Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 841
________________ ८१८ भगवतीसूत्रे __असुरकुमारादीनां स्थितिस्थानादिप्रकरणम्नारकजीवानां स्थितिस्थानादिकं निरूप्य साम्पतमसुरकुमारादीनां स्थितिस्थानादिकं निरूपयन्नाह-' चउसट्ठीए णं' इत्यादि। मूलम्-चउसहीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगसि असुरकुमारावासंसि असुरकुमाराणं केवइया ठिइट्ठाणा पन्नत्ता ? गोयमा ! असंखेज्जा ठिइहाणा पन्नत्ता, जहणिया ठिई जहा नेरइयाणं तहा, नवरं पडिलोमा भंगा भाणियव्या-सवेवि ताव होज्जालोभोवउत्ता,अहवा लोभोवउत्ता यमायोवउत्ते य,अहवालोभोवउत्ताय मायोवउत्ता य,एएणं गमेणं णायव्वं जाव थणियकुमाराणं नवरं णाणत्तं जाणियव्वं ॥ सू०६ ॥ छाया--चतुष्षष्टयां भदन्त ! असुरकुमारावासशतसहस्रेषु एकैकस्मिन् असुरकुमारावासेऽसुरकुमाराणां कियन्ति स्थितिस्थानानि प्रज्ञप्तानि ? गौतम ! असंख्येयानि स्थितिस्थानानि प्रज्ञप्तानि, जघन्या स्थितियथा नैरयिकाणां तथा, नवरं प्रतिलोमा भङ्गा भणितव्याः, सर्वेऽपि तावद्भवेयुलॊभोपयुक्ताः, अथवा लोभोपयुक्ताश्च मायोपयुक्तश्च, अथवा लोभोपयुक्ताश्च मायोपयुक्ताश्च, एतेन गमेन ज्ञातव्यं यावत्स्तनितकुमाराणाम् , नवरं नानात्वं ज्ञातव्यम् ।। सू० ६ ॥ वीसं भंगा इत्यादि ) उत्तर-यावत् सत्ताईस भंग होते हैं। इत्यादि ।इसी प्रकार से बालुका पृथिवीसे लगाकर तमस्तमा पृथिवी पर्यन्त सूत्रालापक का वर्णन कर लेना चाहिये । ॥ सू० ५॥ ॥इति लेश्याप्रकरण ॥ ___असुरकुमारादि का स्थितिस्थानादिप्रकरण नारक जीवों के स्थितिस्थान आदिका निरूपण कर के अब असुरकुमार आदि के स्थितिस्थान आदिका निरूपण करने के निमित्त सूत्रडाय छ ? (जाव सत्तावीसं भंगा इत्यादि ) 3 गौतम! सत्यापीस लin હોય છે, ઈત્યાદિ. એ જ પ્રમાણે વાલુકાપ્રભાપૃથ્વીથી લઈને તમસ્તમાં પૃથ્વી પર્યન્ત સૂત્રાલાપના પ્રકારનું વર્ણન કરી લેવું જોઈએ સૂ.પા લેશ્યામકરણ સમાપ્ત અસુરકુમાર વગેરેના સ્થિતિસ્થાન આદિનું પ્રકરણ નારક છનાં સ્થિતિસ્થાન વગેરેનું નિરૂપણ કરીને હવે સૂત્રકાર અસુર શ્રી ભગવતી સૂત્ર : ૧

Loading...

Page Navigation
1 ... 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879