________________
(२०२)
शाब्देतिहासभिषगागमनक्रचक्रं,.
ज्योतिष्कमन्त्रसमतन्त्रतरङ्गलोलम् । विज्ञाननीतिनयतर्कमयं विना त्वां, __को वा तरीतमलमम्बनिधिं भजाभ्याम् ? ॥ ४ ॥ अज्ञानतापहरणाय गुरो! प्रजानां,
पञ्चाम्बुनीवृति विभो विहृतं त्वया यत् । नो चित्रमत्र जनको भयदेऽपि देशे, ___ नाभ्येति किं निजशिशोः परिपालनार्थम्? ॥५॥ धर्माङ्कुरः प्रकटितो भविचित्तभूमौ,
तत्रोपदेशजलदः किल नाथ ! हेतुः । माधुर्यमुद्भवति यत्कलकण्ठकण्ठे, __ तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६ ॥ अद्यापि यत् समवलोकनमार्गमेति,
जैनव्रतोपचितिरोधिजनः क्वचिद्यः । चित्रं न तत्र, यदि कोऽपि ददर्श दर्या,
सूर्याशुभिन्नमिव शावरमंधकारम् ॥ ७ ॥ वाणी निपीय जनवल्लभ ! वल्लभां ते,
वैराग्यमागतवती सुजनस्य बुद्धिः । पात्रस्य गौरवमिदं विसिनीदलेषु,
मुक्ताफलद्युतिमुपैति नन्दबिन्दुः ॥ ८ ॥ दृष्ट्वा मुखं तव विभो प्रशमं प्रसन्नं,
लोकेऽत्र लोकनिवहाः प्रमदं भजन्ते । प्रद्योतनं समुदितं खलु वीक्ष्य किं नो, ... पद्माकरेषु जलजानि विकाशभाञ्जि ? ॥ ९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org