Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/005476/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Lalbhai Dalpatbhai Series No. 6 RATNAPRABHASURI'S RATNAKARAVATARIKA Being a Commentary on Vadi Devasuri's PRAMANANAYATATTVALOKA Edited by Pt. Dalsukh Malvania HR LALBHAI DALPATBHAI BHARATIYA SANSKRITI VIDYAMANDIRA AHMEDABAD-9. mahamadAbAda Follonial Private Use Only elibrary.org Page #2 -------------------------------------------------------------------------- ________________ Lalbhai Dalpatbhai Series General Editors: Dalsukh Malvania Ambalal P. Shali No. 6 RATNAPRABHASURI'S RATNAKARAVATARIKA Being a Commentary on Vadi Devasuri's PRAMANANAYATATTVALOKA WITH A PANJIKA by RAJASEKHARASURI A TIPPANA by Pt. JNANACANDRA and GUJARATI TRANSLATION by MUNI SHRI MALAYAVIJAYAJI Edited by Pt. Dalsukh Malvania LALBHAI DALPATBHAI BHARATIYA SANSKRITI VIDYAMANDIRA AHMEDABAD-9. For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ Published by Ujamshi Kapadia Co-ordinator L. D. Institute of Indology First Edition November : 1965 (500 copies) Second Edition December : 1993 (500 Copies) PRICE : RUPEES 1307 - Published with the financial assistance of the Gujarat Sahitya Academy, Government of Gujarat, Gandhinagar. Printed by Tushar K. Patel Arth Computer 65, Devmandir Society, Chandlodia, Ahmedabad-382481 Phone : 476521 For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ vAdizrIdevasUrisUtritasya pramANanayatasvAlokasya / zrIratnamabhAcAryaviracitA ladhvI TIkA ratnA karAvatArikA zrIrAjazekharasUrikRtapaJjikA-paNDitajJAnacandrakRtaTippaNakAbhyAM samanvitA / gUrjarabhApAnuvAdakaH AcAryazrIvijayanItisUriziSyo munizrImalayavijayaH / saMpAdaka : paNDita dalasukha mAlavaNiyA mA prakAzaka: lAlabhAI dalapatabhAI bhAratIya saMskRti vidyAmaMdira amadAbAda-9 For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ lAlabhAI dalapatabhAI granthamAlA pradhAna saMpAdaka : dalasukha mAlavaNiyA aMbAlAla me. zAha mudritagranthAH 1. saptapadArthI-zivAdityakRta, jinavardhanasUrikRtaTIkAsaha 4-00 2, 5 CATALOGUE OF SANSKRIT AND PRAKRIT MANUSCRIPTS : MUNI SHRI PUNYAVIJAYJI'S COLLECTION, PART I 50-00 PART II 40-00 3. kAvyazikSA- vinayacaMdrasUrikRta 10-00 4. yogazataka-AcArya haribhadrakRta svopaz2avRtti tathA brahmasiddhAntasamuccaya saha saMprati mudyamANagranthanAmAvali 1. zabdAnuzAsana - AcArya malayagirikRta 2. kalpalatAviveka-kalpapallavazepaH --- mahAmAtya ambAprasAdakRta 3. nighaNTuzepa-savRttika - zrIhemacandrasUri CATALOGUE OF SANSKRIT AND PRAKRIT MANUSCRIPTS, PART III vizepAvazyakabhASya-svopatti saha -- AcArya jinabhadragaNi 6. gItagovindakAvya- mAnAGkanRpakRta TIkAsaha :. THE NATYADARPANA OF RAMACANDRA AND GUXACANDRA : A CRITICAL STUDY BY DR. K. H. TRIVEDI YOGADRSTISAMUCCAYA OF HARIBHADRA : ENGLISH TR. BY DR. K. K. DIMIT. 8. For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ PREFACE We bring out, with great pleasure, the publication of the first part of Ratnaprabha Suri's Ratnakaravatarika, a commentary on Vadi Devasuri's (A.D. 1000-1109) Pramananayatattvaloka with the two-Sankrit super-comm. entaries and Gujarati translation. Here appears, for the first time, Gujarati translation of Ratnakaravatarika; it is prepared by Muni Shri Malaya. vijayaji. As the text is very tough, the translation will be very helpful to the students of Indian logic in general and Jaina logic in particular, Pramananayatattvaloka can safely be judged as a source-book of Indian Logic, though it primarily deals with Jaina Logic that was fully developed in the twelith century. It discusses all the important topics of Indian logic of that period. Vadi Devasuri, the author, enhanced the utility of the work by writing an auto-commentary on the same named Syadvadaratnakars. This auto-commentary, as its name suggests, is like an ocean in depth and extent. The author's pupil Ratnaprabha, therefore, composed a brief and elucidatory commentary, Ratnakaravatarika, on it. This, in turn, is also commented upon to make the points more clear. We are grateful to Juni Shri Malayavija yaji for Gujarati translation. We ackno:vledge our indebtedness to Late Pt. Haragovindas and Pt. Bechardas whose excellent edition of Ratnakaravatarika is used by us as a model text (adarsa prati). Our thanks are also due to the Publishers of the Yashovijaya Granthamala Varanasi as we have utilised their two cditions of Ratnakaravatarika one giving the complete text' of Ratnakaravatarika and the other giving, only the two chapters with Panjika and Tippana. L. D. Institute of Indology Ahmedabad-9 Dalsukh Malvania 5-1 1-65 Director For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ PREFACE We bring out with great pleasure the second edition of our widely acclaimed publication of the first part of Ratnakaravatarika, a commentary on Vadi Devasuri's (A. D. 1086 - 1169). Pramananayatattvaloka, with the two Sanskrit Super-Commentaries and Gujarati translation of Ratnakaravatarika prepared by Muni Shri Malaya Vijayaji. As the text is very tough the translation will be very helpful to the students of Indian Logic in general and Jain logic in particular. We are thankful to Padmabhushan Pandit Shri Dalsukhbhai Malvania the editor of the book, and ex-director of our institute for enabling us to reprint the same. L. D. Institute of Indology, Ahmedabad - 9 17th December 1993 Ujamshi Kapadia Co-ordinator For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ saMpAdakIya pramANunyatattvAlakanI laghuTIkA ratnAkarAvatArika saMrata paMjikA tathA TippaNI ane gujarAtI anuvAda sAthe prathama be paricheda pUratI A pustakamAM prakAzita karavAmAM Ave che. A pahelAM ratnAkarAvatArikA vArANasImAMthI zrI yazovijaya jaina graMthamALA(21-2)mAM prakAzita thaI cUkI che. tenA saMpAdaka hatA zrI paM. haragoviMdadAsa ane zrI paM. becaradAsa dezI. vaLI, e ja granthamALAmAM ahIM Apela be TipaNavALI AvRtti paNa mAtra be pariida pUratI prakAzita thaI hatI. tenA cAra paricchedana hindI anuvAda paNa mULa sAthe uMjhAthI prakAzita thayA hatA. paNa tene gujarAtI anuvAda thaye hatA nahi ane saMmi chatAM paNa jenadarzana ane pramANuvidyAnA samagra viyone AvarI letA A grantha jainakanI parIkSAomAM pAThaprantha tarIke niyata chatAM tenuM eka paNa saMskaraNa chAtrone anya upalabdha nathI. A paristhitimAM pU. pA. vijyanItisUrIzvaranA ziSya pU. munirAjazrI malayAviyajInA gujarAtI anuvAda sAthe tene prakAzita karavAnuM nakakI thayuM ane teno prathama bhAga prakAzita karatAM ame AnaMda anubhavIe chIe. nAkarAvatArikAnA saMbodhanamAM ukta mukita AvRttiono pUre upayoga karavAmAM AvyA che ane ame AbhAra sAthe jaNAvIe chIe ke vArANasInuM avatArikAnuM saMskaraNa ja mukhya mAnIne avatArikAnuM mRdA ane anuvAda karavAmAM AvyuM che. atratatra amane jarUrI lAgyuM vAM amane upalabdha hatapratone upayoga karI zuddhi karavAmAM AvI che paNa tevAM sthaLe jUja che. eTale ahIM mudita ratnAkarAvatArikAnA saMskaraNanI zuddhine pUre yaza ukta saMpAdaka dayane che. paMjikA ane TipaNanI zuddhimAM paNa pUrvasaMskaraNano pUre upayoga karyo ja che paNa avatArikAnI sAthe paMjikA-TippaNanA muvaNamAM ame tenI jUnI AvRttine mahatva na ApatAM navesarathI ja tenuM saMzodhana ane saMpAdana mukita uparAMta hastapratone AdhAre karyuM che. kAraNa, pUrvamudita saMskaraNamAM mAtra be ja paricheda pUratAM te paMjikA-TipaNa chapAyAM hatA tyAre akhA to pUrI avatArikAnAM paMjikA-TipaNe mukti karatAM hatAM. | gujarAtI anuvAdanI vizeSatA e che ke te pAdarapara nahi paNa arthane sArI rIte vyakta kare evI rIte karavAmAM AvyuM che. AthI aneka sthaLoe te zaMkA-samAdhAnarUpe rajI karavAmAM Avyo che ane aneka sthaLoe vAdiprativAdInA paTTa nirdezapUrvaka saMvAdazailI apanAvI che. chatAM paNa e vAMcIne mULamAM kaThaNa ane AlaMkArika bhASAmAM lakhAyela avatArikAne samajavAnuM sarala bane evI anuvAdanI jane karavAmAM AvI che. prayatna to evo karavAmAM AvyuM che ke vAcaka gujarAtI bhASAnuM pustaka vAMcato hoya evo bhAsa tene thAya ane anuvAda che evI khaTaka temAM na thAya. AmAM keTale aMze saphaLatA maLI che tene nirNaya to vAcaMka ja karI zakaze. pra. malayavijayajIe anuvAdanuM kArya temanA pU. gurubhAI zrI vallabhavijayajInI AjJAthI temanA guruvarya zrI AcArya vijayanItisUrinA saM. 1998mAM svargavAsa pachI. saM. 2006nA khaMbhAta cAturmAsamAM rApha karyuM hatuM. temAM zrI paM. bIdAsa kesarIcaMde temane ratnAkarAvatArikAnA abhyAsa sAthe sAthe tenA anuvAdanuM kArya karavAnI je bhalAmaNa karI hatI For Personal & Private Use Only For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ te nimitta banyuM hatuM. anuvAda thayA pachI zrI pa. umAzaMkara dayArAma dvivedInI madadathI tenI punarAvRtti vi. 2014-15mAM temaNe karI hatI. ane chevaTe te anuvAdane aMtimarUpa ApavAmAM meM mArAthI banatI sahAya temane karI hatI. munizrI bhalayavijayajIne A kAryamAM Arthika sahAya khaMbhAtanA A savAla saMghe ane zrI ramaNalAla dalasukharAme tathA zrI zAMtilAla rAyacaMdabhAI mahetA amarelIvALAe karI che tenI sahaI seMdha levAmAM Ave che. prastuta saMrakaraNamAM nIcenA mudita pustaka ane hatapratono upayoga karavAmAM AvyuM che ane te mATe je saMketa che te nIce pramANe che:- 9mAnavataravAjADhA :--yazovijaya jaina granthamALA aMka 21-22 vIra saMvata 2437. muvi uparanA saMskaraNamAM ApelA pAThAntaronA nirdeza mATe. muri uparanA saMskaraNamAM Apela TipaNe mATe. g? ratnAkarAvatArikAnI pU. munirAja zrI puNyavijayajInA saMgrahanI lAlabhAI dalapata bhAI bhAratIya saMskRti vidyAmaMdiranI naM. 3046 prata. AnA patra 26 thI 82 che. prati zuddha che ane te lagabhaga 18mA zatakamAM lakhAyela che. ane tenA mArjinamAM koIe TippaNI karI che. ratnAkarAvatArikAnI jIrNa prata. A prata guTaka che, paNa zuddha che ane temAM mArjinamAM TipaNI lakhela che. kula pAne haka che. prAraMbhanAM traNa pAnAM nathI. pa, 6, 7, 8, 34-4, 68-67, 70-7ra ATalAM paDyo nathI. A paNa ukta saMgrahanI . 8870 che. A pratane udhAe khAdhI che. prati saM. 1641mAM lakhAI che. pramAnacataravAroTAca vAridrayam-zrI yazovijaya jainagranthamAlA aMka 5 vIra saM. 2461. AmAM TipaNuM ane paMjikA mudita che. Ane ratnAkarAvatA rikAno pATha pUrvokta 1mAM jaNAvela saMskaraNanI samAna che. eTale AnA pATha taranI noMdha lIdhI nathI. paNa TipaNa ane paMjikAnAM pAThAMtanI noMdha | saMketathI levAmAM AvI che. re nAdarA tAlukAmAM-lavAranI paLanA jaina bhaMDAranI prata 16mI zatImAM aMdAje lakhAyelI che ane tenA patra 4ra che. tene na. 3. 34 mata 12 naM. 391 che. prastutamAM mudita paMjikA mAMTe A prata uparathI presa kopI karavA' AvI che. nArAyatA nijAnI DelAne jaina upAzrayanI prata DAbaDA naM. bI 30 prata naM. 17. Ano patra 2, che. lagabhaga 16mI zatImAM lakhAyeja jaNAya che, nArAvatA dAsAnI DelAnA jaina upAzrayanI prata DAbaDA na. bI. 9, prata naM. 16 che. patra 41 che. ane 1pamI zatImAM lakhAyelI jaNAya che. nA2AvatA yAtri - A prata lAlabhAI dalapatabhAI bhAratIya saMskRti vidyAmaMdiranA zrI kIrtimuninA saMgrahanI naM. 535 che. tenAM patra 16 che ane te atyaMta zuddha che. tene lekhana saMvata 1633 che. ra For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ jerU -Ara vatAvara4- A prati kalAnA jaina upAzrayanA bhaMDAranI che ane te saM. 1876 mAM lakhAyelI che. tenAM pAtra 3pa che. teno hA. naM. bI. 39 prata naM. 1pa che. pinakana presipI A pratane AdhAre karavAmAM AvI che. nAvarAvatA yAjJika -- A prata lAlAbhAI dalapatabhAI bhAratIya saMskRti vidyAmaMdiranA pU. munirAjazrI puNyavijayajInA saMgrahanI naM. 3440 che. tenA patra 11 che ane te adhUrI che. prata azuddha che ane 17 mI zatImAM lakhAyelI jaNAya che. ke trAjarAjatArijAghana- A prati lAlabhAI dalapatabhAI bhAratIya saMskRti vidyA maMdiranA devasUri saMgraha gata , para che. tenAM patra pa0 che ane patra 22-23 bhegAM che. saM. 1917 mAM lakhAyelI che. azuddha che. 24 nAkarAvatA - A mata DalAnA upAzrayanA jJAna bhaMDAranI che ane tene DAbaDA naM. bI 30, prata naM. 13 che. tenA patra 114 che. A pratano upayoga zakita thAne jovA mATe karyo che. seva rAvataiA - A prata paNa pUrvotamaMDAranI che ane tene DAbA naM. bI 39, prata naM. 14 che. tenA patra 69 che. Ano upayoga paNa zakita rathAnonA nirNaya mATe karyo che. je sattAvALA- ukta bhaMDAranI DAbaDA naM. 66 prata . 63 che. tenAM patra 80 che. Ano paNa upayoga mAtra zaMkita sthAne mATe karavAmAM AvyA che. - nAjAvatA -- A prati paNa ukta bhaMDAranI che ane te DA. 66, prata naM. paka che. tenA patra 118 che. Ano paNa upayoga zaMkita sthAne jevA pUrato karyo che. ratnAkarAvatArikA mAtra jene nyAyazAstranA abhyAsane ja upayogI che ema nathI paNa madhyakAlanA bhAratIya nyAyazAstramAM je vikAsa thayo hato te vikAsane yogya rIte A grantha AvarI le che. te dRSTie bhAratIya nyAyazAstranA abhyAsIone A grantha khUba ja upayogI havA uparAMta anivArya paNa che. pramANunayatavAlekanA lekhaka AcArya vAdI devasUri siddharAjanI sabhAnA vidvAna paMDitana hatA. temaNe potAne saMya sudhImAM vikasita bhAratIya nyAyane najara samakSa rAkhIne jene nyAyana sUvAbhaka A granthanI racanA karI ane svAdAdaratnAkara nAmanI tenI ati vistRta TIkA paNa pite ja racI. teono janma vi. 143 (I. 1086)mAM thayo. temaNe municaMdrasuri pAse vi. 11para (I. 195mAM dIkSA lIdhI ane ane temane dIkSAnAma rAmacanTa ApavAmAM AvyuM. teo vi. 1174 (I 1117)mAM sUripadane pAmyA ane tyArathI devasUrine nAme prasiddha thayA. ane prakhara vAdI hoI teo vAdI devasUrine nAme prasiddha thayA. temane svargavAsa vi. 126 ( I. 1169)mAM thaye. vAdI devaarine yAdAdaranAkara kharekhara vAdane ratnAkara ja che. ati vistRta e granthamAM praveza mATe AcArya zrI ratanaprabha, jeo devasUrinA ziSya hatA, temaNe ratnAkarAvatArikA nAme ladhu rokAnI racanA karIne temAM pravezane mArga sarala karavA prayatna te karyo paNa temanI For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ AlaMkArika bhASAne kAraNe ane saMkSepamAM virya pratipAdanane kAraNe te grantha paNa gahana ja banI gayA che. AthI tenA vivaraNa mATe tenA upara paMjikA ane TippaNuka lakhAyAM che. AcArya ranane yAdvAdaranAkaranA nirmANamAM vAdI devasUrine sahAyatA karI hatI te ulekha svayaM AcAryo karyo che. AthI teo temanA samakAlIna ja che emAM saMzaya nathI. ratnAkarAvArikAnI paMjikAnA lekhaka AcArya rAjazekhara che. teo abhayadevasUri ladhArInA saMtAnoya tilakarinA ziSya hatA. temaNe saM. 1405 mAM prabaMdhakelanI racanA karI che ane saM. 1810mAM zAMtinAtha caritanuM saMzodhana karyuM che. AthI teonI paMjikAne racanA saMya paNa e varSonI AgaLa pAchaLa hovo joIe. A. rAjazekharanI AjJAthI ja guNacaMdranA ziva jJAnanuM ratnAkarAvatArikAnuM dipaNa rahyuM che. AthI teo paNa rAjazekharanA samakAlIna yuvA siddha thAya che. '' ukta mULakAra sahita cAra lekhake vipa tathA anyanA viSaya vive prastuta granthanA aMtima bhAgamAM vizeSa vivecana karavA vicAra rAkhe che AthI ahIM ATalAthI saMtoSa mAnIe chIe. A pustakanA prapha saMzodhanamAM zrI paM, aMbAlAlabhAIe sahAya karI che te badala AbhAra mAnavAmAM Ave che ane vidyAmaMdiranA pramukha zrI kasturabhAI lAlabhAIe munizrI malayavijayajIno anuvAda joyA ane e bAbatamAM yogya bhalAmaNa karI tethI A kAryane vize vega maLe che. A prakAre teozrI paNa A prakAranamAM nimitta banyA che te badala temano AbhAra mAnavo jarUrI che. lA. da. vidyAmaMdira amadAvAda pa-11-'15 : dalasukha mAlavaNiyA For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ saMketasUcI hastaprati..zrIkIrtimunisaMgraha / pravAa0 / pramAvaNavAtikAlaMkAra athavA kA0 kArikA pravAbhA0 / pramANavArtikabhASya kA0vi0vi0 kAzI vizva vidyAlaya pravAsvo0 pramANavArtikasvopajJavRtti, kA. vi. vi. gA0 gAthA jaimi jaminIyadazana mIzlo0 abhA0 mImAMsAzlokakArtika abhAva pariccheda hastaprati. DelAnA jaina upAzraya jJAnabhaMDAragata , arthA0 . arthApattipariccheda , upa upamAnapariccheda tatva tattvasaMgraha mudrita ratnAkarAvatArikA saMpUrNa tattvapaM0 tattvasaMgrahapaMjikA tathA kevala paricchedadvaya, yazotazlo0 tattvArthazlokavArtika vijaya granthamAlA dharmA0 dharmottara pradIpa, ke. pI. jAya- | muTi mudritagata TippaNI svAla insTITayUTa / mupA mudritagata pAThAntara nyAyakandalI prazastapAdabhASyaTIkA, vArANaseya saMskRta vizvavidyAlaya hastaprati-lavAranI pola-jaina upAzraya jJAnabhaMDAra nyAyaku0 nyAyakumudacandra nyAyATi0 nyAyAvatAravAtikavRttigata TippaNa vAkya vAkyapadIya pari0 pariccheda vizeSA0 kzeipAvazyakabhAdhya-maladhArI parIkSA parIkSAmukha hemacandrakRtaTIkA vaize0 pu0 hastaprati munirAjadhI puNya vaizeSikadarzana vijayajIsaMgraha zlo0 pratya0 mImAMsAzlokavArtika pratyakSapariccheda pR0 pRSTa pramIbhA sU0 pramANImAMsA, bhASATippaNa, siMghI sirIja syAra0 pramANavArtika-manorathanaMdiTIkA ke. pI. jAyasvAla insTITayUTa | hetuA0 sUtra syAdvAdaratnAkara hetuvinduTIkA hetubinduTIkAloka pra0 vA0 For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ viSayAnukramaH (1, pramANasvarUpanirNayo nAma prathamaparicchedaH / pR0 1-122 / mAlAcaraNam : syAdvAdaratnAkaramya vaiziSTayam upakAyayakArismaraNam 4 bhagavato mahAvIrasyAnizayAH 5 apakAriNaH smaraNam 6 AdivAkyopanyAsaH . zabdArthasaMbandhavicAra: 8 AdivAkyopanyAsaprayojanam 5. AdivAkyopanyAse anekAntaH 10 pramANalakSaNam 11 jJAnasya prAmANyam , 1 | 12 sannikarSAderaprAmANyam 4 | 13 pramANaM vyavasAyAtmakam / 14 samAropalakSaNam 15 viSaya yalakSaNam 16 saMzayasvarUpam 17 anadhyavasAyanirUpaNam zUnyavAdaH brahmavAdaH 20 svasaMvedananirUpaNam 21 prAmANyAprAmANyasvarUpam prAmANyAprAmANyayorutpattijJapti. vicAra: 18 19 11. (2) pratyakSasvarUpanirNayo nAma dvitIyaparicchedaH / 123-220 162 165 1 pramANabhedanirUpaNam 2 pramANa vidhyasamarthanam 3 pratyakSavicAraH 5 sAMvyavahArikapratyakSavicAraH . , cAkSuSendriyAprApyakAritva vicAraH zrotraprApyakAritvavicAraH 7 sAMvyavahArikapratyakSabhedAH 8 avagrahAdisvarUpanirUpaNama. 16. 