાવ હોય છે. તાત્પર્ય એ છે કે પૃથ્વીકાય વગેરેમાં ઉત્પન્ન થયેલો જીવ પહેલાં પ્રાપ્ત કરેલાં સમ્યકત્વને બીજ ભવમાં સાથે લાવતું નથી અને ત્યાં પણ સમ્યકત્વ પ્રાપ્ત કરતે નથી. પણ વિકસેન્દ્રિયમાં ઉત્પન્ન થયેલે જીવ પૂર્વ પ્રતિપન્ન સમ્યકત્વને એ પર્યાયમાં (આ ભવમાં ) પણ સાથેજ લાવે છે. તે કારણે તેને પૂર્વ પ્રતિજ્ઞક सभ्यत्वी डी छ. ॥ सू.-७॥ પૃથ્વીકાયિકાદિ જીવોનાં સ્થિતિસ્થાનાદિકનું નિરૂપણ સમાપ્તા શ્રી ભગવતી સૂત્ર : ૧

Loading...

Page Navigation
1 ... 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879