Book Title: Adarsha Jivan Vijay Vallabhsuriji
Author(s): Krushnalal Varma
Publisher: Granthbhandar Mumbai

View full book text
Previous | Next

Page 779
________________ (२००) इत्यादयोऽन्येऽपि आर्यविद्वांस उन्नेयाः । इति भवत्या अपराऽपि शङ्का समाहिता । अत एव सांप्रतं सांप्रतं समभिनन्दितं मया--- [" दिष्टया वल्लभ एष" इत्यादि पुनः पठति ]. श्रावकमण्डली----- [समाकर्ण्य ] आर्ये ! कविमण्डलि ! कृतार्थीकृतास्मि भवत्या एतेन गुरुवरोच्चतमसमुचितपदप्राप्तिरूपपरमप्रमोदवृत्तश्रावणेन । कविमण्डलीअपरं पुनस्ते प्रमोदविषयं विशदीकरोमिसूरीभय तदा तं व्यधादेयं शोभनं ह्यपाध्यायम् । - यः पंन्यासॉल्ललितोमङ्गक-विद्यामुनीन् व्यधक्त प्राक् ।। श्रावकमण्डली अहो ! उत्तरोत्तरशुभसमाचारप्रदानादात्मवशीकरणेनापि नाहं भवत्या अनृणीभावं प्राप्तमुत्सहे । [ इति मुहुमुहुः पादयोः पतित्वा ] धन्यो दुर्लभदर्शनोऽयममृतश्रीवल्लभो वल्लभो __ धन्यः पञ्चनदीयसंघ उदितश्री-कीर्तितः कीर्तितः । धन्यस्त्वं च शुभाभिनन्दनविधौ सत्पेशला पेशला धन्या तच्छ्रवणादहं पुनरघप्रोद्धर्षणार्द्धषणा ॥ कविमण्डलीकिमितः परं स्पृहणीयम् ? तथाप्याशासे अज्ञानध्वान्तराशिप्रविदलनपटुः सद्विवेकप्रकाश१ युक्तम् । २ अयं वल्लभसूरिः। ३ शोभनविजयम् । ४ ललितविजयं, उमङ्गविजयं, विद्याविजयमुनि च। ५ सुचतुरा। ६ मनोहरा । ७ पापनाशकात् तच्छ्रवणात् । ८ हर्षोन्मुखी। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828