123 9 apagrahAderbhedAbhedaH 125 / 10 avagrahAdikramaH 133 | 11 pAramArthikapratyakSanirUpaNam 134 | 12 tamaso'bhAvatvanirAkaraNam 135 13 chAyAyAH bhAvarUpatvam 155 | 14 sarvajJatvasaMsiddhiH 160 | 15 Izvarasya jagatkartRtvanirAsaH | 16 kevalinaH kavalAhArasiddhiH 187 (3) TippaNAni (4) syAdvAdaratnAkaravizeSaNAnAM samAsAH / For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ aham vAdizrIdevamUrisUtritasya pramANanayatattvAlokasya zrIratnaprabhAcAryaviracitA laghvI TIkA ratnAkarAvatArikA zrIrAjazekharasUrikRtapaJjikA-paNDitazrIjJAnacandrakRtaTippaNakAbhyAM munizrImalayavijayakRtagUrjarAnuSAdena ca samanvitA / 61 siddhaye vardhamAnaH stAt tAmrA yannakhamaNDalI / pratyUhazalabhaploSe dIpradIpAGkurAyate // 1 // yairatra svaprabhayA digambarasyArpitA rAbhUtiH / pratyakSaM vibudhAnAM jayantu te devasUrayA navyAH // 2 // syAdvAdamudrAmapanidrabhaktyA kSamAbhRtAM staumi jinezvarANAm / sannyAyamArgAnugatasya yasyAM sA zrIstadanyasya punaH sa daNDaH // 3 // munirAjazrImalayavijayakRtagUrjarAnuvAdaH / OM namaH pArzvanAthAya zarkezvarAya tAyine / vighnavAtavighAtAya zivasaukhyapradAyine // 1 // raivata-citrakUTAdiprAcInajIrNazIrNatIrthAnAm / uddhAraH kRto yena naumi taM nItisUrIzam // zrIdevasUrinirmitapramANa-nayatattvAlokagranthasya / ratnAkarasyAvatArikA''khyA'nvarthA'dhItA vyAkhyA ca // 3 // tadanubhavasmRtyartha bAlajanahitakAmyayA mayA tathA / gUrjarabhApAbadro'nuvAdo malayena tanyate // 4 // 1 degsya sa eva daNDa:-- iti TippaNakasaMmataH pAThaH / / For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ mngglaacrnnm| [1. mAla huM 1 vidharUpa pataMgiyAone bALavAmAM jemanA lAlanakhanI maMDaLI tejasvI dIpazikhA jevuM kArya kare che, te zrI vardhamAnasvAmI siddhine mATe thAo. 1 jemaNe vidvAnenI samakSa svaprabhAthI digambarAcAryane parAbhUti ApI te navya devasUri jayavaMtA he. 2 kSamAzIla jinezvaronI syAdvAdamudrAnI. apramattabhAve huM bhaktipUrvaka stuti karuM chuM. smAdvAdamudrAnI ANamAM rahenAra sanyAyamArgane anusaranAra puruSane te mudrA bhArUpa che ane anyane mATe daMDapa che. 3 zrIrAjazekharasUrikatA paJjikA / uddantAMzurdezanAyAM pAtu vaH prathamo jinH| parabrahmaprakAzAnAM varNikAmiva darzayan // 1 // jayantu gautamAdyAste ye'pavarga gatA api / zAstrarUpeNa dehenopakurvanti 'jagantyapi // 2 // nandanti guravo'smAkaM vAtsalyAmRtasindhavaH / maladhArigaNAdhIzAH zrIzrotilakasUrayaH // 3 // syAdvAdaratnAkara ityasti tarko mahattamaH / vAdivRndArakazrImaddevasUrivinirmitaH // 4 // zrIdevasUriziSyendraiH zrIratnaprabhasUribhiH / tatra TIkA laghuzcakre ratnAkarAvatArikaH // 5 // pranthasyaitasya bhAgau dvau sugamAvantarAntarA / bhAgAstrayastu viSamAH prAyazo mandamedhasAm // 6 // ato'haM vikRti tatra kartumicchAmi kiJcana / tamotu mayi sAnnidhya zrImatI bhASitezvarI // 7 // vyAkhyeyapadamityantaM tavyAkhyAnaM tu tatpuraH / eSa eva kramaH zAstre sarvatrAsmin bhaviSyati // 8 // AghrAya pustakaM ye'tra sarvajJAH syurjayanti te / kiJcijjJajanabodhena saphalo'yaM mama zramaH // 9 // prandhAramme ziSTasamayaparipAlanAya andhakRdeva-guru-siddhAntAnAM kamAnmamaskArAnnAha siddhaye varddhamAnaH stAt tAmrA yannakhamaNDalI / pratyUhazalabhaploSe dIpadIpAGkurAyate // siddhaye iti mokSAya prAripsitakAryasamAptilakSaNAyai vA / pratyUhA vighnAH, pratikUlA UhAzca / dIpradIpAGkurAyate iti vartamAnanirdezaH sAbhiprAyaH / tadAtanI bhagavato nakhamaNDalI idAnI 1 jagatyapi la / 2 nada0 la / 3 mama sA0 la / 4 vartamAnAni la / For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ 1. maGgalam ] maGgalAcaraNam / yAvad dIpradIpAkurAyate / dIpratvaM dIpasya rAtrAveva, zalabhaploSazca prAyeNa tadaiveti rAtrisatkadIpAkSepaH, tasya ca mAGgalikyAya jAyamAnatvAt // yairatretyAdi devasUrayo bRhaspatayaH pUjyatvAd bahuvacanam / svaprabhayA svakAntyA / dizA cAmbarasya ca parA prakRSTA bhUtiH prakAzalakSaNA'pitA / etaccApUrvam / teSAM hi etAvat sAmathye na. vidyate / svaprabhayeti pratibhayA digambarasyeti kumudacandrasya parAbhUtiriti parAbhavaH / vivudhAnAmiti viduSAM devAnAM c| navyA iti stutyAH, atha ca nUtanAH / paNDitazrIjJAnacandrakRtaM TippaNam / ekAntamattamAtaGgasiMhamabhyudayAlayam / praNipatya jinaM vIraM sarvasampattikAraNam / / 1 / / gurUpadezataH samyak jJAtvA zAstrArthanirNayam / ratnAkarAvatArikA TippaNaM racayAmyaham // 2 // iheSTadevatAnamasyAnantaraM sudhiyo vidheyamArabheran / zrIratnaprabhAcArya IhitArthasiddhaye vighnavinAyakopazAntaye cAdau zlokatrayaM racitavAn siddhaye ityAdi / varddhayati garbhAvatIrNo janakasadane rASTrAdi. gaja-turagAdisamRddhi vistArayatIti vrddhmaanH| siddhaye aihikasarvArthasampattaye mokSAya ca / anena vacanAtizayo bhagavataH prakaTIcakre / nahi sadgurUpadezamantareNa siddhiH syAt / anenaiva jJAnAti. zayo balAdAkSipta eva / yato jJAnamantareNa na siddhayupadezaH sambhavati / jJAnAtizayena cApAyApagamAtizayaH prasabhamabhihitaH, tadavinAbhAvitvAt / varddhate catustriMzadatizayairazokAdyaSTamahAprAtihAryaH samRddhiyukto bhavatIti vyAkhyayA pUjAtizayo'pyAvizvake / zAstrAdau hi bhagavatazcatvAro'tizayA varNanIyAH zAstrakAreNAtmanazcaturatizayasiddhayartham / zlokottarapAdadvitayena jainamatAnugAnAmapi jinapatipada. prasAdato'pAyApagamatvaM suucyaaNcke| dIpradIpAGakurAyate ityanenaitacchAstrAdhyayanakAriNAmantevAsinAM mohadhvAntavinAzaH sUcitaH // 1 // - yairatretyAdi / yaiH vaprabhayA nirupAdhiprajJayA digambarasya kSapaNakakumudacandrasya viduSAM samakSa parAbhUtiH parAbhavo rAjasamAje mahArAjAdhirAjajayasiMhadevasamakSaM jita ityarthaH / navyA iti guk stutau / navanaM navastavastamahantIti navyAH / atha ca navyA manuSyAvatAratvAd navInA bRhaspatayaH, buddhivaibhavena tatsamAnatvAt / vAcaspatinA hi svakAntyA digambarasya mahezvarasya parA prakRSTA bhUtiH RddhiH samarpitA, Izvarasya devarUpatvAd bRhaspatezca devagurutvAd / guruNA hi samRddhiIyate bhaktajanasya / atha ca bRhaspatinA nAstikamataprasiddhazAstrasUtradhAreNa devAnAM pratyakSaM bhasma samarpitam / nAstikena hi na manyate zivaH / bhasmasamarpaNamatastasyocitam / / syAdvAdetyAdi / apanidrabhaktyeti niratizayabhaktyA / syAdvAdamudrAM syAdvAdamArgam / anyeSAmapi kSamAbhUtAM rAjJAM mudrA janaH stUyate / atha ca kSamAbhutA vindhyAdInAM parvatAnAmucchRGkhalamucchvasitumArabdhAnAM mudrA maryAdA varNyate / mudretipadaM vAvadUkavAdavyapAkaraNena sAbhiprAyam / yasyAmiti syAdvAdamudrAyAm / sannyAyeti sattarkapaddhatimAzritAya seti syaadvaadmudraa| zrIlakSmIheturbhavati, vAdacatvare jayasiddhilAbhAt / atha ca sA'nirvacanIyA zrIH prmpdpraaptilkssnnaa| . 1 dIpatvaM dI mu| dopadI la / 2 0dhavA nU la / For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ tadanya . syAdvAdaratnAkarasya vaiziSTyam / [1. mAlam yAdvAdamudrAvyatiriktasya / sa eveti sattakamArga eva daNDaH syAt, tasya parAjayapAtrasvAt / atha ca saMsArapatanalakSaNo daNDaH / asya vakSyamANazAstrasya 'svAbhimatasyAdvAdamatamavasthApayituM parAbhipretaikAntamatamatyasitumeva pracikrasitatvAdAdau sUcAnimittaM zlokottarArddhametadupanyastam // 3 // 2 iha hi lakSyamANAkSodIyo'rthAkSaNAkSarakSIranirantare, tata ito dRzyamAnasyAdvAdamahAmudrAmuditAnidraprameyasahasrottuGgataGgattaraGgabhaGgisaGgasaubhAgyabhAjane,atulaphalabharabhrAjiSNubhUyiSThAgamAbhirAmAtucchaparicchedasandohazAhalAsannakAnananikuJja, nirupamamanoSAmahAyAnapAtravyApAraparAyaNapUruSaprApyamANAprAptapUrvaratnavizeSe, kvacana vacanaracanAnavadyagadyaparamparApravAlajAlajaTile, kvacana sukumArakAntAlokanIyAstokazlokamauktikaprakarakarambite, kvacidanekAntavAdopakalpitAnalpavikalpakallolollAsitoddAmadUpaNAdrividrAvyamANAnekatIrthikanakracakracakravAle, kvacidapagatAzeSadoSAnumAnAbhidhAnodvartamAnAsamAnapAThInapucchacchaTA''cchoTanocchaladatucchazIkara lepasaMjAyamAnamArtaNDamaNDalapracaNDacchamatkAre, kvApi tIrthikagranthagranthisArthasamarthakadarthanopasthApitArthAnavasthitapradIpAyamAnaplavamAnajvalanmaNiphaNIndrabhISaNe, sahRdayasaiddhAntikatArkikavaiyAkaraNakavicakracakravartisuvihitasugRhItanAmadheyAsmadguruzrIdevasUribhirviracite syAdvAdaratnAkare na khalu katipayatarkabhASAtIrthamajAnanto'pAThInA adhIvarAzca praveSTuM prabhaviSNavaH, ityatasteSA tAradarzanaM kartumanurUpam / tacca saMkSepataH zAstrazarIraparAmarzamantareNa nopapadyate / so'pi samAsataH sUtrAbhidheyAvadhAraNaM vinA na, iti pramANanayatattvAlokAkhyatatsUtrArthamAtraprakAzanaparA ratnAkarAvatArikAnAmnI laghIyasI TIkA prakaTIkriyate // huM 2 [ AcArya vAdI devasUrie "pramANanayatattvAleka' nAmanA sUtragranthanI racanA karI hatI ane temaNe pite ja tenI "syAdvAdaratnAkara" nA nI TIkA paNa racI hatI. chatAM devasUrinA ziSya ratnaprabhasUrie ukta sUtragranthanI prastuta laghuTIkA "ratnAkarAvatArikA " nAme zA mATe racI e batAvavA prAraMbhamAM "syAdvAdaratnAkaranI mahattAnuM varNana temaNe samudranA pakathI nIce pramANe karyuM che- ] A (1) je lakSaNathI jJAta thatA gaMbhIra artha ane nirdoSa zabdarUpa jalathI paripUrNa cha, (2) jemAM syAdvAdanI mahAmudrAthI aMkita evA sarvatra dazyamAna sahastra prameyarUpa UMce UchaLatA taraMgonAM nartananuM saundarya che, - (3)nA sanidhAnabhAM, sattima jAnA samArathI zolAyamAna sevA aneka AgamarUpa aMgama-vRkSone kAraNe manahara tema ja sArasaMpanna aneka pariccheda nAmaka prakaraNapa hariyALAM vanenAM nikuMje che, (4) jemAM asAdhAraNa pratibhApa mahAyAna-meTAM vahANathI vahANavaTuM kheDanAra puruSane prApta thAya evAM aprAptapUrva viziSTa rane che, 1 svAbhimatasya syA' mu / 2 sUcanAni mu / For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ 2, mAm ]. syAdvAdaratnAkarasya vaiziSTyam / (5) je kyAMka kyAMka nirdoSa hRdayaMgama gadyamayI vacanaracanAnI paraMparApa paravALAMnI latAthI vyApta che, (6) je kaI kaI sthaLe sukumAra, kAntivALA ane darzanIya evAM aneka padyarUpa motIonA samUhathI vyApta che, (7) jemAM kaI kaI ThekANe anekAntavAdane AdhAre kalpita evA aneka vikalparUpa kalelethI uThAvAyela mahASaNarUpa parvatAthI nasADAtuM evuM aneka tIthi kapa maganuM maMDala che, (8) jemAM kaI kaI sthaLe granthakAra dvArA upasthita karAtA evA nirdoSa anumAnanA kathanathI vyAkuLa thaI UchaLI UThatA asAdhAraNa prativAdIrUpa mahAmasyanA puchonA pachaDATathI UchaLatA jalabinduno saMparka thavAthI arthAta prativAdI dvArA hAthapaganA pachaDATa sAthe temanA mukhamAMthI nIkaLatA thuMkanA binduone saMparka thavAthI vidvAna sabhyo 5 sUryamaMDalamAM sate hAsyarUpa pracaMDa chamakAra anubhavAya che, (9) je koI kaI sthaLe anya dArzanikonA granthagata marmasthAnanI sayuktika viDaMbanA karIne pachI upasthita karAyela granthakAranA vaktavyane kAraNe, caMcaLa dIpaka jevA tema ja UMcanIce thatA evA prakAzamAna maNine dhAraNa karanAra sapapa vAdInadrothI bhayaMkara che, -evA "syAdvAdaratnAkara nAmanA granthanI racanA, pitAnA ja pramANanayatavAleka' nAmanA sUtragranthanI TIkArUpe amArA guru zrI devasUrie karI che, jeo sahRdaya, saiddhAtika, tArkika, vaiyAkaraNa, kavicakavartI, zAstrAnusAra AcaraNavALA hAI smaraNa karavA yogya che. te syAdvAdaratnAkaramAM kAMIka tarkanI paribhASArUpa tIrtha-ovArAthI ajANa, abhaNa tathA pratibhArahita puruSe praveza karavA samartha banatA nathI. tethI tevAone praveza mATe avatAradazana-mArgadarzana karAvavuM ucita che. paNa tevuM avatAra dazana zAstranA zarIrane-svarUpane saMkSepamAM vicAra karyA vinA zakya nathI. ane te vicAra paNa sUtragranthanA abhidheya-pratipAdya viSayanA nizcaya vinA saMbhavatuM nathI. AthI "syAdvAdaratnAkara nA sUtrarUpa mULa grantha "pramANanayatattvAkInA mAtra arthanuM prakAzana karanAra A "ratnAkarAvatArikA" nAmanI laghu TIkAnI racanA karavAmAM Ave che. (pa.)- AgamAbhirAmetyAdi / 'AgamAbhirAmakAnanapakSe AgamA vRkSAstadabhirAmam / asamAnapAThIneti ArimitA athavA'samAnA dopyamAnA ye pAThInAH / tIrthikagranthagranthIti granthayo viSamasthAnAni / anurUpamiti yuktam / so'pIti zAstrazarIraparAmarzaH // (ri)- variyAdri | amArA guruta kSaLayA gharatIrthivAtevAM pucheuchttaacchottnen lakSaNayA 'karAsphAlanAdipUrva sAhakAravAkyena ucchaladbhirullasadbhiH pralepai. 1 agamAbhirAmaM kA0 muka , AgamAbhirAmakAnanaM 50 la / 2 vRkSAstairabhimu / For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ upakAryapakArismaraNam / [ 1. mAlam rutpadyamAno mArtaNDamaNDale lakSaNayA'navadyavidyAvinodatejasvividvajjanacakre chamatkAra zcamatkAro yatra / na khalviti / apAThInAH paThantIti pAThino'dhyayanakAriNo lekhazAlinasteSAminAH svAminaH, pazcAnnA sambandhaH / adhovarA / iti na dhiyA vuddhayA varA ye paatthiinaaH| sahasradaMSTrA mahAmatsyA ye ca dhIvarAH vartIputrAH samudre tIrthamavatAraM vidAMcakuH ta evAntaHpraveSTumucitA nAnye / tepAmiti / apAThInAnAmadhIvarANAM ca tIrthadarzanam / taccetyavatAradarzanam / so'pIti zAstrazarIraparAmarzaH / sUtrAbhidheyeti / sUtrArthAvadhAraNamantareNa nopapadyate iti zeSaH / tatsUtreti syAhAdaratnAkarasUtrANAmarthamAtraprakaTayitrI / 61 tatra ceha yatra kvacidapi pravartamAnasya puruSatvAbhimAnino'nekaprakAratattadguNadoSadarzanA''hitasaMskArasyA'hAya dvaye smRtikoTimupaDhaukanIyA * bhavantyupakAriNaH, apakAriNazca, vizeSato ye yatra tadabhimatatattvAvadhAraNenA''rirAdhayiSitAH, tadupahitadoSApasAraNena parAcikIrpitAzca / dvaye'pi cAmI vedhA-parAparabhedAt , bAhyAntaraGgabhedAcca, ityasmin pramANanayatattvaparIkSApravINe prakrame kRtajJAstatrabhavantasteSAM prAgeva smRtaye zlokamekamenamacikIrtan rAgadveSavijetAraM jJAtAraM vizvavastunaH / zakrapUjyaM girAmIzaM tIrthezaM smRtimAnaye // 1 // huM 1 A lekamAM jene pitAnA puruSArtha mATe abhimAna hoya ane je nAnA prakAranA te te vastunA guNa ane dezanAM daDha saMskAravALo hoya te puruSa game tyAM pravRtti kare paNa upakArI ane apakArInuM tatkALa smaraNa karavuM tene mATe Avazyaka thaI paDe che. ane vizeSataH granthanI AdimAM te, jemanA tatvane nirNaya karIne ArAdhanA karavAnI IcchA che evA upakArInuM ane te tattva nirNayamAM apAyela de hara karIne jemane parAbhava karavAnI IcchA che evA apakArInuM smaraNa Avazyaka che. - A upakArI ane apakArI banne babbe prakAranA che. upakArInA 1 para (tIrthakara), ane 2 apara(gautama gaNadharathI laI svaguru sudhInA) e be bheda ane apakArInA 1 bAhya (ekAntamatAnusArI saugata mAha)mane 2 mata 1-(Ama mAhi 535 // )- ye me che. AthI pramANanayatatvanI parIkSAmAM pravINa evA A prakaraNa-granthanA prAraMbhamAM ja sarva prathama te upakArIo ane apakArIonA smaraNArthe kRtajJa pUjyapAda vAdI devasUrie A eka lekanI racanA karI che- rAgadveSanA vijetA, sarvapadArthanA jJAtA, indrone paNa pUjaya tathA vANInA svAmI-niyAmaka evA tIrthakara bhagavAnanuM huM smaraNa karuM chuM. (50)- ahAyeti jhaTityeva / dvaye iti puruSAH // For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ 1. mAlam ] bhagavato mahAvIrasyAtizayAH / (Ti.) yatreti prameyAdau / pravarttamAnasyeti pramAtuH / puruSatvamAtmanyabhimanyate puruSatvAbhimAnI tasya / smRtIti smaraNAgraM neyAH / vizeSata iti ye upakAriNo'pakAriNazca / yoti shaastraarmbhaadikaarye| tadabhimateti upakAryabhITatattvasya saMsmaraNenArAdhAyitumiSTAH, tadupahIti apakAryutpAditadoSatiraskAreNa tiraskartumabhilapitAH / parApareti upakAriNo dvividhAH / tatra pare tIrthaGkarAH+ apare gautamaprabhRtayo gaNadharA nijagadaguruparyavasAnAH / apakAriNastu bAyA ekAntamatAnasAriNaH saugatAdayaH / antarajAca kAmAdipavargaH / yaduktam - "kAmaH krodhazca lobhazca mAno harSo mdstthaa| antaraGgAriSaivargaH sarveSAmapi kIrtitaH // 1 // " prakrame iti pramANa-nayatattvAlokAkhyasUtravyAkhyArambhe / tatrabhavanta iti pUjyAH zrIdevasUrayaH / * tatrabhayAna bhagavAniti zabdo vRddhaiH prayujyate pUjye' iti vacanAt / tepAmiti dvedhopakAriNAmapakAriNAM ca mayA tadvayatiriktA smRtina vitanyate / yatastatkRtameva sUtramatrApi samAsato viviyate / acikIrtanniti 'kRta saMzabdane' curAditvAdit adyatanIt 'Nizriduzrukami0'ityAdinA caNa kItI. poktezceti kIrtirAdezaH vikalpena iti caNpara savarNasya Rditi RdbhAvaH dvivacane siddham-acikotan acIkRtan vaa| 12 tIrthasya caturvarNasya zrIzramaNasaGghasya, Iza svAminam , AsannopakAritvenA zrImahAvIram ; ahamiha prakrame smRtimAnaye, iti saMTakaH / ha2 tIrtha eTale sAdhu, sAdhvI, zrAvaka ane zrAvikArUpa cAra varNavALo zrIzramaNa saMgha, tenA Iza, te tIrtheza che. ahIM koItIrthaMkaravizeSanuM nAma jaNAvela nathI, chatAM paNa vartamAna cevizImAM Asanna upakArI evA zrI mahAvIrasvAmI bhagavAna tIrtheza samajavA, temanuM A granthanA AraMbhamAM kamaraNa karuM chuM. 63 rAga-dveSayoH pratItayoH, vizepeNa apunarjayatArUpeNa janayazIlamiti tAcchIlikastRn / tataH "na kartRtRjakAbhyAm" iti tRcA paSTIsamAsapratipedhAt . kathamatrAyam !-iti nA''rekaNIyam / tathA vizvavastunaH kAlatrayavartisAmAnya-vizeSAtmakapadArthasya, jJAtAramamalakevalAlokena / zakrANAmindrANAm , pUjyamarcanIyam , janmasnAtrASTamahAprAtihAryAdisaMpAdanena / girAM vAcAm , IzamIzitAram , avitathavastuvAtaviSayatvena tAsAM prayoktRtvAt / . huM 3 (1) saune prasiddha evA rAga ane dvaipane vizeSe karIne eTale ke pharIthI kadI paNa temane jItavA prayatna kare na paDe tevA prakAre vijetA arthAt saMpUrNa vijaya karavAnA svabhAvavALA. mahI viratA' mA tatsyamApane zatAvanA2 'tRn' pratyaya cha, mAthI " na kartRtRjakAbhyAm ' tyAdi sUtra sUcita 'tRc pratyayAntanI 50Itatpuru5 sbhaasne| niSedha hovA chatAM te samAsa kema karyo, evI zaMkA na karavI. eTaleke sahI tRc,' pratyaya nathI, 5 tRn pratyaya che. For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ bhagavato mhaaviirsyaatishyaaH| [1. maGgalam A (2) vaLI, samasta vastune eTale ke traNe kALamAM vidyamAna sAmAnya ane vizeSarUpa padArthone nirmaLa kevaLajJAnarUpa prakAzathI jANanAra-sarvajJa. (3) zako-IndronA paNa pUjya che, kAraNa ke teo janmasnAtra-janma samaye meru parvatanA zikhare janmAbhiSeka, ATha mahAprAtihArya vagerenI racanA kare che. (4) vANInA svAmI eTalA mATe che, ke teo yathArtha vastu samUhanuM pratipAdana karanArI vANune prayoga kare che, eTale ke temanI vANI jevo artha che, tevuM ja nirUpaNa kare che. tethI teo vANunA svAmI che. (Ti.)-nA''rekaNIyamiti nA''zaGkanIyam / ___$4 anena ca vizeSaNacatuSTayenAmI yathAkramaM bhagavato mUlAtizayAzcatvAraH prarUpitAH / tadyathA-apAyApagamAtizayaH, jJAnAtizayaH, pUjAtizayaH, vAgatizayazceti / 4 A cAra vizeSaNa vaDe anukrame bhagavAnanA cAra atizaye jaNAvyA cha, te yA pramANe 1 apAyA pagamAtizaya, 2 jJAnAtizaya, 3 pUjAtizaya ane 4 vacanAtizaya, 65 etenaiva ca samastena. gaNadharAdeH svaguruparyantasya smRtiH kRtaiva draSTavyA, tasyApyekadezena tIrthezatvAt , nigaditAtizayacatuSTayAdhAratvAcca / iti parAparaprakAreNa dvividhasyApyupakAriNaH sUtrakArAH sasmaruH / $ 5 vaLI, A samasta loka dvArA gaNadhara bhagavaMtathI laIne pitAnA guru paryata sarvene graMthakAre yAda karyA ja che, ema jANavuM. kAraNa ke-gaNadhara Adi paNa eka dezathI tIrtheza che, ane uparokta cAre atizayanA AdhAra paNa che. A pramANe graMthakAre para ane apara ema banne prakAranA upakArIone yAda karyA che. 6 apakAriNastu tathAbhUtasyetthamanenaiva zlokena smRtimakurvan-tIrthasya prAguktasya tadAdheyasyA''gamasya vA, I lakSmI, mahimA vA, zyati tattadasadbhUtadUSaNodghoSaNaiH svAbhiprAyeNa tanUkaroti yaH sa tIrthaza:- tIrthAntarIyo bahiraGgApakArI, tam / kiMrUpam ! zakraH pUjyo yAgAdau havirdAnAdinA yasya sa tathA, tam / etAvatA vedAnusAriNo bhaTTa-prabhAkara-kaNabhakSAkSapAda-kapilAH sUcayAJcakrire / punaH kiMbhUtaM tIrthazam ? girAmI vAcaspatim- iti nAstikamatapravartayitubRhaspateH sUcA / tathA girAM vAcAm , I. lakSmI zoyAM, syati yaH, tam / paramArthataH padArthapratipAdanaM hi vAcAM shobhaa| tAM ca ta 'pomapohamAtragocaratAmAcakSANastathAgatastanUkarotyeva- iti vizeSaNAvRttyA sugatopakSepaH / punaH kIdRzaM tam ! jJAtAraM vizvavastu For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ 1. maGgalam ] apakAriNaH smaraNam / naH-no'smAkaM zvetabhikSUNAM saMbandhi vizvavastu samastajIvAditatvaM karmatA ,pannam , samAnatantratvAd jJAtAram iti digambarAvamarza: / jJAtAramiti ca tannantamiti "tRnudanta-" hyAdrinA meLa pativedha: | 6 graMthakAra A ja zleka dvArA banne prakAranA apakArIone paNa yAda kare che. te A pramANe- upara jaNAvela tIrtha- caturvidha saMdha athavA saMghanA AdheyabhUta eTale ke saMgharUpa AdhAramAM rahela Agama-zAstranI zrI-lakSmI ke mahimAne aneka prakAranA asaddabhUta dAnA Aropa vaDe potAne abhiprAya mujaba je ochI kare che, te tIrtheza, arthAt bahiraMgApakArI-anyatIthika, tenuM huM samaraNa karUM chuM. te tIza- anyatIthika ke che ? yajJAdimAM bali ApavA vagerethI zaka-indra jene pUjya che, te zakapUjya kahevAya. A vizeSaNathI vedane anusaranAra bhaTTa-kumArila, prabhAkara, kaNabhakSa-kaNAda-vaizeSika, akSapAda-gautama-naiyAyika, kapila-sAMkhyanuM sUcana karyuM. vaLI, te tIza kevo che? vANIne Iza-vAcaspati che. A vizeSaNathI nAstika mata pravartAvanAra bahaspatinI sUcanA karI. vaLI vANInI chuM--zabhA, mahimAne je racati ochI kare te rANI kahevAya. padArthanuM vAstavika rIte pratipAdana-varNana karavuM te vANInI zobhA kahevAya che, ane te zobhAne, zabdane viSaya mAtra apAya che ema kahenAra bauddha hIna kare che ja. A pramANe mizaH' vizeSaNanI AvRtti-punaH kathana karIne sugata-bauddhanuM sUcana karyuM che. vaLI, te tIzake che? "jJAtA vizvAsu - amane-vetAmbara sAdhuone jJAta jIva Adi sakala padArthone jANanAra, eTale ke-samAnatatrI hovAthI amArI jANela sakala vastune jANatA hoya che. AthI digambaranI sUcanA che. ahIM "jJAtA" zabda "tRnanta' che, ane "tRnu ta" ItyAdi sUtrathI karmarUpa vizvavatu' zabdamAM paDIsamAsane pratiSeidha thayela che. (Ti)-tadAdheyasyeti tIrthatayAbhihite saMghe samAropyasya / etAvateti / bhaTTo jaimini.. kamyamImAMsAkRt / prabhAkaraH sakarmamImAMsAkRt durgasiMhAparanAmA / kaNabhakSo vaizeSikaH / akSapAdo naiyAyikaH / kapilaH sAMkhyaH / ete suucitaaH| paramArthata iti tattvataH zabdAnAmarthaprakAzanameva zobhA / nahi nirarthakaM vAkyamAbhAti, kAryAnupayogitvAdunmattavirutavat / tAmiti zobhAM, tanakarotIti sambandhaH / tAsAmiti vaanniinaam| apoheti nirnnymaatrm| ayaM ghaTaH paTo na bhavatIti sAmAnyam / na tu viziSTasya paramANulakSaNasvalakSaNasya vastuno nirNayaH. vANonA vikalpaviSayatvAt , svalakSaNAntaHpravezAbhAvAcca / yaduktam "tenA'nyApoha viSayAH proktAH sAmAnyagocarAH / zabdAzca buddhayazcaiva vastunyeSAmasambhavAt // 1 // For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ apakAriNaH smaraNam / [1. maGgalam asya vyAkhyA-tenAcAryadignAgenAnyApoha viSayA vikalpabuddhipratibhAsaviSayAH zabdA buddhayazca proktAH / kimbhUtA, buddhayaH ? sAmAnyagocarAH savikalpikA na tu sarvAH, nirvikalpAdhyakSabuddhInA vastuviSayatvAGgIkArAt / saugatairapi buddhinAmevaitadvizeSaNaM na tu zabdAnAM teSAM sAmAnyaviSayatvAvyabhicArAt / vikalpavat / ki kAraNaM ? vastuni svalakSaNe eSAM zabdAnAM vikalpAnAM cAsambhavAditi / etadarthazca vistarArthanA pramANavAttike kalyANacandrakRtaTIkAtovaseyaH / tathAgato bauddhaH / nanvekasminneva vaktari svAtmAnaM nirdizati kathaM 'Anaye' ityekavacanam , 'naH' iti bahuvacanaM ca samagaMsAtAm !