Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिकाटीका श० ३ ० ३ सू० ६ अस्तित्वनास्तित्वादिवर्णनम्
५६९
त्रेण कस्यचिदपि वस्तुनः सिद्धिर्भवति, तथा सति वह्नौ अपि शैत्यसिद्धिः स्यादिति वेदत्रोच्यते यद्वस्तु यादृशधर्मकं यादृशस्वरूपकं यादृशपरिणामकं तस्य तेन तेनैव रूपेणाभिधानात् जिनप्रवेदितस्य सत्यत्वमित्येव दर्शयन्नाह - ' से नूणं भंते ' इत्यादि ।
मूलम् - से नूणं भंते ! अस्थित्तं अस्थित्ते परिणमइ, नत्थितं नत्थिते परिणमइ ? हंता गोयमा ! जाव परिणमइ, जं णं भंते ! अत्थित्तं अस्थित्ते परिणमइ, नत्थित्तं नत्थिते परिणमइ, तं किं पओगसा वीससा वा । गोयमा ! पओगसावि तं वीससावि, तं । जहा ते भंते अत्थित्तं अस्थित्ते परिणमइ, तहा ते नत्थित्तं नत्थिते परिणमइ, जहा ते नत्थित्तं नत्थित्ते परिणमइ, तहा ते
किस कारण से कहते हैं ? यदि इस पर आप ऐसा कहें कि हम तो केवल कहते ही हैं, सो यह कहना कोई महत्त्व नहीं रखता, कारण प्रतिज्ञामात्र - कथनमात्र से किसी वस्तुकी सिद्धि नहीं हुआ करती है। यदि कथन मात्र से अभिलषित की सिद्धि होने लगे तो अग्नि में भी शीतलता की सिद्धि हो जायगी ।
उत्तर - जो वस्तु जिस धमवाली है, जिस स्वरूप वाली है, जिस परिणाम वाली है, जिनेन्द्र देव ने उस वस्तु को उस रूप से ही प्रवेदित किया है इसलिये जिनप्रवेदित तत्व ही सत्य है, इसी बात को दिखलाने के किये सूत्रकार कहते हैं-' से नूणं मंते !' अत्थितं इत्यादि ।
કારણે કહા છે ? જો તેના જવાબમાં તમે એમ કહેતા હૈા કે અમે તેા માત્ર કહેવાની ખાતર જ છીએ તે એમ કહેવામાં કંઇ જ મહત્ત્વ નથી. કારણ કે કહેવા માત્રથી કોઈ વસ્તુની સિદ્ધિ થતી નથી. જો કહેવા માત્રથી જ ઇચ્છિત વસ્તુની સિદ્ધિ થઇ જતી હોય તેા અગ્નિમાં શીતલતાની સિદ્ધિ પણ સરલતાથી કરી શકાશે.
ઉત્તર——જે વસ્તુ જે ધવાળી છે, જે સ્વરૂપવાળી છે, જે પરિણામવાળી છે, એ વસ્તુની તે સ્વરૂપે જ જિનેન્દ્રદેવે પ્રરૂપણા કરી છે. તેના યથાર્થ સ્વરૂપને જ જિનેન્દ્રદેવે પ્રરૂપિત કર્યું છે. તેથી જિનપ્રવેદિત તત્ત્વ જ સત્ય છે તે हर्शाविवाने भाटे सूत्रअर हे छे – “ से नूणं भंते ! अस्थित्तं " इत्याहि.
भ०-७२
શ્રી ભગવતી સૂત્ર : ૧