________________
२८६
आदर्श जीवन।
AAAN
श्रावकोंके भक्तिपूर्ण हृदयोंसे वे निकले हैं इस लिए वे ज्योंके त्यों रक्खे गये हैं।
स्वस्ति श्रीपार्श्वजिनं प्रणम्य श्रीपालीताणा नगरे सम्यग्दर्शनज्ञान चारित्र पवित्रगात्रान् , अनेक शास्त्रोपदेशाभ्याससद्विद्या समुत्कृष्टपात्रान् , विनयविवेकचातुरीचमत्कृतान्, चतुरनरनिकरान्, सद्धर्मध्यान भावनादवरक प्रवेक निष्पंदित निजशुद्धमनोविकारान्, अनेकतर्कव्याकरणछंदोलंकारादुर्वापविदखंडितपरमसमयपंडिताखवगर्वपर्वतशिखरान् निजप्रतापैश्वर्याद्वीर्यगांभीर्यवीर्याश्रयीनखंडलान्, स्वनिर्मलयशःकर्पूरधवलितपरिमथितपरिमथितभुवनभागान्, कूर्पकंदर्पसर्पदर्पप्रमथनप्रदर्शितरतिभोगनिंवियोगान् , श्रीजिनशासनप्रभावकान् , नैकाभिनववज्रकुमारावतारान् , समुद्धतसद्धर्मभारान् , चतुर्विंशतितीर्थकरपरमदेवपादारविंदमकरंदान्, सावधानमतोमधुपान्, रंजितानेकसानुपान् , एवमादिगुणगणगरिष्ठान्, सर्वत्रसदालब्धप्रतिष्ठापरमपूज्यार्चनीयान् , चारित्रपात्रचूडामणीन् , कुमत्यंधकारनभोमणीन् , सरस्वतीकण्ठाभरणान् , अनेकगुणशोभितसाधुमंडलीसुशोभितान्, रागद्वेषनिवारकान्, शत्रुमित्रसमधारकान् , परोपकारिशिरोमणीन्, परमपूज्यपरमगुरून् , सभामामनीभालस्थलतिलकायमान्, सर्वगुणालंकृत मुनि महाराज श्री श्री १०८ श्री मुनिराज महाराज वल्लभविजयजी महाराज आदि ठाणा विगेरे, बंबई बंदरसे लिखी सकल संघकी १००८ बार वंदना दिन प्रति हमेशा सेवामें अवधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org