-iti cet / netad vacanIyaM vacanIyam, 'naH' ityatrApi vA svasyaikatvenaiva nirdezAt / bahuvacanaM tvekazepavazAt / tathAhi-- te cAnye sarve zvetavAsasaH, ahaM ca pracikrasitazAstrasUtradhAraH, vayam , tepAM nH| "tyadAdiH" ityanenAsmacchabdo'vaziSyate, bahuvacanaM ca bhavati / tato'smAkaM zvetavAsodarzanAzritAnAM sarveSAM tattvaM yo jAnAti, taM ca smarAmItyuktaM bhavati / itthaM caikazepazAlivizeSaNaM kurvANaistacchandopadiSTamArgasthAzaMpazvetAmvarapAratantryaM svasyAvizcakre / zaGkA-mAhI patA 1 cha, ta ta pAtAnA ni 5 'Anaye ' dAza meM vacanamAM ane 'na. dvArA bahuvacanamAM kare te saMgata kema thAya? samAdhAna-mA iSa DA sAya nathI, 125 -- 'naH' 4thI anya pitAne ekalAne ja nirdeza karela che, ane bahuvacana te ekapa samAsa thavAthI thayesa cha. mero5 sabhAsanu sva35 2mA prabhArI chata-anye cAhaM ca 'TIta eTale bIjA samasta vetAmbare ane -DuM eTale prAraMbha karavA dhArela prakRta shaasn| -atha nyanA2, Ama panne bhavil vayaM-mabhe 35 thayuM, All 'tyadAdiH' sUtrathI asmad 27 mane tenu (vayana 'vayam ' 35 thayuM bhane ta - rihIma naH 35 thayuM mATe naH Anaye se ni5 cha ne sAta che. - tethI amArA-samasta vetALane mAnya tattvane je jANe che, te digambarane huM yAda karuM chuM, ema ahIM samajavuM. A pramANe ekapa samAsavALuM vizepaNa karIne graMthakAre " ta' zabdathI jaNAvela mArgasthasuvihita samasta vetAmbaromAM pitAnI parAdhInatA paNa jaNAvI che. eTale ke teo ahIM je kaheze te tAmbara AsnAyane manusaranAraze. (Ti.)-samagaMsAtAmiti gam sampUrvaH samogamlityAdinAtmanepadaM saGgacchate sma / vacanIyamiti na dUpaNaM vaktavyam / pracikrasiteti pracikramipatetipAThaH / prArabdhumiSTaH zAstrakartA / punaH kIdRzaM tam ! rAgadve pavijetA''ram--itaM prAptasaMbandhama , AraM sAMsArikAnekalazasvarUpazatrusamUho yasmistIrthazaM sa tathA, taM ca / kathametAdRzaM tam ! 1 prApta saMbaddham- mupaa| For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ 2. maram ] apakAriNaH smaraNam / ityAha-rAgadveSavijA-rAga-dveSAbhyAM kRtvA yA'sau vik zrImadarhatpratipAditatattvAt pRthagbhAvaH, tayA / bhagavadarhatpratipAditaM tattvamanubhavanto'pi hi rAga-dveSakAluSyakalaGkAkrAntasvAntatayA pare'parathaiva pralapantaH sAMsArikaklezazAtravagocaratAM gacchantyeva / anena cAzepANAM zeSANAmapi saMbhavaitihyapramANavAdicarakapramukhANAmAviSkaraNam / na khalu mohamahAzailUpasyaiko nartanaprakAro yadazaMSatIrthikAnAM pratyekaM smRtiH kartuM zakyeta / vaLI, te tIrtheza ke che? " pavitA' A padane "rAjapavitrA data ane mAran A pramANe pada cheda karIne ta-prApta thayela che, mAra-sAMsArika kalezarUpa zatrusamUha, eTale je tIrthozane viSe sAMsArika kalezarUpa zatrusamUha prApta thayela che te tAra' kahevAya. te rUtAram' ke che? "apavitrA -rAga ane dveSathI utpanna thayelI, je vi-pRthakSAva judAI, tenathI, eTale zrI arihaMta bhagavaMte pratipAdana karela tothI pRthabhAva, arthAta te tIrtheza rAgadveSa Adi devathI dUSita hoI zrI arihaMta pratipAdita tothI judA paDe che. . arihaMta bhagavAne kahela tattvane anubhava karatA hovA chatAM paNa rAgadveSAtmaka kALAzarUpa kalaMka-pathI AcchAdita aMta:karaNavALA hovAthI anyatIthi ke tatvane bIjA prakAre-UlaTI rIte kahetA hovAthI sAMsArika aneka kaleza-janmamaraNudi rUpa zatrusamUhane pAme ja che. A vizeSaNathI saMbhava ane aitihya pramANane mAnanArA Ayurveda pravartaka caraka Adi bAkInA saghaLAye tIrthAntarIone jaNAvyA che, kAraNa ke moharUpa mahAnaTane nAcavAne eka ja prakAra te nathI, ke jethI eka eka laIne badhA tIthi kenuM smaraNa karI zakAya. A rIte graMthakAre samasta bahiraMga apakArI-saghaLA anyatIthikanuM samaraNa karyuM che ema jANavuM. nanvevametAn pratikSepArthamupakSipato'sya rAga-dvepakAluSyavRddhiH syAt , iti zreyovizeSArthamupasthitasyAzreyasi pravRttirApannA- iti zaGkAM nirasituM 'rAga-dveSa-' iti vizeSaNaM zliSTamajIdhaTan-aramatyartham , rAga-dvepayovijayanazIlaH, teSAM smRtimasmi karomi, na tvanyathA, iti tatrabhavadabhiprAyaH / pramANanayatattvaM khalvatra zucivicAracAturIpUrvamAlokanIyam / na ca rAgadveSakapAyitAntaHkaraNairviracyamAno vicArazcArutAmaJcati / ityantaraGgApakArismaraNam / hAM- A prakAre prAraMbhamAM te tIthikane temanA matanuM khaMDana karavA mATe yAda karavAthI te granthakartAne rAgadveSarUpa kAluSyanI vRddhi thaze ane tethI kalyANa vizeSane mATe tatpara thayela granthakAranI akalyANamAM pravRtti thaI gaI. samAdhAna-ahiM tApavigetA A vizeSaNa kliSTa arthavALuM che, te A pramANe-rAjakavitA-ane zam A pramANe padaccheda karIne rAga dveSane jItavAnA For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ 12 upakAryapakArismaraNam / [ 1. maGgalam svabhAvavALA, ga-atyaMta, sarvathA. A pramANe padaya cheda karIne atyaMta-sarva prakAre saMpUrNatayA rAgadveSane jItavAnA svabhAvavALA je hoya teonuM huM smaraNa karuM chuM paNa rAgadveSavALAnuM samaraNa karatuM nathI e granthakartAne Azaya che. A zAstramAM pramANu ane nayanuM je vAstavika rUpa che, te pavitra vicAra pUrvaka caturAIthI jANavA yeya che, paraMtu rAgadveSathI kaSAyayukta thayela cittavALAene vicAra cAtA-pavitratAne pAmate nathI, tethI teo tatvane pAmI zakatA nathI. A rIte aMtaraMga apakArio-rAga dveSanuM smaraNa karyuM che. (Ti. ) nanvevametAniti paratIthikAnnirAkartum / upakSipata iti upanyAsaM kurvataH / asyeti AcAryasya / nanu tathApi kathametairdivyadabhiragdizo'sya tattvavicAraH sAdhIyAn ?-- ityArekAmapAkartuM zlepeNaiva vyazIzipan-jJAtA'raM vizvavastunaH / vimalakevalAlokA''lokitalokAlokazrImadahatpratipAditAgamavazAt khalvamapi kAmaM vizvavastUnAM jJAtaiveti / bRhavRttau tu svakartRkatvAd nAmIpAmapakAriNAM nirAcikIrpitatvena smaraNaM vyAkhyAyi / na khalu mahatAmIdRzamarthamitthaM prakaTayatAmaucitI nAtivartate, phalAnumeyaprArambhatvAt teSAm / sUcAmAtraM tu sUtre katipayAtyantasahRdayahRdayasaMvedyamaviruddhamiti // -divyadRSTi-divyajJAna vALA kapila, kaNAda vigere prAcIna munie karatAM arvAgdaSTi-carmacakSuvALA prastuta AcAryane tattva vicAra kaI rIte vadhAre sAre hoI zake? samAdhAna-ahIM jJAtA vidhAsunA e vizeSaNane graMthakAra jJAtaSE virUghavastunaH e pramANe padaracheda karI kaileSa dvArA pitAnuM vizeSaNa banAvIne jaNAve che kenirmaLa kevaLa jJAnathI leka ane alekane jANanAra zrImAna arihaMtabhagavaMte pratipAdana karelA AgamanA AdhAre huM paNa samastapadArthone atyaMta-sarvathA jJAtA chuM. pramANanayatavAleka' nAmanA zAstranI "syAdvAdaratnAkara' nAmanI meTI TIkA granthakAre pote ja karelI hovAthI jemanuM khaMDana karavAnuM che, tevA apakArIonuM smaraNa A lokamAM karavAmAM AvyuM che -AvI vyAkhyA karI nathI, kAraNa kemahApuruSe A prakAranuM pitAnuM prayojana batAve temAM aucityane bhaMga thAya che, kemake mahApuruSane kAryAraMbha te phala-kAryasiddhi dvArA jaNAya che. paraMtu sUtramAM te sUcana ja hoya che, ane te sUcana te keTalAka atyaMta sahadaya puruSe ja jANI zake che, tethI temAM tIrthAntarIyakanuM sUcana mAnavAmAM Ave te kaze ja virodha nathI. (Ti.)-nanu tathApItyAdi / etairiti kaNabhakSAkSapAdakapilAdibhiH / divyeti jnyaandRssttibhiH| arvAgiti jaDarUpasya carmacakSuSaH / asyeti AcAryasya / tattveti pramANavicAraH sAdhuH / ArekAmiti AzaGkA nirAkartum / vyazIzipanniti svavizeSaNAdvAreNa vyAkhyAM ckrire| For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ 2,2] AdivAkyopanyAsaH / 1 nanu yadiha jvaraprasarApasArizeSaziroratnopadezavad azakyAnuSThAnAbhidheyam , jananIpANipIDanopadezavad anabhimataprayojanam , dazadADimAdivAkyavat saMbandhavandhyaM ca, na tatra prekSAcakSuSaH kSodiSTAmapi pravRtti prArabhante / tadyadIdamapi tathA, na tarhi teSAM pravRttau nimittaM syAt- ityArekAmadharIkartumacIkRtan pramANa-nayatattvavyavasthApanArthamidamupakramyate // 1 // 2 prakarSeNa saMzayAdyabhAvasvabhAvena, mIyate paricchidyate vastu yena tat pramANam / nIyate gamyate, zrutapramANaparicchinnArthakadezo'neneti nayaH / tato dvayorapi dvandve, bahvactve'pi pramANasyAbhyahitatvena 'lakSaNa-hetvo' ityAdivad alpActarAdapi nayazabdAt prAgupAdAnam / tataH pramANa-nayayostattvamasAdhAraNaM svarUpam , tasya vyavasthApanaM yathAvasthitatattvaniSTaGkanam , tadevArthaH prayojanaM yatropakramaNe tattadarthamiti kriyAyA vizeSaNametat , na punaridamitinirdiSTasya zAstrasya / AcAryoM hi zAstreNa kRtvA pramANa-nayatattvaM vyavasthApayati- ityAcAryavyApArasyaivopakramasya tadvizeSaNamanuguNam , 7 tu zAstrasya, tasya karaNatayaiva tatropayogAt, kartRtvasya tatraupacArikatvAt / idaM svasaMvedanapratyakSeNa anta stattvarUpatayA pratibhAsamAnaM prakRtaM zAstram , upakramyate bahiH zabdarUpatayA prArabhyate / huM 1 phAM-(1) zeSanAganA mastakamAM rahela maNi tAvanA prasArane reke che-A upadezanA abhidheyanI jema A granthanuM abhidheya paNa azakyAnuddheya che, arthAta te maNinI prApti jema azakya che, tema ahiM paNa pratipAdita vastunuM jJAna azakya che, (2) mAtAnI sAthenA vivAhanA upadezanI jema ahiM paNa aniSTa prayeAjana batAvavAmAM AvyuM che, (3) "daza dADimAdi vAkyanI jema ahiM paNa saMbaMdha nathI. AvI vastusthiti jyAM hoya tyAM prajJA saMpanna purUSe mATe pravRtti karavAne kaI kAraNa nathI mATe pravRtti thaze nahiM. deg bhAvArtha e che ke buddhimAna puruSonI pravRtti mATe traNa kAraNe jarUrI che-je kahevAmAM Ave te zakyAnuddheya hovuM joIe, ISTa prayeAjana vALuM hovuM joIe, ane susaMbaddha hovuM joIe. je Ama na hoya te pravRtti thAya nahi, mATe zaMkAkAranI A granthamAM A traNe nimitto nathI te pravRtti kema thaze ? zerI zaMkA che. samAdhAna- A zaMkAnuM nirAkaraNa karavA AcAryo nIce mujaba sUtra racanA karI che : pramANa ane nayanA tatvano niSNaya karavAne A granthane AraMbha karAya che, huM 2 jenA vaDe saMzayAdi doSathI rahita padArthane bodha thAya te pramANa jenAthI zrata-Agama pramANathI jJAta-jANela pardArthanA eka dezane badhA thAya te naya. , For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ pha AdivAkyopanyAsaH / [2, 2, A sUtramAM pramANa ane naya e banne zabdone zraddhasamAsa karela che. #I-dvanda samAsamAM alpa svaravALuM pada paheluM Ave, e niyamane anusarIne "nayaM" zabda pahele Avo joIe, te pramANa" zabda pahele kema mUkayo ? samAdhAna-jema "kSaLavoA sthaLe hetu a5 svaravALe che, ane "lakSaNa zabda adhikasvaravALe che, chatAM abhyati-pUjya-mahattara levAthI "lakSaNa pada paheluM che, tema pramANuzabda nayazabda karatAM adhika svaravALe hovA chatAM te abhyahita hovAthI tenuM prathama upAdAna thayela che. pramANa ane nayanA tattva-asAdhAraNa svarUpa-no nizcaya karavo e ja A upakrama-kAryAraMbhanuM prayojana che. te ja prayojana je uMparkamamAM che, te uMparkama tene mATe che, eTale ke-vyavasthA-nizcaya mATe upakrama che. e upakrama rUpa kriyAnuM "tramALanavatarAvarayAvanAtha" e vize paNa che. paNa "' zabdathI nidiSTa zAstranuM vizeSaNa nathI. AcArya-granthakAra pramANa ane nayanA tatvanuM vyavasthApananizcaya zAstravaDe ja kare che, mATe upakrama-kriyArabha rUpa AcAryanA vyApAranA vizeSaNa tarIke te anukUla che, paraMtu zAstranuM te vizeSaNa nathI, kAraNa keAcAryane pramANe ane nayanA tatvanI vyavasthA karavI che, ane te zAstra dvArA thatI hoI temAM zAstra karaNa-asAdhAraNa kAraNa tarIke upayogI che, mATe sUtrane e aMza AcAryanA vyApArarUpa upakama-AraMbhanA ja vizeSaNa tarIke yogya che. zaMkrA-zAstra arthanI vyavasthA kare che, te te karaNa che, ema kema kahevAya? samAdhAna-zAstramAM katva aupacArika che. arthAt AcAryanuM vyavasthAkava zAstramAM Aropita che. AthI samagrabhAve A artha thAya che ke- A zAstra ke je svasaMvedanathI antastatvarUpe pratyakSa che, arthAt AcAryanuM pramANunayanA tattvaviSayaka je jJAna te antarazAstra che, ane tene prAraMbha bAhyazabdarUpe karavAmAM Ave che, arthAt aMtaramAM pratibhAsita jJAnane AvirbhAva zabdadvArA karI A grantharUpa bAhyazAane prAraMbha karavAmAM Ave che. (Ti. ) nanu yadihetyAdi / tatreti prayojanAdirahite zAstre / prekSAcakSupa iti prekSAvanto vidvAMsaH kSodiSTAmapi svalpAmapi / idamapIti bhavadArabhyamANaM zAstraM tatheti azakyAnuSThAnaprayojanAdiyuktaM niSkalaGka na syAt // na tahIti / teSAM viduSAm / prakaNetyAdi / saMzayAdIti / AdizabdAdviparyayAnadhyavasAyau jJeyoM bahvacatve'pIti bahusvaratvepi / abhyarhiteti pUjitatvAt / alpAntarAditi stokasvarAt / anzabdaH svarasaMjJayA vyAkaraNaprasiddhaH / na tu zAstrasyetyAdi / tatreti vyavasthApane / tatreti zAstre / idamiti / zAstraM di draviNaM marthataH tathA utArthapam, vadiH zivam I taravajati jJAna:patayA - (pa) bahvacatve'pIti bahusvaratve'pi / antastattvarUpatayeti zAstrarUpatayA // For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ AdivAkyopanyAsaH / idaM ca vAkyaM mukhyatayA prayojanameva pratipAdayitumupanyastam , tasyaiva prAdhAnyena pravRttyaGgatvAt / abhidheya-sambandhau tu sAmarthyAd gamayati / tathAhi-pramANa-nayatattvamabhidheyam , 'pramANanayatattva'ityavayavena lakSitam , sukhAnuSTeyaM caitat - ityazakyAnuSTAnAbhidheyAzaGkA nirAkAri / prayojanaM dvedhA-kartuH zrotuzca / tatra kartuH prayojanaM pramANanayatattvavyavasthApana 'pramANa'ityAdisUtrAvayavena Nyantena sAkSAdAcacakSe / zrotRprayojanaM ca 'vyavasthA'ityupasargadhAtusamudAyenaiva tadantargataM prtyaayyte| pramANanayatattvanizcayamicchavo hi zrotAro'haMprathamikathAtra zAstre pravarteran / abhimataM caitat prayojanaM dvayorapi-- ityanabhimataprayojanatvArekA nirstaa| saMbandhastvabhidheyena saha vAcyavAcakabhAvalakSaNaH zAstrasyAvazyaMbhAvI- ityanukto'pyarthAd gamyate - iti saMvandharahitatvA''zaGkAnutthAnopahataiveti / ane A pramANanA" ItyAdi vAkyane upanyAsa- prayoga te mukhyapaNe prayajana pratipAdana karavA mATe ja che, kAraNa ke - pravRttinuM mukhya kAraNa te prayojana che. abhidheya-pratipAdyaviSaya ane sabhya te. sutranA pitAnA sAmarthya-svazaktithI ja jaNAI Ave che, te A pramANe- sUtrane "ghamALanavatarara' e aMzathI pramANa ane nayatuM svarUpa e abhidheya che, ema baMdha thAya che, ane te sukhapUrvaka anuddheya- jJAna karavA lAyaka che, AthI abhidheya azakya anukAnavALuM che, e zaMkAne nirAza karyo. projana be prakAre che 1 kartAnuM prayojana, ane 2 zrotAnuM prayojana. temAM ghamALanavatara vyavasthApanaM ' e sUtranA vata-preraka rUpavALA avayava vaDe kartAnuM prayojana te sAkSAt kahela che, ane kartAnA projananI aMdara fuM ane mA upasargapUrvaka - te' dhAtunA samudAyarUpa " yathA" zabdathI ja zretAnuM prayojana te jaNAI Ave che, jethI karIne pramANa ane nayanA tatvane nizcaya karavAnI IcchAvALA zrotAo huM pahele huM pahele e rIte zAstramAM pravRtti kare che. kartA-zAsakAre ane zrotA e bannene A projana iSTa che. tethI aniSTa prajananI zaMkA dUra thaI gaI saMbaMdha te- zAstrane abhidheya sAthene vAyavAcakabhAvarUpe avazya hoya che, ane sUtramAM te jaNAvela nathI te paNa apatti dvArA jaNAI Ave che ja. A prakAre saMbaMdha nathI evI zaMkA UDatI ja nathI, ane te ja tene nirasa che. (Ti.) tasyeti prayojanasya mukhyatvena pravRttihetutvAt / tadantargatamiti AcAryaprayojanAntargata pratyAyyate pratItigocaraM nIyate / For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ aadivaakyopnyaasH| [1. 1. 63 atra dharmAttarAnusArI prAha-prayojanamAdivAkyena sAkSAdAkhyAyata iti na kSame / yataH saMbaddhamasaMbaddhaM vA tat tadabhidadhIta ? yadyasaMbaddhameva; tadA''divAkyAdeva samastazAstrArthasaMdarbhaga virbhAvasaMbhavAt kiM prakRtazAstropakramalezena ? saMbaddhaM cet / tadasaMbaddham , zabdArthayoH saMbandhAsaMbhavAt / tathAhi-ayamanayorbhavastAdAtmyam , tadutpattiH, vAcya-vAcakabhAvo vA bhavet ? 