________________
(२००) इत्यादयोऽन्येऽपि आर्यविद्वांस उन्नेयाः । इति भवत्या अपराऽपि शङ्का समाहिता ।
अत एव सांप्रतं सांप्रतं समभिनन्दितं मया--- [" दिष्टया वल्लभ एष" इत्यादि पुनः पठति ]. श्रावकमण्डली-----
[समाकर्ण्य ] आर्ये ! कविमण्डलि ! कृतार्थीकृतास्मि भवत्या एतेन गुरुवरोच्चतमसमुचितपदप्राप्तिरूपपरमप्रमोदवृत्तश्रावणेन ।
कविमण्डलीअपरं पुनस्ते प्रमोदविषयं विशदीकरोमिसूरीभय तदा तं व्यधादेयं शोभनं ह्यपाध्यायम् । - यः पंन्यासॉल्ललितोमङ्गक-विद्यामुनीन् व्यधक्त प्राक् ।। श्रावकमण्डली
अहो ! उत्तरोत्तरशुभसमाचारप्रदानादात्मवशीकरणेनापि नाहं भवत्या अनृणीभावं प्राप्तमुत्सहे । [ इति मुहुमुहुः पादयोः पतित्वा ]
धन्यो दुर्लभदर्शनोऽयममृतश्रीवल्लभो वल्लभो __ धन्यः पञ्चनदीयसंघ उदितश्री-कीर्तितः कीर्तितः । धन्यस्त्वं च शुभाभिनन्दनविधौ सत्पेशला पेशला
धन्या तच्छ्रवणादहं पुनरघप्रोद्धर्षणार्द्धषणा ॥ कविमण्डलीकिमितः परं स्पृहणीयम् ? तथाप्याशासे
अज्ञानध्वान्तराशिप्रविदलनपटुः सद्विवेकप्रकाश१ युक्तम् । २ अयं वल्लभसूरिः। ३ शोभनविजयम् । ४ ललितविजयं, उमङ्गविजयं, विद्याविजयमुनि च। ५ सुचतुरा। ६ मनोहरा । ७ पापनाशकात् तच्छ्रवणात् । ८ हर्षोन्मुखी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org