________________
(२०३) दक्षिार्थमागतवतोऽसुमतोऽनुगृह्य, ____दत्सेऽपवर्गपदवी पदवीं स्वकीयाम् । तस्यैव जन्म सफलं जगति स्वकीय
भूत्याश्रितं य इह नात्मसमं करोति ॥ १० ॥ ये सत्यशोधनपराः बहवोऽन्यधर्माः, .
पीत्वेह भङ्गरचनं वचनं त्वदीयम् । गृह्णन्ति नैव खलु ते कुमतं सुधाशी,
क्षारं जलं जलनिधरशितुं क इच्छेत् ? ॥ ११ ॥ वृद्धोऽपि बोधलवलेशयुतः समन्तात् , - पादं विमुंचति पथे नहि दुर्विदग्धः । संपूर्णबोधकलितस्य तवैव चित्रं, ___ यस्ते समानमपर न हि रुपमस्ति ॥ १२ ॥ शास्त्रार्थवादनिपुणोऽपि नु भीमसेनो, ___ भीमस्त्वया खलु जितः प्रसभं स्वयुक्त्या । चन्द्रस्य बिम्बमिव तस्य मुखं तदाभूत् ,
यद्वासरे भवति पाण्डु पलाशकल्पम् ॥ १३ ॥ मा वंचिताःस्युरवबोधचयैः सुशीलाः,
संसारवालकचया इति सद्विचाराः । सन्त्यत्र नाथ ! भवतो भवतोदरूपाः,
कस्तान्निवारयति संचरतो यथेष्टम् ? ॥ १४ ॥ तेषां प्रचारवशतः किल वरिपूर्व
विद्यालयो विरचितो जिनधर्मशिक्षः । १ पदवी मार्गः २ ना पुरुष । ३ रूपंxस्वभावं जले जडेxअज्ञाने । ४स्वयुक्त्यायुक्तियुक्तं-विशेषनिर्णय-भीमज्ञानत्रिंशिकारूपं ग्रंथयुग्मंविरचय्येति परामर्शः ।
...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org