6 uhI pattiAnusArI goda za 42 cha-'pramANanaya' se mAhavAzyathA projana sAkSAt kahevAyuM che, e tamAruM kathana amane sammata nathI kAraNa ke- ame pUchIe chIe ke- AdivAkya prayojananI sAthe sAmbaddha thaIne prajananuM abhidhAna kare che? ke asaMbaddha rahIne prajananuM abhidhAna kare che? je prayojana sAthe asambaddha evuM AdivAkya prayajanane kahe che, ema kahe te- AdivAkyathI ja samasta zAsanA arthanI racanAnuM rahasya prakaTa thaI javAne saMbhava che, te prakRtizAstranA AraMbhane kaleza zA mATe ? ane prajana sAthe saMbaddha AdivAkya prayajanane kahe che, ema kaho te- te kathana asaMgata che, kAraNa ke zabda ane arthanA saMbaMdhane saMbhava nathI, te A pramANe zabda ane arthane saMbaMdha hoya to te kayo che? tAdAmya ? " tadutpatti ke vAcyavAcakabhAva saMbaMdha che? (pa0) tat tadabhidadhIteti tadAdivAkyaM kartR tatprayojanaM karma / AdivAkyAdeveti etasmAdeva / anayoriti zabdArthayoH / (Ti0 ) atra dharmottaretyAdi / taditi AdivAkyam / taditi prayojanam / samasta. zAstreti lakSaNasAhityatarkAdi / tatha hItyAdi / ayamiti sambandhaH, anayoriti zabdArthayoH / prAcInapakSe sa evAtmA yasyeti vigrahe-kiM tacchabdasya zaH eva, tadartho vA vAcyatayA tvaccitte cakAsyAt ! yadi zabdaH, tarhi samastA anyAH svasvavAcakasvabhAvA babhUvAMsaH - iti yugapadazeSANAM teSAM niHzepakAlaM yAvad gumagumAyamAnatA''patteH - ayatnopanatapaNavaveNuvINAmRdaGgasaGgisaGgItakArambhanibhRtamiva tribhuvanaM bhavet / atha tadarthaH; tarhi turaga-taraGga-zRGgAra-bhRGgArAdizabdoccAraNe cUraNa-plAvana-saMbhoga-ghaTanAdiprasaktiH / kiJca, atItAnAgatavardhamAna-padmanAbhAdikalpitakathAdivacasAmuccAraNamacaturasraM syAt / na hi vRkSAtmA zizapA tamantareNApi kApi saMpadyate / tathAtve hi svasvarUpamevAsau jahyAt , kumbha-stambhAmbhoruhAdivat / pratyakSamapi paitayostAdAtmyaM na kssmte| karNakoTarakuTumbI khalvabhilApaH pratyakSeNa lakSyate, kSititalAvalambI tu kalaza-kulizAdivarAziH- iti kathamanayoraikyaM zakyeta vaktum ! tanna tAdAtmyapakSopakSepaH sUkSmaH / For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ zabdArthasaMbandhavicAraH / pahele pakSa kaho te- te ja jene AtmA-svarUpa che-samAsanA AvA vigrahavAkyamAM "te zabdanuM zuM abhipreta che? zabda ke artha? "-te" zabdane vAcyArtha zabda che, ema kaho - samasta ghaTapaTAdi padArtho pitapatAnA vAcaka zabdarUpa banI gayA. arthAt zabda ane arthane bheda na raoNM, AthI sadeva te badhA gaNagaNATa karatA thaI jaze. arthAta samasta padArtho zabdarUpa hovAthI temAM guMjayamAnatAnI Apatti-depa Avaze. ane tethI taiyAra karIne mUkelAM paNava-meTa DhAla, veNu-vAMsaLI, vINA, mRdaMga-tabalA vigere vAjiMtrothI anAyAse utpanna thayela saMgItathI bharela hoya evAM traNe bhuvana thaI jaze. paNa Avo anubhava thato nathI, mATe tema mAnavuM ucita nathI. ' "te zabdane vAgyAtha artha kahe te- arthAt zabdane artharUpa mAnavAthI turagagheDo, taraMga, zRMgAra, bhaMgAra vigere zabdonuM uccAraNa karatAnI sAthe ja anukrame kacaDAI javAne, palaLI javAne ( DUbI jevAne, taravAne ke kudavAne) saMga thavAne ane athaDAI javAno prasaMga Avaze. vaLI A paTTAmAM bhUtakAlIna vAddhamAna-mahAvIra ane bhaviSyakAlIna patranAbhAdi viSayaka kathana-zabdoccAraNa asaMgata thaze. kAraNa ke-"vaddhamAna," e zabdaracAra vaddhamAnarUpa artha hoya to ja ghaTI zake paraMtu vAddhamAna artha te atyAre nathI, to temanA abhAvamAM zabdasvarUpanI ghaTanA kevI rIte thaze ? arthAt zabda svarUpa vinAno hoI tenuM uccAraNa azakya thaze. jemake- sIsama je vRkSasvarUpa vinA paNa rahI zakatuM hoya te te vRkSa kahevAze ja nahi, jema kuMbha, taMbha, kamaLa vigere vRkSe nathI temAM eTale ke- tame zabdano artha svarUpa mAne to "vamAna' evo zabda vaddhamA evA artha vinA ghaTI zakaze nahi. vaLI pratyakSa pramANanI apekSAe zabda ane arthanuM tAdAsya siddha thatuM nathI. kAraNa ke zabda te zrotrendriyanA chidramAM pratyakSa thAya che, jyAre kalaza, kulizavaja pramukha padArtha samUha te pRthvItalanA AlambanavALo che, arthAt pRvItala upara rahela jovAya che. te e bannenuM ekya kaI rIte kahI zakAya? A rIte tAdAtmya pakSane upanyAsa yuktisaMgata nathI. (pa.) tadartho veti tadabhidheyo ghttaadiH| cakAsyAditi prtibhaaset| svasvavAcakasvabhAvA iti svaM svaM vAcyaM prati vAcakasvarUpAH / babhUvAMsa iti bhUtAH / nibhRtamiti nizcalam / tadartha iti zabdo'rthAtmakaH / caturasramiti zobhanam / tamantareNeti vRkSAtmAnamantareNa / tathAtve hItyAdi yadi vRkSAtmAnamantareNApi zizapA bhavet / abhilApa iti shbdH| pratyakSa Neti zrotreNa / kathamanayoraikyamiti / ekaH zabda Agatya karNayorlagati, arthastu kSititalAvalambI tathaiva tiSThati / ataH kathamanayostAdAtmyamityarthaH // . (Ti.) vigrahe iti samAse tAdAtmyazaH diprayukte tacchabdasya zabda eva vAcyaH, tadathoM veti zabdArtho vA / yadi zabda iti tacchandavAcyazcacchabdaH / svasvavAcaketi AtmAnamAtmanA khyApayeyuH, zabdAtmakatvAdarthAnAm / atha tadartha iti tacchandavAcya cedarthaH / kiJceti atIta1 vRkSamantadeg la For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ 18 shbdaarthsNvndhvicaarH| kathAnAmuccAraNamayuktaM syAt / nahIti zizapAzabdaH tamiti vRkSapadArthamantareNa / tathAtve iti avRkSatve / svarUpamiti zizapAtvaM, asAviti zizapA / kumbhastammeti yadA stambhaH stambha svarUpa eva na syAt tadA padArthahAnireva bhavet, tasyA'sattvAt khapuSpavat / tadutpattipakSe'pi kiM zabdAdartha unmajjet , arthAd vA zabdaH ? prAcikavikalpe kalazAdizabdAdeva tadarthotpatterna ko'pi sUtrakhaNDadaNDacakracIvarAdikAraNakalApamIlanakezamAzrayet / prayojanavAkyamAtrAdeva ca tatprasiddheH prakRtazAstrArambhAbhiyogo'pi nirupayogaH syAt / dvitIye punaranubhavavAdhanam, adhararadanarasanAdibhyaH zabdotpattisaMvedanAt / bIja pakSe tadutpatti eTale zabdathI artha utpanna thAya che, ema svIkAro che? ke arthathI zabdanI utpatti thAya che, ema svIkAre che? pahele vikalpa- zabdathI artha utpanna thAya che, ema kaho te kalazAdighaTAdi zabdathI (te zabda bolatAnI sAthe ja) te kalazAdi padArthanI utpatti thaI jatAM derI, daMDa-cakra, cItharuM vigere nimitta kAraNone ekaThA karavAne parizrama koNa kare? arthAtu kaI paNa evo parizrama kare nahi. te ja rIte prastutamAM paNa prajanapratipAdaka vAkyamAtrathI ja prayojananI siddhi thaI jaze. te prakRtazAzAstranA AraMbhane Agraha- zAstraracanAnI pratijJA paNa nirupayegI thaI jaze. arthAtu zAstra rara.vAnI AvazyaktA ja nahi rahe. bIjo vikalpa-arthathI zabda utpanna thAya che, ema kahe te anubhavane bAyaviSedha che, kAraNa ke zabdanI utpatti heTha, jIbha, dAMta vigerethI thAya che, e sarvAnubhava siddha vAta che. arthAta zabdanI utpatti pitAnA vAcya arthathI thatI nathI. mATe tadupatti pakSa paNa saMgata nathI. (Ti. ) tadutpattItyAdi / prayojaneti AdivAkyAdeva, vAcyArthaprayojanasiddheH / tatpra. siddheriti prayojanaprasiddhaH / . vAcya-vAcakabhAvapakSo'pi na kSemakAraH / yato'sau vAcya-vAcakayoH svabhAvabhUtaH, tadatirikto vA bhavet ? AdyabhidAyAM vAcya-vAcakAveva, na kazcid vAcya-vAcakabhAvo nAma saMbandhaH / dvitIyabhidAyAM tu vAcya-vAcakAbhyAmekAntena bhinno'sau syAt , katha yaM trokate--kimayaM nityaH, anityaH, nityAnityo vA iti ? nityazcet ; saMbandhinorapi nityatA''pattiH, anyathA saMbandhasyApyanityatvAnupaGgAt tatsaMndhisaMbaddhasambandhasvabhAvapracyuteH / athAnityaH; tadA sarvavAcyavAcakaNvekaH, prativAyavAcakaM bhinno vA ! ekazcet ; takasmAdeva zabdAdazepapadArthapratipattiprasaGgaH / dvitIyapakSe tu kimasau tatra saMvadro'saMbadro vA bhavet ? asambadbhazcet ; tarhi ghaTazabdAdapi paTapratItiH syAt , paTazabdAcca dhaTapratItiH, dvayorapi vAcya-vAcakabhAvayorubhayatrAvizeSAt / atha sambadraH; tAdAtmyena, tadutpattyA vA ? na tAvat tAdAtmyena, - - - Jcid -... - . ... . . mada For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ 22. ] zabdArthasaMvandhavicAraH / bhedapakSakakSIkArAt / nApi tadutpattyA / yataH kimayaM vAcyotpattikAle jAyeta, vAcakotpattikAle, yugapadubhayorutpattikAle, ekasya prathamamutpAde'pi yadaiva ca dvitIya utpadyate tadaiva vA ! nAdyau pakSAvarNau, dvayAdhArasvenAsyAnyatarasyApyasattAyAmutpattivirodhAt / tArtIyIkavikalpe tu krameNotpadiSNavaH padArthAH zabdAzca avAcyA avAcakAzca bhaveyuH / turIyapakSe tu kimasau vAcya-vAcakAbhyAmeva sakAzAdullaset , anyata eva, anyato'pi vA ! AdyakalpanAyAm , anAkalitasaGketasyApi nAlikaradvIpavAsinaH zabdoccAraNAnantarameva padArthapratItiH syAt , tadAnImeva tasyotpAdAt / athotpanno'pyasau saGketAbhivyakta eva vaacyprtipttinimittm| nanu kArya-kAraNabhAvavizeSa evAbhivyaGgyAbhivyaJjakabhAvaH / tatra cAnyato'pIti vikalpapratividhAnameva samAdhAnam / athAnyataH saGketAdevAyamu padyate; tadapyavadyam , tadAdhAradharmasthAnyata evotpattivirodhAt / na caivaM vAcya-vAcakayostadutpattisambandho'sya kathitaH syAt / vAgyavAcakabhAva pakSa paNa kalyANakAraka nathI, kAraNa ke A vAcyavAcaka bhAva nAmane saMbaMdha vAcyavAcakanA svabhAvarUpa che ? ke vAvAcakathI bhinna ? pahele vikalpa eTale ke-svabhAvarUpa kahe te vAcya ane vAcakathI bhinna-evo kaI saMbaMdha thaze nahi, paraMtu vAvAcaka ja raheze. bIjo vikalpa svIkAre te ame pUchIe chIe ke A vAgyavAcakabhAva-saMbaMdha vAyavAcakathI ekAMta bhinna che? ke kathaMcita bhinna che? pahelo vika9pa eTale ekAMta bhinna che, ema kaho te te saMbaMdha nitya che ? anitya che ? ke nityAnitya ? ema traNa bheda-vikalapa thAya che. temAM nitya kaho te saMbaMdhIone paNa nitya mAnavA paDaze, ane ema nahi mAne te saMbaMdhane paNa anitye mAnave paDaze, anyathA be saMbaMdhIomAM saMbaddha thaIne rahevAne e saMbaMdhane je svabhAva che, tenI hAni thaze. mATe vAcyavAcakathI ekAnDabhinna tenA saMbaMdhane nitya kahI zakazo nahIM. anitya kaho te samasta vAyavAcakamAM te anitya saMbaMdha eka ja che ke dareka vAgyavAcakamAM bhinna bhinna che? eka kaho te eka ja zabdathI samasta padArthamAM baMdhane prasaMga Avaze. arthAtu vAyavAcakabhAva saMbaMdha eka hoI koI eka ghaTa zabdano saMbaMdha saghaLA padArtha sAthe mAnavo paDaze. ghaTa zabdathI mAtra ghaTa padArthane ja bodha nahi thAya. paraMtu jagatanA samasta padArthone baMdha thaze. paNa e te anubhavathI bAdhita hovAthI saghaLA vAyavAcakamAM eka saMbaMdha che, ema kahI zakAya nahIM. dareka vAcyavAcakamAM te saMbaMdha bhinna bhinna che, ema kaho te te saMbaMdha dareka vAvAcaka sAthe sabaddha che? ke asaMbaddha ? asAmbaddha hoya te ghaTa zabdathI paTanI ane paTazabdathI ghaTanI pratIti thavI joIe, kAraNa ke ghaTa ane paTa e bane arthamAM vAgyavAcakabhAvarUpa saMbaMdhanI asabaddhatA samAna ja che. sambaddha kaho te tAdAtmyarUpe sambaddha che ? ke tadutpattirUpe ? ahIM 1-dhArasya dhadeg mu ayaM pAThaH TippaNasaMmataH For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ 20 rArthaghavirAja [, . vAgyavAcakathI vAcyavAcakabhAva rUpa saMbaMdha ekAnta bhinna che, e pakSa svIkArela havAthI tAdAmya pakSa svIkArI zakAya nahi. ane tadupatti pakSa paNa saMbhavaze nahIM, kAraNa ke A saMbaMdhanI utpatti vAgyanA utpattikAle thAya che ke vAcakanA utapattikAle thAya che ? ke ekI sAthe bannenA utpatti kAle thAya che ? ke ekanI utpatti thayA pachI bIjAnI utpatti thAya tyAre ? AmAM pahelA be pakSe duSita ja che. kAraNa ke saMbaMdha vAcya ane vAcaka e bannene AdhAre hovAthI bemAMthI koI eka na hoya tyAre enI utpatti thaI zakatI nathI. trIjo pakSa paNa ucita nathI kAraNa ke anukrame utpanna thanArA padArtha ane zabda avAcya ane avAcaka thaI jaze. arthAt arthanI upatti thaI tyAre zabda sAthenA saMbaMdhanA abhAve te avAcya ane zabdanI utpatti thaI tyAre artha sAthenA saMbaMdhanA abhAve te avAcaka banI jaze. cothA pakSamAM e saMbaMdha vAgya ane vAcakathI ja utpanna thAya che ? athavA te banethI bhinna evA anya kAraNe ja utpanna thAya ? ke vAya, vAcaka ane anyathI paNuM ? pahele vikalapa mAne te saMketane nahi jANanAra nAliyeranA dvIpamAM rahenAra puruSane zabdacAraNa thatAMnI sAthe ja padArthajJAna thavuM ja joIe. kAraNa ke A pakSamAM vAcya ane vAcaka e banneya vAcyavAcakabhAvarUpa saMbaMdhanI utpattima kAraNa hoI mejuda che, eTale zabda saMbhaLAya tyAre saMketa vinA paNa zabdArtha jJAna thaI javuM joIe. phAM-vAcya ane vAcakathI utpanna thAya ke tarata e saMbaMdha arthapratipAdaka banatuM nathI paNa jyAre saMketathI e saMbaMdha abhivyakta thAya che tyAre ja arthane pratipAdaka bane che. samAdhAna-paNa kAryakAraNe bhAvathI jude keI abhivyaMgya-abhivyaMjakabhAva te nathI. eTale saMketathI abhivyakti mAnavAmAM paNa saMketathI utpatti mAnavI ja paDe, ane ema mAnavAthI vAcyavAcaka ane tethI anya eTale saMketathI paNa te saMbaMdhanI utpatti thaI ema mAnavuM paDe. ane e mAnyatAmAM te trIjA vika95ne je uttara te A pakSane paNa thaI jaze. mAtra saMketathI ja e vAyavAcakabhAva rUpa saMbaMdha utpanna thAya che ema kahevuM te paNa gya nathI kAraNa ke vAcya ane vAcaka e saMbaMdharUpa dharmanA AdhAra che. eTale te AdhArathI bhinna evA saMketa mAtrathI vAyavAcakabhAvarUpa saMbaMdhannI utpatti ghaTe nahi. kAraNa ke ema thAya te e saMbaMdha tadupannavAcavAcake che ema kahevAya nahIM. (50) anyathA sambandhasyApyanityatvAnupaGgAditi cet sambandhinau nityau na bhvtH| tatsambandhisambaddhasaMvandhasvabhAvapracyuteriti tau ca tI sambandhinau vAcya-vAcakau tatsambaddhatvalakSaNaH sambandhasya svabhAvastasya pracyutiH / tatreti vaacy-vaackyoH| vAcya vAcakabhAvayoriti vAcya-vAcakasambandha yoH / ubhayatrAvizeSAditi ubhayatra ghaTe paTe cAsambaddhavAvizeSAt / anyatarasyApyasattAyAmiti / "dviSThasambandhasaMvittinaikarUpapravedanAt' / anyato'pi For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ 21 .. 1. 1.] zabdArthasaMbandhavicAraH / veti vAcya-vAcakAbhyAmapyanyato'pi / padArthapratItiH syAditi vAcyavAcakasambandhasya pratItibhavet / tadAdhAradharmasyeti tau vAcya-vAcakAvAdhAro yasyeti vigrahaH // (TI.) yato'sAviti sambandhaH shbdaarthyoH| svabhAva iti abhinnaH / tadatirikto veti bhinno vaa| asAviti sambandhaH / anyatheti smbndhinonitytaayaam| tatsambadhIti to ca sambandhinau ca tatsambandhinI, tatsambandhibhyAM yaH sambaddhaH [saMbandha ] svabhAvaH tatpracyavanAttasya bhraMzAt / atha ca taiH sambandhibhiH saha yaH sambaddhasambandhasvabhAvaH tasya patanAt / asAviti sambandhaH / tatreti padArthe / bhedapakSeti tAvattAdAtmyamabhinnabhidaGgIkAre AghaTIti, na bhinnapakSe, sarvathAbhinnatvAt , nAlikerakapitthavat / atrApi prAjJena bhinnaprakArasvIkArapareNa varIvaya'te / tArtIyIketi yugapadubhayorutpattikAlasvokArAt kramotpattivirodhaH / asAviti sambandhaH / anyata iti saGketAt / anyato'pIti saGketAt / apizabdAdvAcyavAcakAbhyAmapi sakAzAt / anAkaliteti nAlikeradvIpavAso nAlikeramantareNa ghaTAdipadArthasArtha na manute, vyavahArabAhyatvAttasya / tadAnImiti tasya vAcyasya darzana eva tasyeti sampandhasya / (TitadAdhArasyeti vAcyavAcakAdhArasya dharmasyeti sambandhasya / anyata iti saGketAt / ___ atha saGketasahakRtAbhyAM vAcyavAcakAbhyAmepa jAyate ityarthavAnanyato'pIti tRtIyaH pakSaH kakSIkriyate / nanvasau saGketaH pratIte vastuni vidhIyeta, apratIte vA ? na tAvadapratIte, atiprasaGgasaGgateH / nApi pratIte, yatastakSaNikatvena tadAnImeva kharasamIrasa ritAmbhodhara basamadhvaMsiSTa iti kutra saGketaH kriyeta : atha tatsamAnajAtIyaaNaparampara yA vidyamAnatvAt kathaM na saGketagocaratA tasya ! tadasat / na khacca-. pratItaM vidyamAnamapi zabdagocarIbhUyamupanetuM zakyam , atiprasakteH / yacca prathamaM pratItam. tat tada nImeva vyatItam / evaM zabdo'pi gavAdiH pratIto'pratIto vA tatra saMGketyeta iti prAggopAH / saGketAbhAve ca kathaM vAcyavAcakabhAvotpAdaH ! stAM vA te zabdArthavyaktI kSagikatvaparAGmukhe, utpAdayatAM ca saGketasahakRtaM vAcyavAcakabhAvam , kintu na te eva vyavahArakAlamanugacchataH- ityarthAntare zabdAnta ca vAcyavAcakabhAvotpattaye saGketAntaraM ktii| tathA ca vyavahArAbhAva eva bhavet , prativAcyavAcakavizeSa sngketkrturvsvbhaavaabhaavaar| saMketanA sahakArathI vAcya ane vAcaka vAcavAcakabhAva saMbaMdhane utpanna kare che evA arthavALo trIjo pakSa svIkAre to-tamane pUchIe chIe ke-A saMketa prasiddha vastumAM karAya che ? ke aprasiddha vastumAM ? aprasiddhamAM te atiprasaMga hoI saMketa thaze nahIM. arthAtuM deza ane kAlathI vyavahita evA aprasiddha padArthamAM paNa saMketane prasaMga Avato hoI tema mAnavuM ucita nathI. 1 dhArasya dharmasya iti TippaNasammataH mUlapAThaH / For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ zabdArthasaMbandhavicAraH / prasiddhamAM paNa saMketa thaI zakaze nahIM kAraNa ke-sarva padArtho kSaNika hovAthI utpatti kAlamAM ja pracaMDa vAyuthI uDADI mUkela meghanI jema nAza pAmI jaze, tyAre saMketa zemAM karazo? phA - bhale pratIta kSaNa naSTa thayopaNa tenA samAna jAtIya kSaNanI paraMparA te vidyamAna che. A kAraNe vastu saMketane viSaya kema nahIM bane ? samAdhAna-e kathana barAbara nathI. kAraNa ke je vidyamAna hoya chatAM pratIta na hoya tene zabdane viSaya banAvI zakAya nahIM. tema karavAmAM atiprasaMga thaze. eTale ke deza ane kALathI dUra evI ajJAta vastumAM paNa saMketanI zakyatA svIkAravI paDaze. vaLI, prathama jenI pratIti thaI te vastu te takSaNamAM ja naSTa thaI gaI te pachI temAM saMketa thAya kema ? - A ja prakAre gAya Adi vAcaka zabdo viSe paNa samajavuM te paNa pratIta hoya ke apratIta, paNa temane saMketa vAgyamAM mAnavA jatAM pUrvokta danI Apatti che ja, kAraNa ke teo paNa vAcyanI jema kSaNika che. ane A prakAre saMketane ja abhAva che te vAcyavAcakabhAvanI utpatti kevI rIte thaze ? athavA, zabda ane artha e banne vyaktio saMketa na thAya tyAM sudhI TakI rahe che ane pachI saMketanA sahakArathI teo vAgyavAcakabhAvane utpanna paNa kare che ema mAnI laIe te paNa temanA naSTa thavA sAthe vAcavAcakabhAva paNa naSTa thaze. AthI vyavahArakAlamAM temanuM Agamana na hoI vaLI pAchuM anya arthamAM saMketa karavAnuM kartavya bajAvavuM paDaze. Ama karavA jatAM samagra vyavahArane ja lepa thaI jaze, kAraNa ke je je zabda ane je je artha che te sau mATe saMketakta maLI zake evA saMbhava ja nathI, kAraNa ke te anaMta che. (50) atiprasaGgasaGgateriti dezakAlaviprakRSTe'pi saGketaprApteH / atiprasaktariti dezAdiviprakRSTe'pi saGketaprApteH / kintu na te eva vyavahArakAlamityAdi / te iti te zabdA'rthavyaktI / atra ca kAkvA vyAkhyA / ... (Ti0)atiprasaGgeti dezakAlaviprakRSTe'pi saGketaprApteH / tatkSaNiketi tad vAcyam / tasyeti vAcyasya / na khalvapratItamiti pratItavinAzAnantarotpannA samAnajAtIyakSaNaparamparA vidyamAnA' pya. pratItaiva / sA zabdagocarA na syAt , atiprasakteriti dezaviprakRSTe pi saGketaprApteH / evaM zabda iti pratItA'pratotArthavatpratItApratItazabdepi dopodbhAvanaM bhAvanIyam / stAM veti bhavetAm / kSaNikatveti akSaNike sthira ityarthaH / te eveti shbdaarthvyktii| saGketAbhAvAt , pUrvasaGketaH pUrvArthadarzanenaiva sAkaM vinaSTa iti bhAvaH / atha sAmAnyagocara eva saGketaH kriyate / tadeva ca vAcyavAcakabhAvAdhikaraNaM kAlAntaravyakyantarAnusaraNanaipuNyadharaM ca, nityatvAda, vyaktiniSThatvAcca- iti cet / tanna manIpimAnyam , saamaanysyaabhaavaat| kathaM pratibhAsabhAjanamapi tannAsti ! ----iti cet / na, tatpratibhAsAsiddheH / tathAhi-darzane parisphuTatvenAsAdhAraNameva rUpaM prathate, na 2 nA va* mu 2 3 ku. 3 varapuramAvAnaLameti muvA For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ zabdArthasaMbandhavicAraH / 23 sAdhAraNam / atha sAdhAraNamapi rUpamanubhUyate gaurgoriti / tadasAdhIyaH, zAvaleyabAhuleyAditI tIvrataragozabdAdirUpavivekena tasyApratibhAsanAt / na ca zAbaleyAdirUpameva sAdhAraNam , prativyaktibhinna rUpopalambhAt / yadi ca sAmAnyAdhAra eva vAcyavAcakabhAvaHH, tadA na zabdAt pravRttiH syAt , jJAnamAtra nakSaNatvAt sAmAnyArthakriyAyAH. tasyAzca tadaiva nippannatvAt / - vyaktimAM nahIM paNa sAmAnyamAM ja saMketa thAya che. ane sAmAnya ja vAgyavAcakabhAvanuM adhikaraNa che. arthAta sAmAnyamAM vAyavAcakabhAva che vizeSamAM nahIM. nitya hovAthI sAmAnya kAlAntaramAM TakI rahevA samartha che ane te vyaktinika hovAthI badhI vyaktiomAM anugata thavA paNa samartha che. samAdhAna- tamAruM A kathana manISIne mAnya thAya tema nathI. kAraNa ke jagatamAM koI sAmAnya nAmane padArtha ja nathI. hAMjA - pratibhAsa-pratyakSa pratIti viSaya hovA chatAM "sAmAnya nathI evuM kema kahI zakAya ? samAdhAna-sAmAnya pratibhAsa ja asiddha hoI pratibhAsanA baLe tenuM astitva siddha nathI. kAraNa ke darzana-nirvikalpaka pratyakSa pratibhAsamAM te spaSTapaNe asAdhAraNa-vizeSarUpa ja jaNAya che, paraMtu sAdhAraNa-sAmAnya jaNAtuM nathI. zarA-A gAya che, A gAya che, e pramANe sAmAnyarUpane paNa pratibhAsa che. te tene pratibhAsa nathI ema kema kahevAya ? samAdhAna-A kathana barAbara nathI. kAraNa ke zAbaleya, bAhaleya Adi bhinna bhinna vyaktio ane tIvra, tIvratara Adi zabda-vyaktiothI bhinna evA sAmAnyane te pratibhAsa nathI. arthAt artha ke zabda- vyakitaone ja pratibhAga che, temanA sAdhAraNa rUpane te pratibhAsa nathI. zaMkA-zAbaleyAdi je rUpa dekhAya che te ja te sAmAnya che. samAdhAna-nA. emana kahI zakAya, kAraNa ke prati vyaktimAM bhinna bhinna rUpe zAbaleyAdi dekhAya che. ane sAmAnya to badhI vyaktimAM eka ja hovuM joIe. vaLI, je vAgyavAcakabhAvane AdhAra sAmAnya mAnavAmAM Ave te zabda sAMbhabIne pravRtti thaze nahIM. kAraNa ke sAmAnyanI arthakiyA mAtra potAnuM jJAna karAvavuM te ja che. ane te jJAna te zabda sAMbhaLatAM thaI ja gayuM che. te pachI pravRtti kevI rIte thaze ? (50) tadaiva niSpannatvAditi tadaiva jJAnamAtre / (Ti.) tadeveti sAmAnyam / kAlAntareti vizeSabhAvAdhigAmuram / sAmAnya hi nitya kAlAntare vyaktigAmukaM ca / sAmAnyasyeti sAmAnyaM na manyanta bauddhAH, kevala vizeSAGgIkArAt / tathAhItyAdi / darzana iti nirvikalpakapratyakSe, pratyakSaviSayamya viviktaparasparanirapekSasvalakSaNasya tathAgataH pratipannatvAt / atha sAdhAraNamiti / prathamasAmAnyadarzane lokavyavahAroktI vA / / For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ 24 sAmrArthasaMvivAdA [ 1, 2. vivekeneti vizeSarUpaparijJAnena / tasyetti sAdhAraNasya / prativyaktIti vyaktI vyaktI zvetakRSNaraktarUpAdiprAptaH / pravRttiriti vAhadohAdikA kriyaa| jJAnamAtrati sAmAnya jJAnamAtraM na tvarthakriyAsAdhakam , vizepaH kriyAhetujanairapyabhyupagataH / tasyA iti sAmAnyArthakriyAyAH / tadaiveti prathamagavAdidarzanasamaye vastvanizcaye / athApi sAmAnyavizepobhayAdhAro'sau syAt , tadA'pi tadeva dUpaNam- "pratyeka yo bhaved dopo yo ve kathaM na saH ?" iti vacanAt / atha kathamidaM bhavet ! na hi svatantrau sAmAnyavizeSau tadadhikaraNamabhidadhmahe, kintu tadubhayAtmakatvena jAtyantararUpaM pratyakSapratItisiddhaM kathaJcidanugamavyAvRttimad vastu- iti cet / tadidamapUrva kimapi kapaTanATakapATavaprakaTanam , sAmAnyavizeSobhayAtmakatvasya durdharavirodhAnubandhadurgandhatvAt / etenaiva ca kathaJcidbhedanityAnityatvapakSAvapi pratikSiptau lakSayitavyau / tad nA''divAkya sAkSAtprayojanaM jalpitumalam / na hi zabdAH zvapAkA iva varAkAH svalakSaNabrAhmaNaM kSaNamapi spraSTumarhanti, vikalpazilpikalpitArthamAtragocaratvAt teSAm / vikalpAnAM co prekSAlakSaNavyApAraparyavasitatvAt / taduktam "vikalpayonayaH zabdA vikalpAH zabdayonayaH / wArthavALatA taipAM nArtha dvA: hRAthA rAThA-te pachI vAcyavAcakabhAva saMbaMdha sAmAnya ane vizeSa ubhayamAM rahe che ema mAnIe te ? samAdhAna-ema ma che te-pratyekamAM je doSa te bannemAM kema na hoya ? e vacana pramANe sAmAnya ane vizeSa banne pakSane paNa prApta thaze. phAMtA-je vizeSikane saMma paraspara svatanta evAM sAmAnya ane vizeSa vAyavAcakabhAva saMbaMdhane AdhA" na hoya. paraMtu sAmAnya vizeSAtmaka arthAt sAmAnya ane vizeSanuM tAdAtmya dharAvanAra eka judI jAtinI vastune- anuvRtti ane vyAvRtti e bane 2pa dharAvanAra vastune ja-je vAyavAcaka saMbaMdhane AdhAra mAnavAmAM Ave to pachI pUrvokta de kevI rIte prApta thaze ? samAdhAna vaLI tame koI navIna kapaTa nATaka racavAnI tamArI kuzaLatAnuM digdarzana karAvyuM. kAraNa ke sAmAnya ane vizeSa ubhayanuM tAdAmya dharAve evI vastu mAnavAmAM je virodhanI durgandha che tenuM nivAraNa zakya nathI. arthAt paraspara virodhI evA sAmAnya ane vizepanuM vastumAM tAdAmya saMbhavatuM nathI. ane A ja kAraNe kathaMcita bheda ane abheda pakSa, ane kathaMcit nitya ane anitya pakSa-e banne pakSe paNa dUSita thaI gayA ema samajI levuM. A prakAre AdivAkya sAkSAnuM prajanane kahevAne samartha nathI e vastu . siddha thaI. kharI vAta to e che ke-cAMDAlanI jevA garIba bicArA zabda For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ 1. 