Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
"
"पुवीकाइया णं भंते पुव्वाहारिया पोग्गला परिणया" इत्यादि । पृथिवीकायिकानां भदन्त ! पूर्वाहृताः पुद्गलाः परिणताः, इत्यादिकं सर्वं मनमुत्तरं च ज्ञेयम्, कियत्पर्यन्तमित्याह - ' जाव' यावत्- 'नो अचलिये कम्मं निज्जरेंति' नो अचलितं कर्म निर्जरयन्ति इति पर्यन्तं वाच्यम् । 'एवं जाव वणस्सइकाइयाणं' एवं यावत् वनस्पतिकायिकानामिति एवम् अनेनाभिलापेन 'जाव' यावत्- 'वणस्सर काइयाणं' वनस्पतिकायिकानां यथा तथा पृथिवीकायिकसूत्राणि तथा अष्कायिक तेजस्कायिक वायुकायिक वनस्पतिकायिकसूत्राण्यपि ज्ञेयानीति भावः । स्थिति विषये वैलक्षण्यं विद्यते तत आह- 'नवरम्' विशेषस्त्वयम् -'ठिई वण्णेयव्त्रा जा जस्स' स्थितिर्वर्णयितव्या यायस्य यस्य जीवस्य यावती स्थितिः सा कथनीया, तत्र जघन्यतः सर्वेषां स्थितिरन्तर्मुहूर्तम्, उत्कृष्टतोऽपकायानां सप्तवर्षसहस्राणि, तेजस्कायिकानांमहोरात्रत्रयम्, वायुकायिकानां त्रीणि वर्षसहस्राणि, वनस्पतिकाविकानां दशसहस्रवर्षाणि,
"
२७४
या णं इति" जो ऐसा कहा है वह इस प्रकार से है । कि- पुढवीकाइयाणं भंते ! पुव्वाहारिया पोग्गला परिणया " इत्यादि - हे भदन्त ! पृथिवीकायिक जीवों के द्वारा पूर्वकाल में आहाररूप से गृहीत किये गये पुद्गल क्या परिणत हो सकते हैं " ? इत्यादिक नारकपाठों में समस्त प्रश्न और उत्तर " नो अचलियं कम्मं निज्जरेंति यहां तक लगा लेना चाहिये । " एवं जाव वणस्स काइयाणं " ऐसा जो कहा है उसका तात्पर्य यह है कि इसी तरह से अर्थात् पृथिवीकायिक सूत्रों की तरह अप्कायिकसूत्र, तेजस्कायिकसूत्र, वायुकायिकसूत्र और वनस्पतिकायिकसूत्र भी समझना चाहिये । परन्तु इन जीवों की स्थिति के विषय में जो विशेषता है वही यात " नवरं " द्वारा कही गई है जो इस प्रकार से है - कहा भी है"पुढवी काइयाण भते ! पुव्वाहारिया पोग्गला परिणया" त्याहि- "हे लहन्त ! પૃથિવીકાયિક જીવેા દ્વારા પૂર્વકાળે ગ્રહણ કરાયેલ પુદ્ગલો શું પરિણત થઇ શકે છે?” ઈત્યાદિ નારક પ્રકરણમાં આવતા પાડ અને તેના જવાબરૂપે કહેવામાં यावेत “नो अचलिये कम्मं निज्जरेंति” सहीं सुधीनो पाठ पृथ्वी अयि लवोना आहारना विषयभां पशु लागु पडे छे. “एवं जाव वणस्स काइयाण " मे પ્રમાણે જે કહ્યું છે તેનું તાત્પર્ય એવું છે કે–પૃથિવીકાયિક સૂત્રોની જેમ જ અપ્કાયિક સૂત્ર, તેજસ્કાયિક સૂત્ર, વાયુકાયિક સૂત્ર અને વનસ્પતિ કાયિક સૂત્ર समन्न्वु यागु मे लवोनी स्थितिना विषयभां ने विशेषता छे ते "नवरं” द्वारा કહેવામાં આવી છે જે આ પ્રમાણે છે—કહ્યું પણ છે કે—
શ્રી ભગવતી સૂત્ર : ૧