Book Title: Adarsha Jivan Vijay Vallabhsuriji
Author(s): Krushnalal Varma
Publisher: Granthbhandar Mumbai
View full book text
________________
(१९५)
सम्यक्त्वप्रवराऽशतद्रुतिमिता शुद्धा सदेरावती रम्या चारुविपाशिका खलु महाधी-चन्द्रभागा मुने!। स्थाने पञ्चनदीकृतेष्टि-झरिणीसूतिस्त्वयाऽऽत्मस्थितिस्तस्मात्पञ्चनदीय इच्छति सुधीशार्दल ! विक्रीडितम् ॥ राजत्कान्त्यातपत्रो गुरुवरविजयानन्दसेवी महात्मा साधीयः शिष्यसेनः परिलसितरजोहारि सञ्चामरोऽयम् विध्वस्ताभ्यन्तरारिललितसचिवको वल्लभाचार्यराजो नित्यानंदामृतश्री वरवर-वरण-स्रग्धरात्मा विराज्यात्
१ अयमर्थः-हे सुधीशार्दूल ! पण्डितपुङ्गव ! मुने! त्वया आत्मस्थितिः स्थाने युक्तं पञ्चनदीकृता पञ्चापदेशाकृता, तस्मात् ततः पञ्चनदीयः मनुष्य इत्यर्थः । विक्रीडितं केलिं इच्छति । अस्या (भवदात्मस्थितौ) इति शेषः । कथम् ? इत्यत आहसम्यक्त्वेति। सम्यक्त्वेन (सम्यग)ज्ञानेन प्रवरा,। पञ्चनदपक्षे सम्यक्त्वेन समीचीनतया प्रवरा । शतं शतप्रकारण द्रुतिः चापल्येन इतस्ततो गमनं तदभावं इता प्राप्ताः; अन्यत्र शतद्रुः सतलज' इति प्रसिद्धा नदी तया तिमिता आर्दीभूता। शुद्धा इति स्फुटम् । सदा इरावती प्रशंसायां मतुप् प्रशस्तवाणीसहितेत्यर्थः । अन्यत्र इरावती 'रावी' इति प्रसिद्धा नदी तया रम्या । चारुः तथा विपाशिका पाशहीना अन्यत्र चारः विपाशा "व्यासा" इति ख्याता नदी यत्र । महती धी एव चन्द्रभागा 'चनाब' इति प्रथिता नदी यंत्र तथा इष्टिः इच्छा मनोरथ इत्यर्थः सैव झरिणी 'जेलम' इति प्रख्याता नदी तस्याः सूतिः प्रभवस्थान; इति रूपकेण साम्यम् । २ वल्लभः आचार्याणां राजा इति तस्य राजतां प्रकटयति । राजन् देदीप्यमानः कान्तिः कान्तिविजयप्रवर्तक एवं आतपत्रं छत्रं यस्य सः। राजापि विराजमानकान्तिकं आतपत्रं धरति । तथा रजोहारि रजोहरण तस्य चामरम् । तथा ललितः ललितविजयमुनिः सचिवो मन्त्री यस्य । अन्यत् स्पष्टम् । एतादृश आचार्यराजः विराज्यात् । कथंभूतः सन्नत आह-नित्यं आनन्दो यत्र तथाभूता या अमृतश्रीः मुक्तिलक्ष्मीः तस्या या वर-वरस्य श्रेष्ठभतुः वरणनक स्वयंवरमाला तस्या धर आत्मा यस्य सः । इत्यन्ते आशंसनम् । कविनाऽन्ते नित्यानन्द इति स्वनामापि सूचितम् । शम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/947dfa07bf52309d0cf218f96984d481cc64642b2b4e7f4c15dad84ddd06fd1f.jpg)
Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828