1.] zabdArthasaMbandhavicAraH / svalakSaNa-vastu-vizeSarUpa brAhmaNane kSaNamAtra paNa pazi karI zake ema che ja nahIM. kAraNa ke-zabda vikalparUpI zipIe kapila arthane ja viSaya kare che, ane vika te uprekSArUpa vyApAramAM paryavasAna pAme che, arthAt vikapa ubhekSA sivAya kazuM ja karI zakatA nathI. kahyuM paNa che-"zabda vikaparUpa kAraNathI utpanna thAya che, ane vikapa zabdarUpa kAraNathI utpanna thAya che, eTale ke-zabda ane vikalpane paraspara kAryakAraNabhAva che. paraMtu zabdo arthane sparza karatA nathI, arthAt artha-bAhya vastu sAthe zabdane kazo ja samaya nathI." (pa.) asAviti vAcya-vAcakabhAvaH / utprekSAlakSaNavyApAraparyavasitatvAditi AropalakSaNavyApAraparyavasitatvAt / (Ti0) asAviti vAcyavAcakabhAvasambandhaH / tadeveti yatsAmAnyAdhAre dUpaNaM vizeSAdhAre tadeva, sAmAnyavizeSobhayAdhAre 'ca tadeva / svatantrAviti parasparanirapekSau svacchandAvityarthaH / tadadhiketi vAcyavAcakabhAvasambandhAdhikaraNaM nAbhidadhmahe na pratipAdayAmaH vaizeSikAdivat / tadubhayeti sAmAnyavizeSAtmakatvena na kevalaM sAmAnyam , na kevalA vizeSAH / ata eva jAtyantaram , sAmAnyasya vizeSANAM cAnubhavAt pratyakSasiddham / kathaJciditi. ayaM ghaTa ityanugamaH, ghaTaH paTAd vyAvRtta iti vyAvRttiH, tadvat / vikalpazilpIti zilpI malinajAtIyaH kAruriti sAbhiprAyam / zilpI hi padArtha racayati / teSAmiti zabdAnAm / 4 tadetadakhilamanilA''ndolitA'rkatUlataralam / yata evaM vadataste kimAdivAkyopakSepapratikSepaH kAzitaH ? kiM vA kAraNAntaraM kimapi tatkaraNe'stIti vivakSitam : nAdyaH pakSaH; tatra tatra tAvakaistasya karaNAt / nApyuttaraH; tasya kasyacidasattvAt / 64 jaina- gauddha ! tamAma samasta 4thana pavanA usa mAnA 3nI jema asthira che, arthAt tethI kazuM siddha thaze nahIM. kAraNa ke A badhuM kahevAmAM tamArI zuM evI AkAMkSA che ke AdivAkyanI racanAne tiraskAra virodha karavo athavA AdivAkyanI racanAmAM bIjuM kAMI kAraNa tamane ISTa che ? tamArA AcAryoe paNa te te graMthamAM AdivAkyanI racanA karela hovAthI pahele pakSa yukta nathI. ane AdivAkyanI racanAmAM kAMI bIjuM kAraNa na hovAthI, bIje pakSa paNa yevya nathI. (Ti.) tadetat sakalaM niSphalama, kathaJcittAdAtmyasya zabdArthayoH sviikaaraat| nAtra virodhaavrodhH| modako palakara vAlA guccAraNamAtrepi vadanapUraNacaraNapATanAyupapAtaH syAt / sa ca na dRzyate'to 1 "re tade' mu / 2 kAcaladeg mu / For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ AdivAkyopanyAsaprayojanam / . [ 1. 1. bhedaH / modakAdyuccAraNena padArthapratItyA'medaH / athAnekArthatvAcchandAnAM kathaM pratiniyatapadArthapratyaya iti cet ; vivakSAto hi zabdAnAM pravRttinaM tu svacchandataH / api ca yadi na kazcitsambandhaH, tat paramANurityukte svalakSaNaM kathamabhyupagamyate saugataiH ? vedyavedakabhAvAditi cet ; vAcyavAcakabhAvAt zabdArthayorapi pratyayaH syAt / vistaro nyAyAvatArAdavaseyaH / sUrayastu bhagayantareNa uttara yAcakruH / yata evamityAdi / kiM veti AdivAkyakaraNe AcAryakalpitaprayojanAdanyat kAraNamastIti te vaktumiSTam / tasyeti AdivAkyasya / nApi tasyeti kAraNAntarasya / 5 athAstyeva prayojanArthapravRttinimittArthasaMdehotpAdanaM tat / tathAhi-prekSitaprayojanavAkyAnAM prayojanArthinAM tadupadarzitaprayojanabhAvAbhAvaparAmarzaparaH saMzayaH samAvirbhavati / tato'pi ca saMzayataH sasyasaMpattyAdiphale kRpyAdau kRpIbalA iva te tatra pravartante-iti cet / tadaprAjyam, prayojanavAkyopanyAsAt prAgapyasya sAdhakabAdhakapramANAbhAvena bhAvAt / atha tadA'sau prayojanasAmAnye sattvAsattvAbhyAM saMzayaH, pramAtArazca prAyaH prayojanavizeSArthina eva-iti tadviSayasaMzayotpAdanAya yuktamevedamiti cet / na, asyApi prAgeva bhAvAt / tathAhi-pramAtA zAstramAtramapyAlokyA'nubhUtaprayojanavizepeNa zAstreNA'sya varNapadavAkyakRtaM sAdharmyamavadhArtha ca kimidamapi saprayojanam . aprayojanaM vA ? saprayojanamapi kimasmadabhimatena tena tadvata, kiM vAnyena ? --ityAdi vAkyAlokanaM vinApi saMdigdhe / api ca, tvanmate na dhvanirarthAbhidhAnadhurAM dadhAti / tatkathaM prayojanavizeSaviSayasaMdehotpAdane'pi pratyala: syAt / / ___ 5 zaMkA-mAhivAzyAnI syanAmA tame vesa 24thI / 4.25 che. ane te che arthasaMdeha utpanna kare, je prayojanAthI puruSanI pravRttimAM nimitta bane che. te A pramANe-projana batAvanAra AdivAkya joIne prajanAtha puruSane AdivAkya dvArA pratipAdita prayojana viSe "prayojana che ke nahi evo saMzaya utpanna thAya che, ane te saMzayathI prayojanAthIo granthamAM pravRtti kare che. kRSi-khetInuM phaLa dhAnyanI saMpatti che. e phaLa niSpattimAM saMzaya chatAM jema kheDuta khetImAM pravRtti kare che, tema AdivAkyathI prayojanasiddhimAM saMzaya chatai pravRtti thaze. ___samAdhAna-se sAta nathI. 1295 prayAsana pazyanA upanyAsa-sthApana pahelAM paNa sAdhakabAdhakapramANane abhAva hovAthI projana viSe saMzaya che ja, zaMkA-mAhivAzyanA upanyAsa paDela sAmAnya prayojana visaDa hAya che, paNa pramAtA puruSa te prAyaH vizeSa prayojananA athI hoya che. AthI vizeSa prayojana viSe saMdeha utpanna karavA mATe AdivAkyanI racanA gya samAdhAna-nA, 1295 3 vizeSa prayAsana viSe 59 sadde prathamathA / / za che. te. mA. prbhaage-prbhaat| zAstramAtra ane, pUrva anubhava prayAsana For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ AdivAkyopanyAsaprayojanam / 27 vizeSavALA zAstranI sAthe varNakRta, padakRta ane vAkyakRta sAdhamya-sAdakSyane nizcaya karIne "A zAstra prayojanavALuM che, ke nathI ?" "vaLI prajanavALuM hoya chatAM paNa amane ISTa evAM prayojanavALuM che, ke koI bIjA prajanavALuM che ? A pramANe AdivAkya joyA vinA ja saMdeha thaI zake che. ane e saMdehathI temAM pravRtti paNa karI zake che. vaLI, tamArA mate zabda arthanuM kathana karI zakato nathI, te pachI prajanavizeSaviSayaka saMdeha utpanna karavAne kaI rIte samartha thaI zakaze ? 50) saMzayaH 'samA''virbhavatIti / arthasaMzayo'pi pravRttyaGga anarthasaMzayo'pi nivRttyaGgam / asyeti prayojanabhAvAbhAvasya / asmadabhimatena tena tadvadityatra teneti prayojanena tadvaditi prayojanavat / saMdigdhe iti saMdehaM kurute / pratyalaH syAditi dhvaniH / (fTa) sariti +ArAttaram | prekSiti rAtrAntare virojitarivAvavAnAm | toti tenAdivAkyenopadarzitam / tatreti zAstre / arthasaMzayaH pravRttyaGgam , anarthasaMzayastu nivRttyaGgam / pryojnetyaadi| asyeti saMzayasya / asAviti saMzayaH / sattveti asti nAsti veti sandehaH / tadviSayeni prayojanagocarasandehotpAdanAya / idamiti AdivAkyam / asyApIti evaMvidhasyApi saMzayasya / pramAtetyAdi / asyeti shaastrsy| sAdharmyamiti samAnatAm / asmaditi vizeSazAstreNa saha / tadvaditi prayojanavat / sandigdhe iti sandehaM kurute|| 6 arcaTazcarcacaturaH punarAha-iha prekSAvatAM pravRttiH prayojanavattayA vyAptA / tato yad niSprayojanam, na tat tairArambhaNIyam / yathA kAkadantaparIkSA / tathA caitatiti zAstrArambhapratiSedhAya prayujyamAnAyA vyApakAnupa ThandherasiddhatodbhAvanArthamAdivAkyaM kartavyamiti / 7 tadapyanupapannam, vAkyasya pramANatvenA'navasthitatayA prayojanavizeSasadbhAvaprakAzanasAmarthyazUnyatvAt tadasidvimudbhAvayitumaparyAptatvAt / / 66 maTa-ahIM carcAmAM catura acaMTa kahe che ke A saMsAramAM buddhimAna puruSanI pravRtti projanathI vyApta che. arthAt je je buddhimAna puruSonI pravRttine viSaya hoya te saprayojana hoya. tethI je prayojana rahita hoya te kAryane buddhimAna puruSe AraMbha karatA nathI, jema ke-kAgaDAnA dAMtanI parIkSA. A zAstra paNa prayeAjana vinAnuM che, mATe temAM pravRtti karavI nahIM" e pramANe jyAre vyApakAnupalabdhine prayoga karavAmAM Ave eTale ke vyApaka prajanano abhAva kahevAmAM Ave tyAre tenI asiddhatA batAvavA mATe AdivAkyanI racanA karavI joIe. arthAt "A zAstrano AraMbha na karavo joIe, kAraNa ke-te prejana rahita che." A prakAranA anumAnamAM kAraNa ke te prayajanarahita che e hetu vyApakanI anupalabdhirUpa che, arthAt "zAstrAraMbha e vyApya che, ane "prajana' e vyApaka che. eTale "prajanane abhAva e vyApakanI anupalabdhi thaI. A prakAranI vyApakAnupalabdhi e hetu nathI paNa asiddha havAbhAsa che, ema 1. 10H mama" nuM . For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ AdivAkyopanyAsaprayojanam / . siddha karavA mATe AdivAkyane prayoga kara ema arcanTa mAne che, kAraNa ke AdivAkyamAM granthAraMbhanuM prayojana ni pAtuM hoI prayajanano abhAva che ema kahI zakAya nahIM. ujjaina-arcanTanuM uparokta kathana paNa yogya nathI, kAraNa ke bauddhamate te AdivAkya piote ja pramANurUpe nizcita na hovAthI prayojanavizeSanA dubhAvane jaNAvavAmAM asamartha haI vyApakAnupalabdhinI asiddhatA batAvI zake nahIM. (10) vyApakAnupalabdheriti iha pratiSedhyamArambhaNIyam , tasya vyApakaM prayojanavattvam tasyAnupalabdhiH niSprayojanatvAditi hetunoktA / tadasiddhiri(mi)ti vyApakAnu glabdharasiddhaH(ddhim) / ( Ti) tathA reti niHprayogana[ vda BHjJAghadazApati 22 prati"maarmbhnniiytvm , tasya vyApakaM prayojanavattvam , tasyAnupalabdhiniHprayojanatyAditihetunoktA / vyApaka nivartamAnaM hi vyApyamAdAya nivartate / prayojanavattvaM ca vyApakam / tannivarttane AdivAkyasyApi vaiyaryaprasaGgAt / AdivAkyamiti / tAdAtmyatadutpattilakSaNasambandhavikala tayA AdivAkyasyAprAmANyaM sarvasaugatasammatameva / ataH pramANarahitamapyAdivAkyaM vijJeyam / vAkyasyetyAdi / pramANeti prAmANyena nizcayAbhAvAt / tadasiddhimiti vyApakAnupalabdhyasiddhimapi / 6 8 rAmaTastu prakaTayati-yadyapIdaM vAkyamapramANa cAt prayojanopasthApanAdvAreNa niSprayojanatvasAdhanamasiddhaM vidhAtumadhIram tathApi vidagdhaM saMdigdhaM kartum / saMdigdhAsiddhamapi ca sAdhanamagamakameva / yathA samucchaladdhavaladhUlipaTalaM dhUmatvena saMdihyamAnaM dhanaJjayasyeti / 9 tadapyazastam, anupanyaste'pi prayojanavAkye'nubhUtapUrvaprayojanavizeSazAstrAntarasAdharmyadarzanena zAstramAtrAdapi niSprayojanatvagocarasaMdehasya sadbhAvAt / S8 rAmada-A viSe rAmaTanuM kahevuM che ke-je ke AdivAkya svayaM apramANa hovAthI prayojanane siddha karIne prajanano abhAva batAvanAra hetune asiddha karavA bhale asamartha hoya, paNa hetune saMdigdha koTimAM mUkavA te samartha che ja. ane tethI asiddha nahi paNa saMdigdhAsiddha te thaze ja. ane tethI e sAdhyano gamaka nahi bane. jema ke-AkAzamAM UchaLatA veta dhULanA samUha viSe mane saMdeha thAya te te jema agninuM anumAna karAvI zakatA nathI, tema ahIM vyApakAnupalabdhirUpa hetu saMdigdhAsiddha hoi te paNa sAdhyano agamaka che. arthAtuM ane te AdivAkyanI racanA vyApakAnupalabdhine asiddha hetvAbhAsa batAvavA te rAmane mate tene saMdigdhAsiddha hetvAbhAsa siddha karavA mATe che. 69 ramaTanuM upayukta kathana paNa aprazasta che. kAraNa ke AdivAkya karela na hoya te paNa pUrve anubhavela prajanavizepavALAM bIjA zAnuM prakRtizAstramAM 1 dhyAnamAM" , For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ 2. . ] AdivAkyopanyAse. anekaantH| 29 sAdhamya joIne zAstramAtranA darzanathI zAstranI niprayajanatA viSe saMdehane avakAza rahe ja che. ' ___ (Ti.) - sAdhanamiti hetum / agamakamiti anivAyakam / dhanaJjayasyeti va: / tadapItyAdinottarayati jainaH / __ 10 nanu yadyevamAdivAkyaM parAkriyate, na tahIdaM bhavadbhirapi kartavyamiti cet / naivam / kartavyaM ca taM prati, yo nAnyathA prayojanaM vidAJcakAra, vAcyavAcakotpattisamayasambhUSNuzaktisvabhAvasyA'bAdhitatathA'nubhavena citrajJAnarUpaspaSTadRSTAntAvaSTambhena ca kRtavirodhaparihAratvAd nityAnityasya vAcyavAcakAbhyAM kathaJcidbhinnasya sAmAnyavizepobhayasvabhAvavastugocaroparacitasaGketAbhivyaktasya vAcyavAcakabhAvasambandhasya balaMna zabdAnAmarthasya pratipAdakatvaM pratipadya prAmANyaM cAGgIcakAra / etacca yathAsthAnaM samarthayiSyate / yaH punaranyathA'pi prayojanamajAnAda, yazca na zabdavizeSa pramANa venA'marata, tau prati na kartavyaM ca-ityanekAnto vijayate // 1 // $10 zaM- A rIte je tame paNa AdivAkyanuM khaMDana kare che te tamAre paNa AdivAkyanI racanA karavI na joIe. samAdhAna-ema nathI. je puruSa bIjI rIte projana ja zakato nathI ane je zabdanuM prAmANya svIkAre che tene mATe AdivAkyanI racanA jarUrI che. zabda ane arthanA vAdyavAcakabhAvarUpa saMbaMdhanA baLathI jyAre zabdane arthane pratipAdaka mAnavAmAM Ave che, tyAre zabdaprAmANyane svIkAra thAya che. vAdyavAcakabhAvarUpa saMbaMdha e vAya ane vAcakanI zaktirUpa che. ane te zakita jyAre vAgya ane vAcaka utpanna thatA hoya che tyAre ja utpanna thayelI hoya che. vaLI e saMbaMdha nityAnitya che. enI nityAnityatA anubhava abAdhita che, kAraNa ke citrajJAnamAM be virodhI dharmone anubhava spaSTapaNe thayela che. ane tethI virodhano parihAra thaI jAya che. e saMbaMdha vAhya ane vAcakathI kathaMcita bhinna che. sAmAnya vizeSAtmaka vastu viSe zabdane je saMketa karavAmAM Ave che tethI te vAgyavAcakabhAva saMbaMdhanI abhivyakita thAya che. A badhI bAbatenuM yathAsthAne samarthana karavAmAM Avaze. paNa je puruSa AdivAkya vinA paNa prayajana jANatuM hoya, tathA je puruSa zabdavizeSane pramANa mAnato na hoya, te bane mATe AdivAkyanI racanA Avazyaka nathI. A rIte anekAntavAda vijayavaMta thAya che. arthAta AcAryane AdivAkya karavuM ja joIe evo ekAnika Agraha nathI paNa pratipAdyanI yogyatA jeI karavuM ke na karavuM e anekAnta temane ISTa che. tAjA-bauddho zabda ane arthane saMbaMdha svIkAratA nathI, tethI AdivAkya prayajananuM pratipAdana karI zake che ema mAnatA nathI, tethI dharmottarAnusArIe evo pakSa upasthita karyo che ke- projananuM pratipAdana karavuM e Adi For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ 20 pramANalakSaNam / [ 2. 2. vAkyanuM prayojana nathI, paNa prayajana viSayaka zaMkA upasthita karavI e ja AdivAkyanuM kArya che. ane eTalA mATe ja AdivAkyanI racanA che, eTale AdivAkya zaMkA upasthita karaze, ane tethI saMzaya hovA chatAM jema kheDUte khetImAM pravRtti kare che, tema saMzayadvArA zAstramAM pravRtti thaze. ema teonuM mAnavuM che. jyAre AcArya temane javAba Ape che ke AdivAkya vinA paNa saMzayane saMbhava che ja. vaLI, dharmottarAnusArInA mate zabda arthanuM pratipAdana karI zakatuM nathI te saMzatpatti kaI rIte karI zakaze? "A zAstramAM pravRtti na karavI, kAraNa ke-tenuM kaMI prayojana nathI "--A prakAranI vyApakAnupalabdhi kaI upasthita kare, tyAre e vyApakAnupalabdhine asiddha karavI e AdivAkyanuM prayojana che-ema arcanTa mAne che. paNa e AdivAkya pramANarUpa na hovAthI vyApakAnupalabdhinI asiddhi kaI rIte siddha karI zakaze? evo AcArya uttara Apyo. rAmaTanuM kahevuM evuM che ke AdivAkya svayaM pramANarUpa na hoI, bhale vyApakAnupalabdhine asiddha na karI zake, paNa te hetune saMdigdhAsiddha te karaze ja, AthI te hetu zAstramAM thatI pravRttine sarvathA rokI nahIM zake. AnA uttaramAM AcArye jaNAvyuM che ke AdivAkya vinA paNa prayajana viSe saMdeha thaI zake che. te te-saMdeha mATe AdivAkyanI zI jarUra che ? ra-AdivAkya vinA paNa saMdeha hoya to pachI AdivAkya zA mATe ? samAdhAna -je AdivAkya vinA projana jANI zakatA na hoya, ane zabda tathA arthane saMbaMdha mAnavA sAthe jene pramANa mAnate hoya, tene mATe AdivAkya karavuM joIe. paNa je AdivAkya vinA paNa prayajana jANI zakta hoya, tathA je zabdane prAmANika mAnatuM na hoya te bannene mATe AdivAkya nirarthaka che. eTale ke AdivAkyanI racanA zivyAdinI vyatA joI karavI ke na karavI-e anekAMta jainasaMmata che. 1. (50) vidAJcakAreti yaH prAmANyaM cAGgIcakAreti vAkyasamanvayaH / zaktisvabhAvasyeti zaktivizeSasya / citrajJAnarUpaspaSTadRSTAntAvaSTambheneti / sauga tAbhimatena yathaikasmin citrapaTe nAnAvarNasaGkare'pi na jJAnavirodhaH / aGgIcakAreti zabdAnAmeva // 1 // (Ti0) yadyevamiti saMzayotpAdakAnabhyupagamena nirAkriyate yato'nena saMzayotpAdanamantareNa na kimapi prayojanam / karttavyaM cetyAdi / anyatheti / yaH zrotA AdivAkyaM vinA; yaH pramANyaM cAGgAcakA reti vAkyasamanvayaH / citrajJAneti paJcavarNalekhyajJAnam / vAcyavAcaketi etadvizeSyapadaM prAcyAni SaSThayantAnyasya vizeSaNAni prAkasugatakalpitottarasUcakAni / prAmANyamiti zabdAnAmeva / / 1 / $ 1 atha pramANasyAdau lakSaNaM vyAcakSate-- svaparavyavasAyi jJAnaM pramANam // 2 // 2 atre cAdagdhadahananyAyena yAvadaprAptaM tAvad vidheyam-iti viprtipnnaa1. TiqLasaMmataH "tatra' rUti pAThaH | For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ 1. 2. ] pramANalakSaNam / nAzritya svaparetyAdikam, avyutpannAn prati pramANam, pramANaprameyApalApinastRddizya dvayamapi vidheyam, zepaM punaranuvAdyam / 3 tatra pramANamiti prAgvat / svamAtmA jJAnasya svarUpam / paraH svasmAdanyaH. artha iti yAvat / tau vizepeNa yathAvasthitasvarUpeNa avasyati nizcinotItyevaM zIla yat tat svaparavyavasAyi / S1 have prathama pramANunuM lakSaNa kare che- 25-pAtAnA mane 52-mathane nizcaya nAjAna prabhAra cha. 2. 62 A sthaLe "adadhadahana nyAya eTale ke-je na banyuM hoya tene ja bALavuM arthAta baLelAne bALavAno koI artha nathI-e nyAyathI je jJAta hoya tene jaNAvavuM nirarthaka hoI jeTaluM ajJAta hoya te vidheya bane che. AthI vipratipannii pekSA svaparavyavasAyijJAnaM / vidheya cha, savyutpanna-zipyAnI apekSA 'pramANam' vidheya cha, tathA pramANa bhane prameya panneno 2155 2nAranI apekSA prameya ' mane pramANa 'anna vidheya.vidheya sivAya manuvAcatavaM. 