Book Title: Adarsha Jivan Vijay Vallabhsuriji
Author(s): Krushnalal Varma
Publisher: Granthbhandar Mumbai
View full book text
________________
( २०४) ईर्ष्यालयो धुवति तं किमु, घोरवातैः
किं मंदारादिशिखरं चलितं कदाचित् ? ॥ १५ ॥ विद्यालयस्य सुफलं विभुवीरनाम्नो,
विद्याप्रकाशलसितं जिनधर्मयुक्तम् प्रीत्या वदन्ति शिशुवृन्दमवेक्ष्य लोका,
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ चण्डद्युतिर्निजगवा न मनोगुहानाम,
हर्ताः तमो स्खलनदं मलिनं जनानाम् । तस्माद्वदामि जगतीह भयेन शन्यः,
सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ १७ ॥ नित्यं प्रसन्नवदनं सदनं कलाना____ मानन्ददं कुवलयस्य तवार्य जाने । प्रौढप्रभावमपि तापहरं जनानां,
विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥ १८ ॥ पीयूषयूषनिभयुक्तिधरोक्तिमेधै
राप्लाविता यदि रसा बहुधान्यवधैः । आचार्यमानिनिवहैर्नदकृन्मदान्धैः,
कार्य कियज्जलंधरैर्जलमारननैः ॥ १९ ॥ वाचंयमेश! चरणे रमते जनाना___ माध्यात्मिकेषु न च संप्रतिकालजेषु । चेतो यथा सुरमणौ लभते प्रमोद,
नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ १ जलधरैः जडधरैः डलयोरैक्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4f62dd5fd904d44b629ef9564e726dfa0d89714c9a9f3fabbf305f7d60cebafc.jpg)
Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828