Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 828
________________ प्रमेयचन्द्रिकाटीका श. १ उ. ५ सू० ५ रत्नप्रभालेश्यायां दृष्टिद्वारम् ८०५ भदन्त ! 'श्यणप्पभाए जाव० ' रत्नप्रभायां पृथिव्यां त्रिंशति नरकावासशतसह षु एकैकस्मिन् नरकावासे 'काउलेस्साए वट्टमाणा नेरइया' कापोतलेश्यायां वर्तमाना नैरयिकाः 'कि कोहोवउत्ता ४' किं क्रोधोपयुक्ताः ४ - क्रोधादिपदचतुष्टययुक्ता भवन्ति किम् ? उत्तरयति भगवान् - 'गोयमा' इत्यादि । 'गोयमा' हे गौतम! 'सत्तावीस भंगा' सप्तविंशतिर्भङ्गाः । यथा पूर्व क्रोधमानमायालो भैरेकत्व बहुत्वाभ्यां सप्तविंशतिर्भङ्गाः प्रतिपादितास्तथैवेहापि सप्तविंशतिरेव भङ्गाः कर्तव्याः, इति । दृष्टिद्वारम् 9 अथ दृष्टिद्वारं प्ररूपयितुमाह - 'इमी से णं जाव' इत्यादि । ' इमी से णं जाव' एतस्यां खलु यावत्, रत्नप्रभायां पृथिव्यां त्रिंशति निरयावा सशतसहस्रेषु कापोतले - श्यायां वर्त्तमाना नैरयिकाः 'कि सम्मद्दिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी काउ लेस्साए वहमाणा नेरइया) हे भदन्त ! इस रत्नप्रभा पृथिवी के ३० लाख नरकावासों में से एक २ नरकावास में रहे हुए कापोतलेइया में वर्तमान नारक जीव' किं कोहोवउत्ता ४' क्या क्रोधोपयुक्त होते हैं ? मानोपयुक्त होते हैं ? मायोपयुक्त होते हैं ? लोभोपयुक्त होते हैं ? यह यश्न है। इसका उत्तर तेदे हुए प्रभु कहते हैं कि ( गोयमा ! ) हे गौतम! (सत्तावीसं भंगा) जिस प्रकार क्रोध, मान, माया और लोभ इनको लेकर एकवचन बहुवचन द्वारा पहिले २७ भङ्ग कहे गये हैं उसी प्रकार से २७ ही भङ्ग यहां भी जानना चाहिये । दृष्टिद्वार अब दृष्टि द्वार की प्ररूपणा करने के निमित्त सूत्रकार सूत्र कहते हैं । (इमीसे णं भंते जाव किं सम्मद्दिट्ठी, मिच्छादिही, सम्मामिच्छादिट्ठी) हे भदन्त ! इसरत्नप्रभा पृथिवी के ३० लाख नरकावासों में કહી છે. એટલે કે રત્નપ્રભા પૃથ્વીમાં રહેતા નારક જીવાને ફક્ત એક કાપાત. बेश्या ४ होय छे-( इमीसे णं भंते! रयणप्पभाए जाव काउलेस्साए वट्टमाणा ० १ ) હે પ્રભુ!? આ રત્નપ્રભા પૃથ્વીમાં ૩૦ લાખ નરકાવાસોમાંના પ્રત્યેક નરકાવાસમાં કાપાતલેશ્યામાં રહેલ નારક જીવા શું ક્રાપયુક્ત હોય છે ? માનેાપયુક્ત હેાય છે ? भायोपयुक्त होयछे ? ङे सोलोयुक्त होय छे ? उत्तर- ( गोयमा ! सत्तावीसं भंगा) હું ગૌતમ ! જે પ્રકારે ક્રોધ, માન, માયા અને લોભની અપેક્ષાએ એકવચન મહુવચન વર્ડ ૨૭ ભાંગા આગળ કહેલા છે, એજ પ્રમાણે અહીં પણ ૨૭ જ ભાંગા સમજવા. દૃષ્ટિદ્વાર હશે દૃષ્ટિ દ્વારાનું નિરૂપણ કરવાને માટે સૂત્રકાર નીચેનું સૂત્ર કહે છે ( इमीसे णं भंते! जाव किं सम्मद्दिट्ठी, मिच्छादिट्ठी, सम्मामिच्छादिट्ठी ? ) हे पूल्य ! આ રત્નપ્રભા પૃથ્વીમાં ૩૦ લાખ નરકાવાસોમાં કાપાત લેશ્યામાં રહેલા નારક શ્રી ભગવતી સૂત્ર : ૧

Loading...

Page Navigation
1 ... 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879