83 prbhaae| 204nI vyutpatti prathabhanI bhagavI. 85-meTale mAtmA. prstutamAM jJAnane AtmA eTale jJAnanuM svarUpa. para-jJAnathI bhinna athatuM artha. A bannene vizeSe karIne yathAvata-vAstavika svarUpathI nizcaya karanAra te svaparavyvsaayii. _ (Ti.)..ta(a)tra cetyAdi / yAvadaprAptamiti agRhItaM vipratipannAdibhiH / svapareti svaparavyavasAyijJAnaM vyavasthApanoyam / avyatpannAniti ziSyAn / dvayamapIti praNANaM ca prameyaM ca / zeSamiti pareNa pratipannaM spaSTArthamanuvadanIyama / 14 jJAyate prAdhAnyena vizepo gRhyate'nena iti jJAnam / etacca vizeSaNam - ajJAnarUpasya vyavahAradhurAdhaureyatAmanAdadhAnasya sanmAtragocarasya svasamayaprasiddhasya darzanasya, sannikarSAdezcA'cetanasya naiyAyikAdikalpitasya prAmANyaparAkaraNArtham / ___65 tasyA'pi ca pratyakSarUpasya zAkyairnirvikalpakatayA prAmANyena jalpitasya, saMzayaviparyayAnadhyavasAyAnAM ca pramANatvavyavacchedArtha vyavasAyIti / spaSTaniSTazyamAnapAramArthikapadArthasArthaluNTAkajJAnAdvaitAdivAdimatamatyasituM pareti / nityaparokSabuddhivAdinAM mImAMsakAnAm , ekAtmasamavAyijJAnAntarapratyakSajJAnavAdinAM yaugAnAm , acetanajJAnavAdinAM kApilAnAM ca kadAgrahagrahaM nigrahItuM sveti / $4 (1) jenAthI pradhAnarUpe-mukhyapaNe padArthanamAM vizeSa-bheda grahaNa karAya te jJAna. prastuta lakSaNamAM. pramANane "jJAna" kahevAnuM tAtparya che ke svayaM jainasaMmata jJAnathI bhinna evuM ane je sanmAtrane viSaya kare che tathA je vyava For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ pramANalakSaNam / hAramAM asamartha che evuM darzana pramANa nathI. tathA niyAyike e kalapela acetanajaDa sannikAdi paNa pramANa nathI. s5 (2) bauddhoe pramANarUpa mAnela nirvikapaka pratyakSa, tathA saMzaya, viparyaya ane adhyavasAya-e badhAM jJAnarUpa hovA chatAM pramANa nathI ema batAvavA mATe jJAnane vyavasAyI kahyuM che. (3) spaSTa rIte siddha evA pAramArthika padArtha samUhanA lUTAru arthAt jJAnathI "para" evA bAhya padArthonuM astitva nahi mAnanAra jJAnAdvaitavAdI, brahmAdvaitavAdI vigerenA matanuM khaMDana karavA mATe jJAnane "para"nuM vyavasAyI kahyuM che. (4) jJAna e nitya parokSa che, arthAta jJAnanuM pratyakSa kadI thatuM nathI ema mAnanAra mImAMsakanA jJAnanuM pratyakSa eka ja AtmAmAM samavAya saMbaMdhathI rahela anya jJAna kare che ema kahenAra yauga arthAtuM naiyAyikanA; tathA jJAna acetanajaDa che, evuM mAnanAra kapila- sAMnA kadAgrahano nigraha karavA mATe pramANane '5' vyavasAyI yuche. (10) spaSTaniSTaGgyamAnetyAdigadye jJAnAdvaitAdivAdimatamiti AdizabdAt zUnya vAdimatam / ekAtmetyAdi ekAtmasamavetaM yad jJAnAntaraM tasya pratyakSaM na punarAtmanaH pratyakSa jJAna vadantItyevaMzIlAH teSAM / yogAnAmiti naiyAyikAnAm / kApilAnAmiti sAMkhyAnAm / (Ti.) jJAyate iti / jJAne prAdhAnyena vizeSaH, gauNatvena tu sAmAnyam ; darzane tu prAdhAnyana sAmAnyam , gauNatvena tu vizepo gRhyate / ajJAnarUpasyeti jJAnAd vyatiriktasya na tu jaTarUpasya / vyavahAreti vyavahAravimukhasya, vizepasAdhyatvAdvayavahArasya / sanmAtreti sattAmAtram / svasamayeti jinasamayaprakhyAtasya / darzanasyeti sAmAnyagrAhitvAddarzanasya / / tasyeti jJAnasya / taddhi nirvyavasAyaM kaliyata zAkyaH / spaSTeti pratyakSeNa nirNIyamAnam / jJAnAdvaiteti brahmavAdimataM nirAkarttam / nityaparokSati parokSA parAbhAsinI svAtmani jaDA / ekAtmeti na jJAnamAtmAnamAtmanA jAnAti, kintu jJAnaM jJAnAntaravedyamiti bhAvaH / / 16 samagralakSaNavAkyaM tu paraparikalpitasyArthIpalabdhihetu vAdeH pramANalakSaNatvapratikSepArtham / tathAhi-arthopalabdheranantarahetuH, paramparAheturvA vivakSAJcakre : paramparAhetuzcet / tarhi indriyavadaanAderapi prAmANyaprasaGgaH / athAnantaraheturindriyameva pramAgam , tat kiM dravyendriyam , bhAvendriya vA : dravyendriyamapyupakaraNarUpam , nirvRttirUpaM vA : na prathamam : tasya nivRttIndriyopaSTambhamAtre caritArtha vAt / nApi dvitIyam : tasya bhAvendriyeNArthIpalabdhau vyavadhAnAdAnantaryA'siddheH / bhAvendriyamapi labdhilakSaNam , upayogalakSaNaM vA ! na paurasstham : tasyArthagrahaNazaktirUpasyArthagrahaNavyApArarUpeNa tena vyavadhAnAt / udA. cInasya tu pramANa ve'smallakSitameva lakSaNamakSarAntarairAkhyAtaM syAt / na ca -nAstyevA mUdRzamindriyamiti bhautikameva tat tatrAnantaro hetuH--iti vaktavyam , vyApAramantara For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ 2. 2, ] pramANalakSaNam / NAtmanaH svArthasaMvitphalasyAnupapateH / na hyavyApRta AtmA sparzAdiprakAzakaH, supuptAvasthAyAmapi prakAzaprasaGgAt / na ca nadAnAmindriyaM nAnti, yatastadabhAvaH syAt / hada ane saMpUrNa lakSaNavAkya te-paratIrthika-yAyikAdi anya dArzanike e kapela- arthanI upaladhi-jJAnamAM hetu te pramANu" vigere pramANanA lakSaNonA khaMDana mATe jANavuM. te A pramANe-arthajJAnane hatuM te pramANu"-AmAM hetune artha sAkSAnuM hatu ke paraMparAo hetu hoya te pramANa che? paraMparA hetu arthAt kAraNa pramANa che-ema kaho te cakAnI jema aMjanAdi paNa pramANe banI jaze kAraNa ke jema cakSu jJAnamAM kAraNa che, tema aMjanAdi cakSunI nirmalatAmAM ane nirmalatA jJAnamAM kAraNa hoI te jJAnanuM paraMparAe kAraNa che ja. sAkSAtkArarUpa Indriye ja pramANa che-ema kahe te indriya eTale dravyendriya ke bhAvendriyane pramANa mAnaze? bendriyamAM paNa te upakaraNarUpa ke nivRttirUpa bendriya samajavI? "upakaraNarUpa dravyendriya pramANa che" e prathama pakSa te kahI zakAya tema nathI. kAraNa ke te te mAtra nivRttirUpa dravyendriyane sahAyaka banavAmAM ja caritArtha che. nivRttirUpa bendriya pramANa che" e bIjo pakSa paNa yogya nathI. kAraNa ke temAM bhAyinuM vyavadhAna hoI tene sAkSAtkAraNa kahI zakAya nahi. bhAvendriya pramANa hoya te-labdhilakSaNa bhAvendriya ke upa ga lakSaNa bhAvendriya pramANa che? labdhilakSaNa bhAvendriyane pramANa kahI zakAze nahIM. kAraNa ke te arthagrahaNamAM zakitarUpa eTale pazamarUpa che, ane temAM te arthagrahaNavyApArarUpa eTale upagarUpa indriyanuM vyavadhAna che. ane upa garUpa bhAvendriyane pramANa kaho te-ame e pramANanA karela lakSaNane ja bIjI zabdomAM tame kahyuM. mATe arthopalabdhi-arthajJAnamAM sAkSAta hetune pramANa mAnatA he te te hetu tame mAnela Indriya nahIM, paNa jJAna ja che. zA-tame batAvela upaga-jJAnarUpa Indriya che ja nahi. tethI bhUtathI banela Indriye apalabdhimAM sAkSAtkAraNa che-ema mAnavuM joIe. samAdhAna-Ama na kahI zakAya. kAraNa ke AtmAnA vyApAra vinA svaparajJAna rUpa phala siddha thaI zakatuM nathI. mATe AtmAnA vyApArarUpa bhAvendriyane mAnavI joIe. kAraNa ke vyApAra rahita AtmA spardhAdi arthane prakAzaka banatuM nathI. anyathA nidrAvasthAmAM vyApArarahita hovA chatAM spazadi arthana te prakAzaka banI jaze, nidrAvasthAmAM paNa Indriya vidyamAna te che ja. AthI nidrAmAM paNa AtmA artha prakAzaka banavuM joIe. banate te nathI. (pa)paraparikalpitasyeti naiyAyikAdiparikalpitasya / arthopalabdhihetutvAderiti arthoMpalabdhihetuH pramANam / paramparAheturveti prAmANyena / aJjanAderapIti tasyApi cakSurnemalyakaraNAdinA arthopalabdhihetutvAt / upakaraNa[rUpa]miti indriyazaktirUpam / nirvRttirUpamiti nirvRttiddhividhA vahinivRttiH antanivRttiH / vahinirvRttiH zrautrAdipu karNazapkulyAdirUpA / antarnittistvevamkadambapuSpagolakAkAra zrotram / masUrAkAraM cakSuH / atimuktakapuppAkAraM ghrANendriyam / kSuraprasaMsthAnaM rasanam / nAnAkAraM sparzanam / arthagrahaNazaktirUpasyeti kSayopazamarUpasya / teneti upayogena / For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ pramANalakSaNam / [ 1. 2. . taditi indriyam / tatreti arthopalabdhau / na hyavyApRta AtmetyAdi / bhavanmate'pi sparzAdInAM phalaM tAvadAtmana eva / prakAzaprasaGgAditi tadApyavyApRtatvAt / tadabhAva iti prakAzAbhAvaH / (Ti0 )-athAnantaretyAdi / dravyendriyamiti dvividhaM dravyendriya nivRttirUpaM upakaraNa. rUpaM ca / upakaraNendriyaM viSayagrahaNe sAmarthya cchedyacchedane karavAlasyeva dhArA, yasminnupahate nirvRttisadbhA. vepi vipayaM na gRhNAtIti upakaraNasya nivRttIndriyAdhArakRtArthatvAt / nivRttiraakaarH| sA ca vAhyA. bhyantaramedAd dvidhA / tatra vAhyA anekaprakArA / AbhyantarA punaH krameNa zrotrAdonAM kAdambapuSpadhAnyamasUra raatimuktakapuSpacandrikA3kSurapra4 nAnAkArasaMsthAnA 5 / labdhyupayogI bhAvendriyam / labdhIndriyaM punastAvadAvaraNakSayopazamarUpam / upayogendriyaM yaH svaviSaye vyApAraH / tasyeti labdhIndriyasya / teneti bhAvendriyeNa upayogarUpeNa arthagrahaNena / asmallakSitamiti svaparAvabhAsyeva jJAnam / amuzamiti bhavaduktam / bhautikamiti mahAbhUtodbhavameva / taditi indriyam / tatreti arthopalandhI / svArthasaMviditi svaparajJAnam / yata iti indriyAbhAvAt / tadabhAva iti prakAzAbhAvaH / ___atha nendriyaM sattAmAtreNa tahetuH, kintu manasA'rthena ca sannikRSTamiti cet / nanu supuptAvasthAyAmapi tattAdRzamastyeva, manasaH zarIravyApinaH sparzanAdIndriyeNa, sparzanAdezca tUlikAdinA sannikarSasadbhAvAt / na ca aNuparimANatvAd manasaH zarIravyApitvamasiddham iti vAcyam , tatra tasya pramANana pratihatatvAt / tathAhimano'NuparimANaM na bhavati, indriyatvAd , nayanavat / na ca zarIravyApitve yugapajjJAnotpattiprasaGgaH, tAdRzakSayopazamavizaMpeNaiva tasya kRtotnatvAt / iti naitatpramANalakSaNamakSaNam / Acatmahi ca mataparIkSApaJcAzati-- "arthasya pramitau prasAdhanapaTu procuH pramANaM para tepAmaJjanabhojanAdyapi bhaved vastu pramANaM sphuTam / Asannasya tu mAnatA yadi tadA saMvedanasyaiva sA __syAdityandhabhujaGgarandhragamavat tIyeMH zritaM tvanmatam // 1 // " iti / zaGkA-ndriye mAtra pAtAnI sattAmAtrathA arthazAnamA 12bhUta nathI, paraMtu mana ane viSaya sAthe joDAIne ja te arthajJAnamAM kAraNa che. ____ samAdhAna-nidrAvasthAmA 555 zarIvyAcA mnn| 25 nAchindriyo sAthe ' ane Indriyono talAI-rajAI Adi padArtha sAthe sannikarSanA siddhAva to che ja, te nidrAvasthAmAM jJAna kema nathI thatuM? zaGkA-mana maashupribhaae| pAthI te zazacyAcI nathI. samAdhAna-memana . 1294 manamA paribhANatva anumAna prbhaathI bAdhita che. te A pramANe mana aparimANa nathI, indriya hovAthI, 'yazunI ma. zaGkA-555 mAnane zarI20yA mAnavAcI sahIsAthai 25Azana, rAsana pAhi aneka indriyajJAnanI utpattine prasaMga thaI jaze. jyAre anubhava to e che ke te te jJAne kame karI thAya che. For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ 1. 2. ] pramANalakSaNam / 35 samAdhAna-kSayopazamane dharaNe jJAnanI patti mAnavAthI mAna utta2 jAya che. eTale ke manano saMparka badhI Indriyo sAthe hovA chatAM je pazamavizepana hoya te jJAna thatuM nathI. A pramANe-arthajJAnamAM je hetu hoya te pramANaevuM pramANanuM lakSaNa nidepa nathI. A bAbatamAM ame "mata parIkSA paMcAzamAM kahyuM paNa che ke "naiyAyikAdi anya tIthi ke arthajJAnanA prasAdhanamAM je kuzaLa hoya tene pramANu kahe che, paNa cakSune nirmaLa karanAra aMjana, ane zarIrane puSTa karanAra bhejana vigere padArtha pramANarUpa banI jaze, ane anantara-sAkSAtkAraNane pramANu mAne te mAtra jJAnamAM ja pramANatA siddha thAya che. A prakAre he bhagavan! AMdhaLo sarSa bIlamAM jAya e nyAye niyAyikAdi anya tIthikoe tamArA siddhAntane ja Azcaya karyo che." (pa.) tattAdRzamastyeveti manasA'rthena ca sannikRSTam / tatreti manasi / tasyeti aNuparimA. Natvasya / [pratyakSajJaptikaraNatvAditi pratyakSaM paJcendriyagrAhyaM jJAnaM tasya karaNaM sAdhakatamaM vacit karaNatvAditi pAThaH so'pi ramyaH ] tasyeti yugapad jJAnotpattiprasaGgasya / aJjanabhojanAdyapIti taddhi ajanabhojanAdikaM vyavahitaM kAraNam / (Ti) taddheturiti prakAzahetuH / taditi indriyam / tAdRzAmati manasArthena ca saMsRSTam / tatreti mnsi| tasyeti aNuparimANatvasya / yugapaditi samakAlaM manojJAnendriyajJAnayo. rutpAdaprasaktiH / arthasyetyAdi / pramitAviti arthopalabdhau / prasAdhaneti sAdhanapaTiSTho hetuH Asanna. syeti sannikarpasya / 67 anadhigatArthAdhigantR pramANam' ityapi pramANa lakSaNaM na mImAMsakasya mImAMsAmAMsalatAM sUcayati, pratyabhijJAnasyAprAmANyaprasaGgAt / athAtrApUrvo'pyarthaH prathate, "idAnIMtanamastityaM na hi pUrvadhiyA gatam" [ zlo0 pratya0 234 ] iti ced / idamanyatrApi tulyam , uttarakSaNasattvasya prAkkSaNavatisaMvedanenAvedanAt / pUrvottarakSaNayoH sattvasyaikyAt kathaM tena tasyAvedanam !--iti cet / pratyabhijJAgocare'pi tulyametat , "rajataM gRhyamANaM hi cirasthAyIti gRhyate" iti vacanAt / prAgeva tadvedane ca tadidAnImasti, na vA ! kIdRg vA'sti ! iti tadanantaraM na ko'pi sandihIta / tato'pArthakamevAnadhigateti vizepaNam , vyavacchedyAbhAvAt // * pUnahitaaisa pahAto te pramA-bhAbhAMsa mAyu prmaannlakSaNa paNa mImAMsakanI mImAMsAnI-vicAranI puSTine sUcavatuM nathI. kAraNa ke ethI te pratyabhijJAna apramANu banI jaze. kAraNa ke pratyabhijJAna te pUrve jJAta arthanuM ja jJAna karAve che arthAta lakSaNamAM AvyApti deSa che. zaGkA-pratyabhijJAnamA mAtra jJAta nali apUrva-pUrva ajJAta matha 555 bhAse che. kAraNa ke "A kALanuM "astitva" pUrvakALanI buddhie-jJAne jANyuM nathI." AthI pratyabhijJAne apramANa kahI zakAya nahi. 1. koSThakAntargatapaJjikAyA. pratIkaM na labhyate mUle / For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ pramANalakSaNam / [ , 2. samayAna-AvuM apUrvajJAna te anyatra-dhArAvAhI jJAnamAM paNa che, kAraNa ke pratyeka vastunI uttarakSaNanI sattAne pUrvakAlamAM rahela jJAne te jANI ja nathI, te dhArAvAhi jJAna paNa adhinatArthantR-jANela arthane jANanAra nahIM, para tu "anadhintAdhintR' nahIM jANela ane jANanAra banI jaze. pharA-pUrva ane uttara kSaNonuM satva-astitva to eka ja che, te pUrva kSaNavatI jJAna dvArA uttara kSaNavatI astitva ajJAta che ema kema kahevAya ? samAdhAna-je ema hoya te pratyabhijJAnanA viSayamAM paNa ema ja che. arthAt pUrvakAlIna astitva ane uttarakAlIna astitvane eka mAnavAthI pratyabhijJAna paNa ajJAta padArthanuM jJApana nathI karatuM paNa jJAtanuM ja jJApana kare che, vaLI kahyuM paNa che ke "jyAre rajatanuM grahaNa thAya che, tyAre te rajata cirasthAyI che e prakAre ja gRhIta-jJAta thAya che." AthI te te rajata prathama ja vidita thaI gayela hoI pratyabhijJAna vakhate te atyAre che ke nahi ? athavA te te kevuM che ?? AvA kaI paNa prakAranA saMdehane sthAna maLatuM nathI. AthI pramANa lakSaNamAM anadhigata e vize paNa nirarthaka che, kAraNa ke tenuM koI vyavase chedya nathI. (Ti. ) pratyabhineti sa evAyamiti / atreti pratyabhijJAne / idamanyatrApItyAdi / anyatrApIti adhigatArthAdhigantRSu dhArAvAhijJAneSu / teneti pUrvakSaNena / tasyeti uttarakSaNasya / tadvedaneti pUrvottarakSaNayoni / vyavacchedyeti vizeSaNaM hi vyavacchedakam / asya vyavacchedya nAsti / 8 na cA'vyApakatvadopaH prakRtalakSaNe, prtykssproksslkssnnvyktivyaapktvaat| 9 nApyativyApakatvakalaGkaH, saMzayAdyaprabhANavizeSapvavartanAt / 10 nApyasambhavasambhavaH, pramANaM svaparavyavasAyi jJAnam , pramANatvAnyathAnupapatteH-ityatastatraM svaparavyavasAthijJAnatvasiddheH / 68 pramANanuM A lakSaNa pratyakSa pramANa ane parokSa pramANarUpa bane vyaktiomAM vyApIne rahetuM hovAthI temAM AvyApti doSa nathI. 69 vaLI apramANarUpa saMzayAdimAM rahetuM na hovAthI ativyApti deza paNa nathI. 610 temaja pramANe svaravyavasAyI jJAna che, kAraNa ke anyathA pramANatva ghaTI zakatuM nathI." A prakAranA anumAnathI pramANamAM svaravyavasAyI jJAnatvanI siddhi che. eTale asaMbhava dapa paNa nathI. (pa.) pramANatvAnyathAnupapatteriti / bhavati hi dharmidhizeSe sAdhye dhamisAmAnyaM hetuH / tatreti pramANatvAnyathAnupapattyAhaye hetau / / (Ti. ) na rAvyApaMkaityAdi / vyaktIti vizeSaH / atastatreti pramANe / - 11 atra cA kaNTakoddhAraprakAraH / tathAhi- na tAvadA pakSapratikSepadakSadopasaMzlapaH / ayaM hi bhavan kiM pratItasAdhyadharmavizepaNatvam , anabhIpsitasAdhyadharmavizepaNatA, nirAkRtasAdhyadharmavizepaNatvam vA bhavet :-iti bhedatrayI trivalIva tara For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ 37 2. 2] pramANalakSaNam / lAkSINAmunmIlati / tatra na tAvat pratItasAdhyadharmavizeSaNatvamatrA''ratyAyamAna saMkhyAvatAM khyAtaye / yataH prasiddhameva sAdhya sAdhayatAmetadunmajati. Apo dravA ityAdivat / na caitat pramANalakSaNamadyApi parepAM prasiddhikoTimATIkiSTa / nApyatrAnabhIpsitasAdhyadharmavizepaNatA bhApaNIyA / sA hi svAnabhipretaM sAdha sAdhayatAmadhImatAM dhAvati, zaudodanasya nityatvasAdhanavat / na cAItAnAmetat pramANalakSaNamanAkAzitam / nApi nirAkRtasAdhyadharmavizepaNatvamatropapattipaddhatiprativaH tAM dadhAti / taddhi pratyakSeNa, anumAnena Agamena vA sAvyasya nirAkaraNAd bhavet / na caitad 'anuSNastejo'vayavI', 'nAsti sarvajJaH,' 'jainena rajanibhojanaM bhajanIyam' ityAdivat pratyakSAnumAnAgamAdibhirvAdhAsambandhavaidhurya dadhAnamIkSyate / tasmAda nA'tra dopaH pAsya sUkSmo'pyuprekSituM pAryate / S11 A anumAnamAM kaMTakoddhAra A prakAre che-- pramANa lakSaNane siddha karanAra A anumAnamAM pakSanuM nirAkaraNa karanAra pakSepa nathI. ahIM pakSamAM je depa hoya te te sAdhyadharmanI prasiddhi, sAdhyadharmanI aniSTatA athavA sAdhyadharmanuM pramANadvArA nirAkaraNa-Ama capalANInI trivalI jevA A traNamAMthI kaye depa che? ahIM A anumAnamAM mAdhyama prasiddha che, ema kahevAmAM Ave te te vidvAnonA yaza mATe nathI. kAraNa ke madhya prathamathI siddha hoya te ja A depa lAge. jemake kaI kahe ke-"pANI dravaNazIla che te A vastu siddha ja che, tethI sAdhya banatI nathI, paNa ahIM jaNAvela pramANu lakSaNa te atyAra sudhI vipakSIne koI paNa rIte siddha nathI. vaLI ahIM "sAdhyadharma aniSTa che-ema paNa kahevAya nahi. kAraNa ke AvuM ja bane ke jyAre mUrkha mANasa pitAne aniSTa hoya evuM ja sAdhya siddha karatA hoya. jemake-baddhA nityatAnI siddhi kare che te pitAne aniSTanI siddhi karatA hoI A depathI grasta thAya che. paNa upara jaNAvela pramANa lakSaNa jainene aniSTa nathI paNa ISTa ja che, eTale e depa paNa nathI. temaja ahIM "sAdhya pramANathI nikRta che ema kahevuM te paNa yuktiyukta nathI. kAraNa ke pratyaka, anumA, ke Agama pramANathI sAdhyadharmanuM khaMDana thayuM hoya te kayA depa Ave. jemake-agni uSNa nathI. ahIM "anuSNatva sAdhya pratyakSa pramANathI bAdhita che. "jagatamAM kaI sara nathI"--ahIM sarvajJatvAbhAva anumAnathI bAdhita che. jenoe rAtribhojana karavuM joIe--ahiM tribhojana AgAmabAdhita che. A prakAre te te dharmone pakSamAM abhAva siddha thAya che. tema pramANalakSaNanA sAdhaka A anumAnamAM pratyAdi pramANa vaDe vaparavyavasAyI zAnatva dharmane abhAva jovA nathI. ardhAnuM pramANalakSaNa sAdhaka anumAnanA pramANarUpa pakSamAM vapara ityAdi dharma badhita nathI. mATe pramANalakSaNasAdhaka A anumAnamAM sUmamAM sUkSma paNa padepa kaHpI zakAze nahi. For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ 38 pramANalakSaNam / [1.2 (Ti0) - ayaM hIti doSasaM leSaH / atreti vidvajjanasaMdasi / saMkhyAyatAmiti viduSAM tArkikANAM prasiddhaye / / nApi hetoH / sa khalvasiddhatA, viruddhatA, vyabhicAro vA bhavet ! yadi tAvadasiddhatA, tadA'pi kimanyatarAsiddhiH, ubhayAsidbhirvA bhavet ? anyatarAsiddhi cet / tadA'pi vAdinaH, prativAdino vA'nyatarasyeyamasiddhiH syAt ? yadi vAdinaH, tadA kiM svarUpadvAreNa, AzrayadvAreNa, bhinnAdhikaraNatAdvAreNa, pakSaikadezadvAreNa, pratijJArthakadezadvAreNa vA'sau syAt ? svarUpadvAreNa cet / talki hetusvarUpe vipratipatteH, apratipatteH, sandehAda vA ? na prAcyaH prakAraH sAraH, pramANatvAkhyahetusvarUpe samastaprAmANikaparipadAmavivAdAt / nA'pi dvitIyaH pramANasvarUpamapratipadyamAnasya vAdino'grAmANikatvaprasaGgAt / nApi tRtIyaH, sarvathaivAnitipramANasvarUpasya pratipattastatra sandehAnutpAdAt / na khalu sakalakAlamanAkalitasthANutvasya sthANutvapuruSatvo lekhI sandehaH kasyA'pi saMpadyate / tatsvarUpapratipattau vA kvacit kathaM sarvathA pramANasvarUpe saMzayaH syAt ? AzrayAsiddhivyadhikaraNAsiddhI tu vAdino jainasya dopAveva na saMmatau, asti sarvajJaH sunizcitA'sambhavabAdhakapramANatvAt , udeSyati zakaTaM kRttikodayAtityAdergamakatvena svIkRtatvAt / saMmatatve vA na tayoratrAvakAzazaGkAzaGkusaMkathA, pramANasya dharmiNaH sakalavAdinAmavivAdAspadatvAt , pramANatvahetostatra vRttinirNayAcca / pakSakadezAsiddhatA'pi nAtra sAdhIyastAM dadhAti / sA hi saMpUrNapakSAvyApakatve sati sNbhvinii| sacetanAstaravaH svApAt-ityAdivat / na caitadatrAsti / nApyanityaH zabdo'nityatvAdityAdivat pratijJArthaMkadezAsiddhatA'bhidhAnIyA, tasyAstattvataH svarUpAsidrirUpatvAt / anyathA dharmiNo'pi hetutve tatprasaGgAt / svarUpAsidbhizcAtra na yathA sthemAnamAstighnute, tathA'nantarameva nyarUpi / iti na vAdinaH sAdhanamasiddhametat / nApi prativAdinaH, tatrApyevaMprakAraprakArakalpanAprabandhasya prAyaH samAnatvAt / ata eva vAdiprativAdyubhayasyApi nAsiddhamidam / evaM ca kathamidaM sAdhanamasiddhisambandhaM dadhIta ? vaLI ahIM hetudoSa nathI. je hoya te te asiddhatA, viruddhatA ke vyabhicAra che? asiddhatA doSa hoya to zuM te anyatarasiddha ke ubhayAsiddha che? anyatarAsiddha hoya te te vAdIne che ke prativAdane? vAdIne asiddha che te te zuM svarUpasiddhi-hetunA svarUpanI asiddhine kAraNe, AzrayanI asiddhine kAraNe, hetu ane sAdhyanA adhikAraNe bhinna hovAne kAraNe, pakSanA eka dezamAM asiddhine kAraNe ke pachI pratijJArUpa arthane ekadezarUpa hetu banI jAya che e kAraNe che. je hetunA svarUpanI asiddhi che te te zuM hetunA svarUpa viSe vipratipatti arthAta vivAda che tethI ke tenuM jJAna nathI tethI ke temAM saMdeha hovAthI ? 