Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 866
________________ प्रमेयचन्द्रिकाटीका श०१७०५२०९ पञ्चेन्द्रियतिरश्चां स्थितिस्थानादिवर्णनम् ८४३ पञ्चेन्द्रियतिरश्चां प्रकरणम्विकलेन्द्रियजीवानां स्थितिस्थानादिकं निरूप्य पञ्चेन्द्रियतिर्यग्योनिकजीवानां स्थितिस्थानादिकं निरूपयन्नाह - 'पंचिंदिये '-त्यादि । ___मूलम्-पंचिंदियतिरिक्खजोणिया जहा नेरइया तहा भाणियव्वा, नवरं जेहिं सत्तावीसं भंगा तेहिं अभंगयं कायव्वं, जत्थ असीई तत्थ असीई चेत्र ॥ सू० ९॥ ___ छाया–पञ्चेन्द्रियतिर्यग्योनिका यथा नैरयिकास्तथा भणितव्याः, नवरं येषु सप्तविंशतिभङ्गास्तेषु अभङ्गक कर्तव्यम् यत्राशीतिस्तत्राशीतिरेव ॥ सू० ९॥ ___टोका-'पंचिंदियतिरिक्खजोणिया जहा नेरइया तहा भाणियव्या' पञ्चेन्द्रियतिर्यग्योनिका यथा नैरयिकास्तथा भणितव्याः, येन प्रकारेण नारकाणां स्थितिस्थानादिकानि जघन्योत्कृष्टतया प्रतिपादितानि तेनैव प्रकारेण जघन्योस्कृष्टतया पञ्चेन्द्रियतिर्यग्योनिकानामपि स्थितिस्थानादीनि ज्ञातव्यानि, यदंशे अपने आप ही करलेना चाहिये ।।सू०८॥ विकलेन्द्रियप्रकरण समाप्त । पञ्चेन्द्रियतिर्यञ्चप्रकरणविकलेन्द्रिय जीवोंके स्थितिस्थान आदिका निरूपण करके अब सूत्रकार पंचेन्द्रियतिर्यग्योनिक जीवोंके स्थितिस्थान आदिका निरूपण करनेके लिये सूत्र कहते हैं-'पंचिंदियतिरिक्खजोणिया' इत्यादि। टीकार्थ-(पंचि दियतिरिक्खजोणिया जहा नेरइया तहा भाणियव्या) जिस प्रकारसे पहिले नारकजीवोंके स्थितिस्थान आदि जघन्य और उत्कृष्टरूप से प्रतिपादित किये गये हैं, उसी प्रकारसे जघन्य और उत्कृष्टरूपसे पंचेन्द्रिय तिर्यग योनिकोंके भी स्थितिस्थान आदि जानना चाहिये। (नवरं) जिस अंशमें भिन्नता है उस अंशको दिखानेके लिये सूत्रकार રીતે જ બનાવી લેવાં . સૂ–ા વિકલેન્દ્રિય પ્રકરણ સામાપ્ત પંચેન્દ્રિયતિર્યચપ્રકરણ _વિકલેન્દ્રિય જીનાં સ્થિતિસ્થાન વગેરેનું નિરૂપણ કરીને હવે સૂત્રકાર ५येन्द्रियतिय य वन स्थितिस्थान पोरेनु नि३५४ ४२ छ-"पचिंदिय' त्यात टी-(पचिंदियतिरिक्खजोणिया जहाँ नेरइया तहा भाणियव्वा ) २ शते નારક જીવનમાં સ્થિતિસ્થાન વગેરેનું જઘન્ય અને ઉત્કૃષ્ટ રૂપે પ્રતિપાદન કરવામાં આવ્યું છે, એ જ પ્રમાણે જઘન્ય અને ઉત્કૃષ્ટ રૂપે પંચેન્દ્રિય તિર્યંચ નિના જીનાં સ્થિતિ સ્થાનાદિનું પણ પ્રતિપાદન સમજવું, (નવ) પણ જે બાબતમાં मिन्नता छे ते मतावाने भाटे सूत्रा२ ४ छ -(जेहिं सत्तावीस भंगा तेहि શ્રી ભગવતી સૂત્ર : ૧

Loading...

Page Navigation
1 ... 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879