________________
( २०४) ईर्ष्यालयो धुवति तं किमु, घोरवातैः
किं मंदारादिशिखरं चलितं कदाचित् ? ॥ १५ ॥ विद्यालयस्य सुफलं विभुवीरनाम्नो,
विद्याप्रकाशलसितं जिनधर्मयुक्तम् प्रीत्या वदन्ति शिशुवृन्दमवेक्ष्य लोका,
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ चण्डद्युतिर्निजगवा न मनोगुहानाम,
हर्ताः तमो स्खलनदं मलिनं जनानाम् । तस्माद्वदामि जगतीह भयेन शन्यः,
सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ १७ ॥ नित्यं प्रसन्नवदनं सदनं कलाना____ मानन्ददं कुवलयस्य तवार्य जाने । प्रौढप्रभावमपि तापहरं जनानां,
विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥ १८ ॥ पीयूषयूषनिभयुक्तिधरोक्तिमेधै
राप्लाविता यदि रसा बहुधान्यवधैः । आचार्यमानिनिवहैर्नदकृन्मदान्धैः,
कार्य कियज्जलंधरैर्जलमारननैः ॥ १९ ॥ वाचंयमेश! चरणे रमते जनाना___ माध्यात्मिकेषु न च संप्रतिकालजेषु । चेतो यथा सुरमणौ लभते प्रमोद,
नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ १ जलधरैः जडधरैः डलयोरैक्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org