1. prakAro vikalpaH-muTi --- -- For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ . 2. ] pramANalakSaNam / ahIM samasta prAmANikane pramANa hetunA svarUpamAM te kazI ja vipratipatti-vivAda nathI. tethI te kAraNe hetune svarUpA siddha kahI zakAya nahi. ane pramANanA svarUpane ja nahi jANanAra vAdI te aprAmANika banI jate hoI pramANanA ajJAnanA kAraNe paNa hetune asiddha kahI zakaze nahIM. vaLI pramANanA svarUpamAM saMdehane kAraNe paNa hetu asiddha nathI. kAraNa ke jeNe koI paNa prakAre pramANane nizcaya karyo nathI tevA pramAtA puruSane te pramANunA svarUpa viSe saMdeha thAya ja nahIM. jema ke- traNe kAlamAM sthANu-hUDAne nahi jANanAra koI paNa pramAtAne A sthANuM-ThaMDu che ke puruSa? " evo saMdeha te ja nathI. ane jeNe keIka vakhate pramANane nirNaya karyo hoya tevA pramAtAne paNa pramANa viSe sarvathA saMzaya thavAne te avakAza ja nathI. arthAt koI vakhata thavAne saMbhava che. AzrayanI asiddhine kAraNe tathA hatu ane sAdhyanA adhikaraNe bhinna hovAne kAraNe hetunI asiddhi te amane jenane parUpe saMmata ja nathI. kAraNa ke "sarvajJanuM astitva che, kAraNa ke temAM bAdhaka pramANane asaM. bhava sunizcita che"--A anumAnanI pUrve hetune AzrayabhUta dhamI "sarvajJa" pramANathI asiddha chatAM te vikalpa vaDe siddha hoI prastutamAM hetune jainee sAdhyane gamaka-siddha karanAra mAnela che. tevI ja rIte "zakaTane udaya thaze, kAraNa ke kRttikAne udaya che"--A anumAnamAM paNa taiyAyikAdioe kapela vyadhikaraNasiddhi nAmano doSa jaNAya che, kAraNa ke-sAdhyadharma zakaTane udaya e zakaTamAM, ane kRttikAne udaya kRttikAmAM che. chatAM paNa ahIM jainamate hetu sAdhyane sAdhaka che. athavA AzayAsiddhi ane vyadhikaraNasiddhi e bannene depa mAnavAmAM Ave te paNa prakRti anumAnamAM A banne denA avakAzanI zaMkArUpa bIlInuM naDatara nathI. kAraNa ke-pramANarUpa dhamInA astitvamAM koI paNa vAdIne vivAda nathI. ane pramANarUpa dhamImAM pramANutva hetunI vRttino darekane nizcaya che. padezAsiddhatA eTale ke pakSanA eka dezamAM asidvino depa A anumAnamAM nathI. kAraNa ke hetu saMpUrNa pakSamAM na rahe te eTale ke pakSanA koI bhAgamAM hetu hoya ane koI bhAgamAM na hoya tyAre A dapa prApta thAya che, jemake, "vRkSe sacetana che, nidrAvALA hovAthI. " A anumAnamAM badhA ja vRkSomAM nidrA dekhAtI na hovAthI ane mAtra cheDAmAM ja te dekhAtI hovAthI A daMpa Ave che. paraMtu prakRti anumAnAmAM A pramANatva hetu te pramANarUpa saMpUrNa pakSamAM vyApIne rahela hovAthI te depa AmAM nathI. vaLI- "zabda anitya che, kAraNake te anitya che -A anumAnamAM 'zabda anitya che. e pratijJAmAM je sAdhya che te, ane hetu eka hovAthI e hetune pratijJArthezAsiddha nAmane aMsiddha havAbhAsa kahevAmAM Ave che. paNa kharI rIte te svarUpasiddha che. anyathA jyAre dhamIna hetu tarIke nirdeza thAya tyAre tene paNa pratijJAtAdezAsiddha kahevA paDaze. ane svarUpasiddhi depa te ahIM ghaTI zakatuM nathI te te ame A pahelA ja jaNAvela che. mATe vAdInI apekSAe A hetu siddha nathI. tevI ja rIte prativAdIne For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ 40 pramANalakSaNam / [ 1. 2. paNa A asiddha nathI. kAraNa ke, A prakAre karAnAM vikapa tene viSe paNa prAyaH samAna ja che. A prakAre pramANa hetu anyatarAsiddha 'paNuM nathI. ane eTalA ja mATe pramANatva hetu ubhayAsiddha vAdiprativAdI ulayane Asiddha paNa nathI. te e hetu kaI rIte agitAnA depane dhAraNa kare ? (10) kvacit kathaM sarvathA pramANasvarUpe saMzayaH syAditi / api tvakadezenaiva' syAt / tatprasaGgAditi pratijJAtArtha kaMdazAsiddhatAprasAd / (ni.) tatki hetvityaadi| vipratipatteriti viparyayAt / apratipatteriti anadhyavasAyAt / tatreti prnnaannmvruupe| tatsvarUpati pramANasvarUpapratipattI vA kvacitsandehepi / asti sarvajJa iti vikalpasiddhasyApi dhammiNaH siddhtyaaujensy| pramANatveti pramANAtvAditi lakSaNasya hetoH / tatreti pramANe vartananizcayAt / pakSaketyAdi / seti pakSakadezA'siddhatA / tasyA iti prtijnyaarthNkdeshaa'siddhtaayaaH| dhammiNa iti nityaH zabdo nityatvAdityatra nityatvasya sAdhanatve pramANa svaparavyasAyi jJAnaM pramANatvAditivat / tatprasaGgAditi prtijnyaarthNkdshaasiddhtaaprsktH| Astinute iti STiy Askandane AipUrvaH svAdiH "upasargega hi dhAtvoM valAdanyatra nIyate' iti vacanAt sthiratvamAzrayati / nApi vidvatAvanyakIsaMparka kalaGkitametata, vipakSAda vyAvRtatvAt / nApi vyabhicArapizAcasaMcArasaMcaram / yato nirNItavipakSavRttitvena, sandigdhavipakSavRttivena vA'tra vyabhicAraH procyeta ? na tAvadAyena, anityaH zabdaH prameyasvAdityAdivada vipakSe vRttinirNayAbhAvAt / svapasyavasAyijJAnasya hi vipakSaH saMzayAdirdhaTAdizca / na ca tatra kadAcana pramANatA varivati / nApi dvitIyena, vivAdApannaH pumAn sarvajJo na bhavati, vaktR cAt-ityAdivad vipakSe vRttisandehasyAsaMbhavAt , saMzayaghaTAdibhyaH pramANa vavyAvRtterniNItatvAt / tannAnaikAntikatvalakSaNamaMpi dUpaNamatropaDhaukate / iti na hetorapi kalaGgakalikA'pi pronmIlati / vidvatApa baMdhakI-asadAcaraNavALI strIvizeSanA saMbaMdhathI A "pramANutva hetu draSita che ane A hetumAM viruddhatA deva che-ema paNa na kahI zakAya. kAraNa ke A hetu vipakSamAM rahetA nathI. temaja A hetu vyabhicArarUpa pizAcane kAraNe ducira-laMgaDo paNa nathI. arthAta A hetumAM vyabhicAra ropa paNa nathI. kAraNa ke vyabhicAra hoya te nirNatavipakSavRtti-vipakSamAM nizcitarUpa hetunI vRtti hovAthI vyabhicAra che ke saMdigdhavipakSavRtti-vipaNAmAM hetunI vRttine saMdeha hovAthI vyabhicAra che? Adya vikalpa arthAta niNatavipakavRttine kAraNe vyabhicAra nahIM kahI zakAya. kAraNa ke "zabda anitya che, kAraNa ke te prameya che. A anumAnamAM jema vipakSarUpa nitya evA AkAzadimAM 'prayatva hetunI vRttine nirNaya che, tema pramANutva hetu vipakSamAM vRttine nirNaya nathI. kAraNa ke 'vapara For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ 2. 2. ] pramANalakSaNam / vyavasAyI jJAnanA vipakSamAM saMzayAdi ane ghaTAdi che. temAM-pramANatva hetu kadI paNa rahetuM nathI. bIje vikalpa-arthAta "vipakSamAM vRttine saMdeha ene kAraNe paNa ahIM vyabhicAra nathI. kAraNa ke-vivAdano viSaya banela A puruSa sarvajJA nathI. kAraNa ke te vaktA che? -A anumAnamAM vipakSa che sarvajJa, temAM 'vakatRtva che ke nahIM-A pramANe saMzaya thatuM hovAthI vRtti saMdigdha che, tema pramANa hetu viSe nathI.tenI te saMzaya ane ghaTAdi jevA vipakSe mAM vRttine abhAva nirNata che. mATe pramANatva hetumAM vyabhicAra paNa nathI. A pramANe asiddha viruddha ane vyabhicArarUpa domAMthI koI paNa depa A hetumAM nathI. (50) vipakSe vRttisandehasyAsambhavAditi vipakSe upalakhaNDe (Tiva ) - vAghavAyAvi | jrAvArijita thavyavasAthino vikSaH saMvAyaadiH / jJAnasya tu vipakSo ghaTAdiH / na ca tatreti saMzayAdau ghaTAdau vA __ nidarzanaM punarnopadarzitamevAtra, iti na tadopoddhArasaMrambhaH / bhavaTa ma tadapi vyatirekarUpaM saMzayaghaTAdi / na cAtra kazcid dUpaNakaNaH / sa khalvasiddhasAdhyavyatirekaH, asiddhasAdhanavyatirekaH, asiddhobhayavyatirekaH, sandigdhasAdhyavyatirekaH, sandigdhasAdhanavyatirekaH, sandigdhobhayavyatirekaH, avyatirekaH, apradarzitavyatirekaH, viparItavyatireko vA syAt / tatra na tAvadAdyAH paTa , ghaTAdau sAdhyasAdhanavyatirekasya spaSTaniSTanAt / nApi saptamaH, vyAptyA'tra vyatirakanirNayAt / nApyaSTamanavamI, yatra na svaparavyavasAyijJAnatvaM na tatra pramANatvamiti vyatirekopadarzanAt / ityato niSkalaGkAdanumAnAt tallakSaNasiddheranavadyamidaM lakSaNam // 2 // pramANa lANane siddha karanAra anumAnamAM dRSTAMta Apela nathI. tethI daSTAMta dezanA uddhArano prayatna paNa ame karatA nathI. athavA "je svaparavyavasAyI jJAna nathI te pramANa paNa nathI,jemake saMzaya ane ghaTAdi. A pramANe saMzaya ane ghaTAdine vyatireka daSTAntararUpa mAnI levAmAM Ave to paNa A sthaLe duSaNane aMza paNa nathI, kAraNa ke A vyatireka daSTAMtamAM depa kaHpavAmAM Ave te te-1 asiddhasAdhya vyatireka, 2 asiddhasAdhana vyatireka, 3 asiddhabhayavyatireka, 4 saMdigdhasAdhya vyatireka, pa saMdigdhasAdhana vyatireka, 6 saMdigdhobhayavyatireka, 7 avyatireka, 8 apradarzitavyatireka, ke 9 viparIta vyatireka che? vyatireka daSTAMtarUpa saMzaya ane ghaTAdimAM-sAdhya ane sAdhanane abhAva spaSTa pratIyamAna thata hovAthI pahelA cha de te che ja nahIM. vyAptidvArA sAdhya ane sAdhananA abhAvane nirNaya hovAthI sAtame doSa paNa nathI. vaLI je svara vyavasAyI vijJAna nathI te pramANa paNa nathI-e pramANe vyatireka vyAptinuM upadarzana karAyuM ja che. ane temAM viparyaya paNa nathI, tethI AThamo ane navame depa paNa nathI. A pramANe niSkalaMka anumAnathI pramANanuM lakSaNa siddha thatuM hovAthI sUtrokata pramANanuM lakSaNa nirdoSa che. 2. For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ jJAnasya prAmANyam / [1.3. ' (Ti0) sa khalviti asiddhaH sAdhyAbhAvo yasya / vyatirekaH abhAva ucyate / viparItavyatireko yathA yatra na pramANatvaM na tatra svaparavyavasAyijJAnatvamiti sAdhanopasaMharaNapUrvasAdhyasyopasaMhAraH / anumAnAditi pramANatvalakSaNAt / tallakSaNeti pramANalakSaNasiddheH / lakSaNamiti svaparavyavasAyitvarUpam // 2 // athAtraiva jJAnamiti vizepaNaM samarthayante-- abhimatAnabhimatavastusvIkAratiraskArasamaM hi pramANam / ato jJAnamevedam // 3 // ___ 1 abhimatamupAdeyam , anabhimataM heyam / tad dvayamapi dhA-mukhyaM gauNaM ca / tatra mukhyam-sukhaM duHkhaM ca / gauNaM puna:-tayoH kAraNaM kusumakuGkumakAminIkaTAkSAdikam , khalakalahakAlakUTakaNTakAdikaM ca / evaMvidhayorabhimatAnabhimatavastunoyauM svIkAratiraskArau prAptiparihArau, tayoH kSamaM samartham , prAparka parihAraka cetyarthaH / anayorupalakSaNatvAdetadubhayAbhAvasvabhAva upekSaNIyo'pyatrArtho lakSayitavyaH / rAgagocaraH khalvabhimataH, upaviSayo'nabhimataH, rAgadvapeTTitayAnAlambanaM tu tRNAdirupekSaNIyaH / tasya copekSakaM pramANaM tadupekSAyAM samarthamityarthaH / hiryasmAdarthe / yasmAda, abhimatAnabhimatavastusvIkAratiraskArakSama pramANam , ata idaM jJAnameva bhavitumarhati, nAjJAnarUpaM sannikarpAdikam / prayogazca--- pANaM jJAnameva, abhimatAnabhimatavastusvIkAratiraskArakSamatvAt / yattu naivaM na tadevam / yathA stambhaH / tathA cedam / tasmAt tathA // 3 // pramANanA lakSaNagata "jJAna" vizeSaNanuM samarthana- - abhimata vastunA svara ane anabhimata vastunA tiraskAra-tyAgamAM pramANa samartha che, mATe tenuM pramANa jJAna ja hovuM joIe. 3. 5 1 abhimata eTale upAdeya-grahaNa karavA lAyaka padArtha, ane anabhimata eTale heya-tyAga karavA lAyaka padArtha. A banne padArtho paNa mukhya ane gauNa methI 5prAre che. te bhu pAdeya 'su' cha, bhane bhuNya Daya 'e' che jyAre temanA kAraNabhUta gauNa upadeya kusuma, kuMkuma, ratrI, kaTAkSa vigere che, ane gauNa heya durjana, kalaha, vipa, kaMTaka vigere che. A prakAranI-upAdeya vastunA svIkAra-prAptimAM ane heya va nA tiraskAra-parihAramAM samartha. arthAt pramANa upAdeya padArthane prApta karAvI re hovAthI prApaka ane heyapadArthanotyAga karAvanAra hovAthI parihAraka che. A banne-abhimata ane anabhimata padArtha upalakSaNa-eMdhANarUpa hovAthI e bannenA abhAvasvarUpa upekSaNIya padArthanuM paNa ahIM grahaNa samajavuM. je padArtha rAgane viSaya hoya te abhimata-upAdeya, pano viSaya hoya te anabhinetanheya, paraMtu rAga ke kepa banemAMthI keIne paNa viSaya na bananAra tRNAdi dakSiNIya che, ane te upekSaNIya padArthanI upekSA paNa pramANu karAvanAra che. arthAta tenI upekSAmAM paNa pramANa samartha For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ 2. 4. ]. sannikarSAderaprAmANyam / che. sUtragata 'i zabda kAraNane bodhaka che. eTale sutrArtha A prakAre thazekAraNa ke abhimata padArthane svIkAra karavAmAM ane anabhimatane tiraskAra karavAmAM pramANa samartha che, mATe te jJAna ja hovuM joIe, ajJAnarUpa sannikaryAdi pramANu hoI zake nahIM. anumAna prayoga-pramANa jJAnarUpa ja che, kAraNa ke te abhimaMta vastune svIkAra ane anabhimata vastune tiraskAra karavA samartha che, je jJAnarUpa na hoya te abhimata ke anabhimata vastunA svIkAra ke tiraskAramAM samartha paNa na bane, jemake-staMbha. paraMtu pramANa to abhimata vastunA svIkAramAM ane anabhimatanA tiraskAramAM samartha che, mATe pramANa jJAna svarUpa ja che. 3. (Ti ) - sArA ati tUne phI upapattyantaraM prakaTayanti na vai sannikarpAderajJAnasya prAmANyamupapannam, tasyArthAntarasyeva svArthavyavasitI sAdhakatamatvAnupapatteH // 4 // 1 ayamarthaH-yathA saMpratipannasya paTAderthAntarasyAjJAnarUpasya svArthavyavasitau sAdhakatamatvAbhAvAt prAmANyaM nopapattizriyamazizriyat, 'tathA sannikarpAderapi / prayogaH-sannikAdirna pramANavyavahArabhAka , svArthavyavasitAvasAdhakatamatvAd / yadevaM tadevam / yathA paTaH / tathA cAyam / tasmAt tathA // 4 // pramANa sAna svarUpa ja che. paraMtu ajJAnarUpa nathI" e viSayamAM bIjI yukti ajJAna-jaDa svarUpa sannikAdimAM prAmANya ghaTI zakatuM nathI. kAraNa ke te sannikAdi anya ghaTapaTAdi padArthonI jema sva ane pArane nizcaya karavAmAM sAdhakatama-asAdhAraNuM kAraNa nathI. 4. S1 ubhaya vAdIne siddha ajJAnarUpa-jaDarUpa ghaTapaTAdi anya padArtho sva ane para padArthane nirNaya karavAmAM sAdhatama nathI tethI temAM prAmANya yuktithIne Azraya karatuM nathI arthAtu temAM prAmANya yukitathI ghaTatuM nathI, tema sanni karyAdi paNa sva ane parano nizcaya karavAmAM sAdhakatama nathI mATe temAM prAmANya yuktiyukata nathI. anumAna prayoga-sanirdhAdi pramANe kahevAne yogya nathI, kAraNa ke te sva ane arthanA nizcayamAM sAdhatama nathI. je sva ane arthano nizcayamAM sAdhatama na hoya te pramANe kahevAya nahi, jema ke paTa. tevI ja rIte A sagnikardhAdi sva ane arthanA nizcayamAM sAdhakatama nathI mATe te pramANe kahevAya nahIM. 4. (10) sampratipannasyeti ubhayavAdisamaMtasya / / 5 / / (Ti0 ) - na nai sannikarSAderityAdi / tasyeti sannikarSAdeH / svArtheti svaparavyavasAye // 4 // For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ sannikarSAderaprAmANyam / [ 1. 5-6. na $ 1 athAsya sAdhanasyAsiddhisaMbandhavaidhuryaM vyaJjayantaH sUtradvayaM bruvate - khalvasya svanirNIta karaNatvam stambhAderivAcetanatvAt ||5|| nApyarthanizcitau, svanizcitAvakaraNasya kumbhAdekhi tatrApyakaraNatvAt // 6 // $ 2 asyeti sannikarSAdeH karaNatvaM sAdhakatamatvam / nA'pyarthanizcitAviti asya karaNatvamiti yogaH / tatrApIti arthanizcitAvapItyarthaH / zeSamazeSamuttAnArtham / prayogau tu sannikarSAdiH svanirNItau karaNaM na bhavati / acetanatvAt / ya itthaM sa ittham / yathAstambhaH / tathA cAyam / tasmAt tathA / sannikarSAdirarthanizcitau karaNaM na bhavati / svanizcitAva karaNatvAt / ya evaM sa evam / yathA stambhaH / yathoktasAdhanasaMpannazcAyam / tasmAd yathoktasAdhyaH || 44 $1 ukata hetumAM asiddhatA doSanA abhAvane jaNAvanAra e sUtro kahe cheevuM (santikadinuM) svanirNayamAM karaNatva nathI. kAraNa ke te stAdi pArthonI prebha yathaitana--047 che. 5. vaLI, tenuM artha nA nirNayamAM paNa padArthInI jema svanizcayamAM karaNa na zazu hotu nathI. 9. karNatva nathI, kAraNa ke je ghaTADhi hoya te temAM (artha nizcayamAM) paNa huM 2 'enuM'eTale sakiryAnuM. karaNatva arthAt sAdhakatamatva. a nizcayamAM--paNa A sannikaryAM.dene karaNatA nathI, evA saMbaMdha yAjavA. 'temAM paNa' eTale anizcayamAM pazu-evA artha che. zeSa samagra sUtra spaSTa che. anumAna prayAgo-(1) sakiryAdi svanizcayamAM karaNa nathI, kAraNa ke te acetana che. je acetana hoya te svanizcayamAM karaNu na hoya, jemake-staMbha. A sannidi paNa acetana che, mATe te sva nizcayamAM karaNa nathI. (ra) sannikadi anizcayamAM karaNa nathI, kAraNa ke te svanizcayamAM karaNa nathI. je svanizcayamAM karaNa na hoya te anizcayamAM paNa karaNa na hoya. A sannidi svanizcayamAM karaNa nathI, mATe anizcayamAM paNa karaNa nathI. (10) yathoktasAdhanasampannazcAyaniti / ayaM prayogaH / ( Ti0 ) - athAsyetyAdi / sAdhanasyeti svArthavyavasitAvasAdhakatamanvAdityevaMrUpasya vaidhuryamiti abhAvam / sAdhakatamatvamiti pramANatvam / ya itthamiti yo'cetanaH sa svanizcitau karaNaM na bhavati / $ 3 atra kecid yaugAH saMgirante - sannikarSAdirna pramANavyavahAra bhAgityAdi yadavAdi, tatrAdizabdasUcitakArakasAkalyAdeH kAmamaprAmANyamastu / sannikarSasya tu prAmANyApakarSo no'marpaprakarpasiddhaye, tasyArthopalabdhau sAdhakatamatvAvadhAraNena svArthavyavasiMtAvasAdhakatamatvAdityatra hetvekadezasyAsiddheH / yattu tatsiddhau sAdhanamadhunaivA For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ 1. 6. ] snnikaaderpraamaannym| bhyadhuH, tadasAdhIyaH, pradIpena vyabhicArAt , tasya svanizcitAvakaraNasyopyarthanizcitau karaNatvAditi / huM 3 A sanirdhAdinA prAmANya aMge keTalAka yauga-naiyAyiko A pramANe kahe che-he jaine ! "sannikardhAdi pramANa nathI vigere tamoe je kaMI kahyuM, temAM "Adi zabdathI sUcita kAraka sAkalyAdi bhale apramANa hoya, paraMtu saknikarSanA prAmANyanuM nirAkaraNa te amArAthI sahana thaI zake tema nathI, kAraNa ke sanika arthajJAnamAM sAdhakatama che-e amAro nizcaya hovAthI tamAre sva ane arthanA nizcayamAM asAdhartama hovAthI e hetu eka dezathI asiddha che. vaLI, tame sanikaI arthopalabdhimAM karaNa nathI e siddha karavAne ema kahyuM ke-je svanizcayamAM karaNa nathI, te artha nizcayamAM paNa karaNa nahIM bane temAM paNa vyabhicAra che. kAraNa ke pradIpa svanizcayamAM akaraNa hovA chatAM arthanizcayamAM te karaNarUpa che ja. (50) hetvekadezasyAsiddheriti / tasya svavyavasitau sAdhakatamatvaM nAsti, arthavyavasitau ca sutarAmasti / tatsiddhAviti arthavyavasitiviSaye saadhktmtvsiddhau| abhyadhuriti bhavantaH / (Ti. ) sannikarpAdirityAdi / tatreti sannikarSAdau / kAraketi kArakANi sahakArakiAraNAni upAdAnAdIni ca / teSAM skltaayaaH| tasyeti sannikarSasya / atreti pakSe / hetvekdesheti| svArtha. vyavasitAvasAdhakatamatvAdbhavatu svavyasitAvasAdhakatamatvaM sannikarSasya arthavyavasitau tu sAdhakatama iti hetvekadezo'siddhaH / tatsiddhAviti arthavyavasitavipaye'sAdhakatamatvasiddhau / tasyeti sannikarSasya pradIpasya ca / 4 tadetat trapApAtram, arthopalabdhau sannikarpastha sAdhakatamatvAsiH / yatra hi pramAtrA vyApArite satyavazyaM kAryasyotpattiH, anyathA punaranutpattireva, tat tatra sAdhakatamam / yathA chidAyAM dAtram / na ca nabhasi nayanasannikarSasambhave'pi pramotpattiH / rUpasya sahakAriNo'bhAvAt tatra tadanutpattiritti cet / kathamasau rUpe'pi syAt / na hi rUpe rUpamasti, nirguNatvAd guNAnAm / nApi tadAdhArabhUte dravye rUpAntaramasti, yAvaddvyamAvisajAtIyaguNadvayasya yugapadekatra tvayA'nabhyupagamAt / avayavagataM rUpamavayavirUpopalabdhau sahakAri samastyeveti cet / kathaM tryaNukAvayavirUpopalambho bhavet ? na hi hyaNukalakSaNAvayavatrayavartirUpamupalabhyate, yataH sahakAri syAt / anupalabhyamAnamapi tat tatra sahakArIti cet / tarhi kathaM na taptapAthasi pAvakopalambhasaMbhavaH, tadavayaveSvanupalabhyamAnasya rUpasya bhAvAt ! yadi cauM rUpaM sahakAri kalpyate, tadA samAkalitasakalanetragolakasya dUrA''sannatimirarogAvayavinaH kathaM nopalabdhiH / jaina-tabhAmA 4thana 256 cha, 29 ajJAnamA sannipAnI sAdhakatamatA ja asiMddha che, pramAtA puruSa jemAM vyApAra kare, tyAre avazya For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ - satinA pramANam | | [ . . kAryanI utpatti thAya, ane vyApAra na kare tyAre kAryanI utpatti na thAya te sAdhakatama che. jemake chedana kAryamAM dAtaraDuM e sAdhakatama che, kAraNa ke puruSavyApAra temAM hoya to chedana kArya thAya che anyathA nathI thatuM paraMtu AkAzamAM netrane sannikaI hovA chatAM paNa pramA--jJAnanI utpatti thatI nathI, mATe sanikaI pramAmAM sAdhatama nathI. nAyikra-cAkSupajJAnamAM rUpa, sahakArI kAraNa che. ane AkAzamAM e rUpa na hovAthI AkAzamAM cakSune nikaI hovA chatAM sahakArI kAraNano abhAva hAI pramAnI utpatti thatI nathI. ni-rUpamAM paNa pramAnI utpatti kaI rIte thaze? arthAtu rUpane bodha kaI rIte thaze ? kAraNa ke "guNamAM guNa hotA nathI e siddhAMta hovAthI rUpamAM rUpa nathI. vaLI, rUpane AdhArabhUta dravyamAM paNa anya rUpa nathI, jene laI rUpanuM jJAna thAya kAraNa ke eka ja dravyamAM dravya rahe tyAM sudhI rahenAra be sajAtIya guNe ekI sAthe nathI rahetA-tema tame mAne che. naicAci-avayavInA rUpajJAnamAM avayavamAM rahela rUpane sahakArI kAraNa mAnavAthI avayavInA rUpanuM jJAna thAya ja che. jaina-vyaNukAtmaka avayavInuM rUpa kaI rIte pratyakSa thaze ? kAraNa ke cAlukAmaka avayavIne avayabhUta traNa trAkamAM rahenAruM rUpa pratyakSane viSaya nathI. te te sahakArI kevI rIte bane ? eTale ke avayavanA rUpane sahakArI mAnavA chatAM avayavI-dravyanA rUpanuM pratyakSa nahi thAya. naiyAlaya-zukanuM rUpa apratyakSa chatAM vyakanA rUpajJAnamAM te sahakArI bane che. na-ema hoya te garama pANImAM rahela azinA avayamAM apratyakSa rUpa che ja, chatAM agninuM pratyakSa kema thatuM nathI ? vaLI, rUpa sahakArI hoya te dUratimira (dUranuM ja joI zakanArane roga) ane Asannatimira (TUMkI naja2) regAtmaka avayavI je samagra netragelakamAM vyApta che, tenuM pratyakSa kema thatuM nathI ? thavuM te joIe kAraNa ke regAtmaka avayavImAM rUpa che, ane netrane sanika paNa che. (50) tatreti nabhasi / tadanutpattiriti prmaa'nutpttiH| rUpAntaramastIti rUpAntaraM kRSNAdi / kathaM tryaNukAvayavirUpopalambha iti tribhidvrynnukaistrynnukH| avayavagatarUpAnupalambhe *sati kathaM tryaNukAvayavirUpopalambho bhavet iti vAkyabhAvArthaH / rUpasya bhAvAditi agneH satkasya / (Ti. ) yatra hIti daatraadau| anyatheti avyAparite / tediti dAtrAdi / tatreti kAryotpattau / rUpasyeti nIlapItAdeH / tatreti nabhasi / tadanutpattIti pramAnupapattiH / asAviti pramA / yAvadravyeti saMyogasaMkhyAdayo guNA ayAvaddvyabhAvinaH / apare tu viparItA yAvadravyabhAvina ityarthaH / kathaM vyaNuketi aNudvayasaMyoge ghaNukaH, ghaNukatrayeNa vyaNukaH syAdityaulakyasiddhAntaH / - 1 ghamALAnu chuM 2 sati ! For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ sannikarSadiraprAmANyam / anupalabhyetyAdi / taditi dvaSaNukalakSaNamavayavatrayam / tatreti vyaNukAvayavavirUpopalambhe / pAvaketi cAkSuSapratyakSeNa grahaNAbhAvaH / tadavayaveSviti pavakAvayaveSu / rUpasyeti agneH / samAkaliteti AveSTitasamagranayananIlamaNeH / ___ athA'tyantA''satyabhAvo'pi sahakArI / na cAsau timire'stIti cet / nanviyamAsattirAtmApekSayA, zarIrApekSayA, locanApekSayA, tadadhiSThAnApekSayA vA vivakSAMcake prekSAdakSeNa ? Aye kalpe, kathaM kasyApi padArthasyopalabdhiH vyApakasyA''tmanaH sarvabhAvairAsattisaMbhavAt : dvitIye kathaM karatalatulitamAtuliGgAderupalambhaH ? / tRtIye, kathaM vApi cAkSupapratyakSamunmajjet , cakSupaH prApyakAritvakakSIkAreNa sarvatra svagocareNA''sattisadbhAvAt : turIye, kathamadhiSThAnasaMyuktAJjanazalAkAyAH samupalabdhiH / atha yenAMzena tasyAstatra saMsargaH sa nopalabhyata eva / navam avayavino niraMzatvena svIkArAt / __api ca, kathamudIcI prati vyApAritanetrasya pramAtuna kAJcana kAJcanA'calopalabdhimanubhavAmaH ! na ca davIyastvAd na tatra netrarazmayaH prasatuM zaktAH, teSAM zazAGke'pi prasaraNAbhAvApatteH / atha tadAlokamilitAste vardhante / tarhi kharatarakaranikaranirantarA''pUritaviSTapodare marIcimAlini sati sutarAM surAdrimabhisarpatAM teSAM vRddhirbhavet / na ca dinakaramarIcInAM nitarAM kaThoratvena testeSAM pratidhAtaH, tadA''lokakalApA''kalitakalazakulizAdipadArthAnAmadhyanupalambhApatteH / naiyAyika-matyAta mAsatti- natA amApa paNa pratyakSa jJAnamA saharI che. ane Asattino abhAva timira regamAM nathI. mATe tenuM pratyakSa thatuM nathI. na-ahIM ame pUchIe chIe ke tame padArthanA pratyakSajJAnamAM sahakArIkAraNarUpa atyaMta Asattine abhAva kahyA, te temAM Asatti-AtmAnI apekSAe, zarIranI apekSAe, lecananI apekSAe ke lecananA raheThANu-gekhalAnI apekSAe samajavI ? AtmAnI apekSAe Asakti hoya te koI paNa padArthane bodha kaI rIte thaze? kAraNa ke-AtmA vyApaka hoI samasta padArtho sAthe tenI AtyaMtika Atti che ja. zarIranI apekSAe Asakti hoya to -hathelImAM rahelA bIjerAdi padArthonuM jJAna paNa kayI rIte thaze? kAraNa ke-te zarIranI apekSAe atyaMta Asana che. lecananI apekSAe Asakti hoya te-kayAMya paNa cAlupa pratyakSa ke " rIte thaze? kAraNa ke-tame cane prAyakArI mAnela hoI sarvasthaLe te tAnA viSaya sAthe atyaMta Asakti dharAve ja che. apekSAe Asakti hoya te, te adhikAnanI sAthe saMga dharAvatI aMjanazalAkAne bodha kema karI thaze? For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ sannikaderaprAmANyam / [ . . nAyi-aMjanazalAkAne je aMza adhiSThAna sAthe atyaMta Asanna che, tenuM jJAna te thatuM nathI. paNa je aMza Asana nathI tenuM jJAna thavAmAM che bAdha che ? naina-Ama na bane, kAraNa ke tame avayavIne niraMza mAnela che, eTale ke- avayavI akhaMDa hoI tenuM AMzika darzana ane ane AMzika adana ghaTe nahIM, vaLI, Asattino abhAva jJAnamAM kAraNa hoya te-uttaradizAmAM AMkhone lagADanAra pramAtA puruSane suvarNanA meru parvatanuM jJAna thatuM hoya evo anubhava ApaNane kema nathI? vaicAri-meru parvata atyaMta krUra hovAthI netrakiraNe tyAM jaI zakatAM nathI. tethI meru darzana thatuM nathI. ni-te candramAM sudhI paNa netrakiraNe jaI zakaze nahIM. tethI tenuM darzana paNa thaze nahIM. niyAya-ema na bane. kAraNa ke-candranA teja sAthe maLIne netrakiraNo vRddhi pAme che, eTale ke vRddhi pAmelA netrakiraNe candra sudhI pahoMce che, tethI tenuM darzana thAya che. naina-je ema thatuM hoya te atyaMta pracaMDa kiraNonA samUhathI samasta jagatane bharI denAra sUrya vidyamAna hoya tyAre meru parvata tarapha jatAM netrarakrimaonI sUrya prakAzanA sahakArathI atyaMta vRddhi thavI joIe, ane tethI anAyAe surAdri (meru) nI upalabdhi thavI joIe. -sUrya kiraNe ati kaThora hovAthI tenAthI netrakiraNanI vRddhi nahIM paNa pratighAta thAya che. mATe meru dekhAya nahIM. na-sUrya prakAza netranA kiraNone pratighAta karatA hoya te sUryaprakAzanA kalApathI vyApta kalaza, kuliza-vA, vigere padArthonuM jJAna paNa thaze nahIM. (pa.) kathaM kasyApi padArthasyopalabdhiriti / na kasyApi prApnoti / kathaM kvApi .cApApratyakSamunmajjediti / na kyApotyarthaH / cakSupaH prApyakAritvakakSIkAraNeti bhavadbhiH / tasyA iti ajanazalAkAyAH / svIkArAdityato'ye 'apiceti / yadyatyantAsattyabhAvaH sahakAroti gamyam / tadAlokamilitA iti zazAGgAlokalitAH / (Ti. )- asAviti atyantAsattyabhAvaH / kathaM kasyApoti na kasyApi prApnotItyarthaH / kathaM kvApIti kAkvA na kvApotyarthaH / tasyA iti aJjanazalAkAyAH / tatrati adhiSThAne / sa iti aMzaH / ____ api ca kathamityAdi / davoyastvAditi dUratvAt tatreti kAJcanAcale / tepAmiti netrarazmInAm / tadAloketi tasya zazAGkasyAlokena saGgatAH / ta iti razmayaH / teSAmiti nayanakiraNAnAm / tairiti / dinakaramarIcibhiH / tepAmiti netrAMzUnAm / tadAloketi dinakarAlokakalApena / 1. yApi 2 rinara nirA mu. For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ 2. 7. ] sannikarSAderaprAmANyam / . tato na sannikarpasadbhAve'pyavasya saMvedanodayo'sti / nApi tadabhAve'bhAva eva, prAtibhapratyakSANAmArpasaMvedanavizeSANAM ca tatkAlA'vidyamAnavastuviSayatayA sannikarSAbhAve'pi samudbhavAt / tanna sannikarpasya sAdhakatamatvaM sAdhutvasaudhA'dhyAsadhairyamArjijat / __yaM ca pradIpana vyabhicAramudacIcaraH, so'pi na caturacetazcamatkAracaJcuH, pradIpasya mukhyavRttyA karaNatvAnupapatteH, netrasahakAritayA karaNatvopacArAt / yathA copacArAdarthavyavasitau karaNamayam, tathA svayavasitAvapi / na hi pradIpopalambhe pradIpAntarAnvepaNamasti / kintvAtmanaivAtmAnamayaM prakAzayatIti ka vyabhicAraH ! tanna sannikarpasyArthavyavasitAvasAdhakatamatvamasidram // ___ anayaiva dizA kArakasAkalyAderapyarthavyavasitAvasAdhakatamatvaM samarthanIyam / iti na hetvekadezAsiddhiH // 5-6 // mATe saknikarSanA siddhAvamAM avazya jJAnotpatti thAya che, ema anvaya vyApti siddha thatI nathI. vaLI, sannikarSanA abhAvamAM jJAnane paNa avazya abhAva hoya evI vyatireka vyApti paNa nathI. kAraNa ke-prAtija pratyakSa ane avadhi Adi ArSa saMvedanavize-ogInA jJAnavizeSe tatkAla aMvidyamAna padAEne viSaya karatA hovAthI, sani na hovA chatAM paNa utpanna thAya che. A prakAre sannikarSanI arthanizcayamAM sAdhakatamatA yuktisaMgata nathI. vaLI, pradIpa dvArA je vyabhicAra kahyo te paNa catura puruSane jarAya camatkAra karanAra nathI, arthAta prakripa dvArA paNa vyabhicAra nathI. kAraNa ke pradIpa mukhyavRttithI karaNarUpa ghaTI zakatA nathI, paraMtu cakSune sahakArI hovAthI pradIpamAM karaNatAne upacAra thAya che. vaLI, jema pradIpa arthajJAnamAM upacArathI karaNa che, tevI ja rIte svanizcayamAM paNa upacArathI karaNa che. kAraNa kepradIpanA jJAna mATe bIjA pradIpanI jarUra paDatI nathI, paraMtu pradIpa pite ja pitAne jaNAve che. A prakAre vyabhicAra kyAM rahyo ? arthAta vyabhicAra nathI. A prakAre arthanizcayamAM sannikanuM asAdhaktamatva asiddha nathI, arthAta sannikarSa athanizcayamAM sAdhakatama nathI ja. A ja rIte kAraka sAkalyA-sAmagrI Adi paNa arthanizcayamAM asAdhakatama che. tenuM samarthana karI levuM. ane e rIte hetunI ekadezathI asiddhi je tame jaNAvI te nathI, arthAta amoe kahela hetu nirdoSa che. pa-6 (50) tadabhAve iti sannikarSAbhAve karaNamayamiti ayaM dIpaH / (Ti.) tadabhAve iti sannikarSAbhAve / prAtimeti kevalajJAnAdisaMvedanAnAm / ayamiti pravIH | atha vyavasAyIti vizepaNasamarthanArthamAhuHtad vyavasAyasvabhAvam , samAropaparipanthitvAt pramANatvAd vA // 7 // For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ pramANaM vyavasAyAtmakam / " [ 2. 7. 1 tat-pramANatvena saMmataM jJAnam / vyavasAyasvabhAva nizcayAtmakamityarthaH / samAropaH saMzayaviparyayAnadhyavasAyasvarUpo'nantarameva nirUpayiSyamANaH / tatparipanthitvaM tadviruddhatvam-yathAvasthitavastugrAhakatvamiti yAvat / pramANatvAd vA tat tathAvidham / vAzabdo vikalpArthaH / tena pratyekamevAmU hetR pramANatvAbhimatajJAnasya vyavasAyasvabhAvatvasiddhau samarthAvityarthaH / prayogau tu-pramANatvAbhimataM jJAnaM vyavasAyasvabhAvam / samAropaparipanthitvAt / pramANatvAd vA / yat puna: na tadevam / yathA dhaTaH / proktasAdhanadvayA'dhikaraNaM cedam / tasmAd vyavasAyasvabhAvamiti / pramANu lakSaNagata (1. 2.) vyavasAyI vizeSaNanuM samarthana- te samApanuM virodhI hovAthI athavA pramANarUpa hovAthI vyavasAyA huM 1 te-eTale pramANa tarIke saMmata jJAna. vyavasAyAtmaka eTale nizcayAtmaka. samArepa eTale saMzaya, viparyaya ane adhyavasAyarUpa jJAna. A vize AgaLa kahevAmAM Avaze. samArepanuM paripathI eTale samApanuM virodhI eTale ke yathAvasthita vastunuM grAhaka arthAt je prakAranI vastu hoya te prakAranuM tenuM jJAna. athavA te jJAna pramANa hovAthI nicayAtmaka che. sUtramAM je "a" zabda che, te vikalapane jaNAvanAra che. eTale ke e pratyeka hetu pramANa tarIke saMmata jJAnane nizcayAtmaka siddha karavAne samartha che. arthAt banne hetuo svataMtrapaNe jJAnanI nizcayAtmatA siddha karI zake tevA che. anumAnaprAge A pramANe che - 1-pramANutarIke saMmata jJAna nizcAtmaka che, kAraNa ke te samAropasaMzayAdinuM virodhI che, je samAropanuM virodhI na hoya te nizcayAtmaka na hoya jema ke ghaTa. pramANa tarIke saMmata jJAna samAropanuM vidhI che, mATe nicayAtmaka che. 2-pramANa tarIke saMmata jJAna nizcayAtmaka che kAraNa ke te pramANarUpa che. je pramANusvarUpa na hoya te nizcayAtmaka na hoya jema ke ghaTa. pramANa tarIke saMmata jJAna pramANarUpa che, mATe te nicAyatmaka che. 2 atraikadezana pakSasya pratyakSapratikSepamAcakSate bhikSavaH / tathA hi---saMhRtasakalavikalpAvasthAyAM nIlAdidarzanasya vyavasAyabandhyasyaivAnubhavAt pakSIkRtapramANaikadezasya pratyakSasya vyavasAyasvabhAvatvasAdhanamasAdhIyaH / 3 tadasAdhiSTam. yataH-kena pratyakSeNa tAdRkSasya tasyAnubhavo'bhidhIyate / aindriyega, mAnasena, yogisatkena, svasaMvedanena vA ! nAdhena, tatrendriyakuTumbasya vyApAraparAGmukhatvAt / na ca dvitIyena, tasyendriyajJAnaparicchinnapadArthAnantarakSaNasAkSAkAradakSatvAt / na tRtIyena, asmAdRzAM yogipratyakSasparzazUnyatvAt / yogI tu tathA For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ 2, 7, ] pramANaM vyavasAyAtmakam / jAnAtIti kozapAnapratyAyanIyam / nApi turyeNa yataH-tat svarUpopadarzanAdeva pramANaM syAt , anurUpavikalpotpAdakatvAd vA ? Aye pakSe, pratyakSaM kSaNakSayasvargaprApaNazaktyAdAvapi pramANatAmAskandet / dvitIyapakSo'pyakSamaH, saMhRtasakalavika pAvasthAbhAvinIlAdidarzanAnantaraM 'nIlAdirayam' ityarthoglekhazekharasyaiva vikalpasya prAyeNAnubhavAt / yatrApi nIlA dijJAnaM mamotpannamiti jJAnollekhI vikalpaH, tatrApi jJAnamAtrollekhitvAdasya tatraiva darzanasya prAmANyaM syAd , na tu tannirvikalpakAve / ___ api ca, vikalpasyApi kathaM siddhiH ? svasaMvedanapratyakSAditi cet / tasyApi svarUpopadarzanamAtrAt prAmANye tadeva dUpaNam / vikalpAntaropajananAt punaranavasthA / tathA ca kathaM svasaMvedanasya prAmANyasiddhiH, yatastena bAdhA' pakSAMze syAt ? 2 bauddha- ahIM pakSanA eka dezamAM pratyakSathI bAdha che, jema ke-sarvathA viparahita avasthAmAM nIlAdi dazanarUpa pramANane vyavasAyarahita rUpe ja anabhava thAya che. mATe pakSa tarIke svIkArela pramANunA ekadezarUpa A pratyakSamAM vyavasAyAtmakatA siddha thaI zake tema nathI. ha3 jaina-tamAruM A kathana atyaMta asaMgata che, kAraNa ke-nIlAdi dazana vyavasAyarahita che"--evuM jJAna tamone kayA pratyakSathI che? zuM eNndriya pratyakSathI, mAnasa pratyakSathI, yogIone pratyakSathI ke vasaMvedana pratyakSathI tene anubhava che? eNndriya pratyakSathI te nathI, kAraNa ke- nirvikalpaka pratyakSane viSe Indriya samUhane vyApAra nathI. arthAt eNndriya pratyakSathI nivikalpaka pratyakSane anubhava mAnava yukitasiddha nathI. mAnasa pratyakSa te tamAre mate indriyajanya jJAnathI jANela padArthonA avyavahita bIjA kSaNane viSaya karavAmAM kuzaLa che, te eNndriya pratyakSane viSaya nahi banela nirvikalpakajJAna mAnasa pratyakSane viSaya na ja banI zake. gIpratyakSa vaDe ApaNe te kazuM ja jANatA nathI. "yegIpratyakSa dvArA yogI nirvikalpaka pratyakSa anubhava kareema kahevuM e vizvasanIya nathI. svasaMvedanathI dazanane vyavasAyavadhya kaho te zuM te svasaMvedana mAtra svarUpe pradarzana karAve che arthAta jJAnanuM svarUpamAtra darzAve che-tethI pramANa che ? ke anurUpa-arthAta "A nivikalpa che evA vikalpanuM utpAdaka hovAthI pramANe che? svarUpopadazana dvArA svasaMvedana pramANarUpa hoya te-kSaNakSaya ane svarga prApaNazakitamAM paNa pramANa mAnavuM paDaze. sArAMza e che ke- bauddhamate nIlAdi vastu niraMza che, tethI jyAre nIlanuM pratyakSa thAya tyAre tenA svasaMvedanamAM tadabhinna-nIla svabhAvabhUta kSaNakSayanuM paNa pratyakSa thaI javuM joIe. paNa bauddha nilasvarUpanuM te pratyakSa mAne che, paNa kSaNakSayane anumAnathI siddha kare che. tethI ahIM "kSaNakSaya viSe pratyakSa pramANa thaI javuM joIe e Apatti ApI che. vaLI jyAre potAnAM ahiMsAcitta ke dAnacittane svasaMvedanamAM sAkSAtkAra thAya tyAre te cittamAM abhedarUpa For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ pramANaM vyavasAyAtmakam / [, 7, rahela svarga prApaNuzakitane paNa sAkSAtkAra thaI ja joIe, kAraNa kebauddho mAne che ke- "A badhuM kSaNika che - evI vAsanAvALuM je citta hoya che te svargagamana egya che. AthI jyAre tevA cittane sAkSAtkAra thAya tyAre tadabhinna tenI svarga prApaNuzaktine paNa sAkSAtkAra thavo joIe, paNa zakti atIndriya hoI pratyakSa yogya nathI, paNa anumeya che. AthI ahIM Apatti ApI che, ke- svarga prApaNuzaktinuM paNa cittasvarUpa sAthe pratyakSa thatuM hoI te viSe te pramANu thaI javuM joIe, paNa thatuM nathI. je svarga prApaNuzakitanuM pratyakSa thatuM hoya te cArvAkanI svargaviSenI vipratipattine avakAza ja na raheta. vaLI niraMza vastu viSe nizcaya ane anizcaya e be virodhI dharmo na hoya. AthI je nIlane nizcaya hoya te kSaNakSayane paNa nicaya mAnavo joIe. ane te ja pramANe je ahiMsAcitta ane dAnacittanA svarUpane nizcaya hoya che tethI abhinna tenI svarga prApaNazaktine paNa nizcaya hevo joIe. A prakAre niraMzavAdI bauddhane te svasaMvedanathI svarUpa nizcaya mAnavAmAM kSaNakSaya ane svarga prApaNuzakita viSe pratyakSanA prAmANyanI Apatti AcArye prastutamAM ApI che. anurUpa vikalpotpAdaka hovAthI svasaMvedana pratyakSa pramANarUpa che e bIjo pakSa kaho te-te yuktiyukta nathI. kAraNa ke- sarvathA vikalparahita avasthAmAM thanAra nIlAdi dazana pachI "A nIlAdi che" AvA svarUpane, artholekhanI prAdhAnyatAvALo vikalpa prAyaH anubhavAya che. vaLI, jyAM "mane nIlA jJAna thayuM A vikalpa thAya che tyAM paNa nIla jJAna viSe ullekha che, paNa tenI nirvikalpakatAne ullekha nathI, AthI te vikalpa vaDe te jJAna che eTaluM te siddha thaI zakaze, ethI e viSayamAM svasaMvedana pramANu banaze, paNa tenI nirvikalpatAmAM te pramANa nahIM bane, kAraNa ke-tadanurUpa vikalpa thayo ja nathI. . vaLI, vikalpanI siddhi paNa kaI rIte thaze? je svasaMvedana pratyakSathI thatI hoya te te- svasaMvedana pratyakSanuM prAmANya svarUpa padarzana mAtrathI che ? ke bIjA vikalpane utpanna karavAthI? "svarUpadarzanamAtrathI" kahe teprathama kahela doSa-kSaNakSaya ane svarga prApaNuzaktimAM prAmANyanI Apatti"--Avaze. bIjA vikalpane utpanna karavAthI "--e bIjo pakSa kahe - anavasthA depa Avaze, ane tethI svasaMvedana pratyakSanA prAmANyanI siddhi kaI rIte thaze, jethI karIne pakSanA aMzamAM bAdha Ave eTale ke "pramANarUpe saMmata sakala jJAna vyavasAyAtmaka che"--e amAre pakSa nibaMdha che. kAraNa ke nIladazanane tame vyavasAyazUnya siddha karI zakayA nathI. (50) tAdRkSasyeti vyavasAyavandhyasya / tasyeti nIlAdidarzanasya / tasyendriyajhAnetyAdi- "ndriyeLa parijinne pA taranattA caTUvAhi tatatatra manojJAna pravartate iti zlokastarkabhASAsUtraM cAtraiva- . For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ [1.. 7. pramANaM vyavasAyAtmakam / 'svaviSayAnantaraviSayasahakAriNA indriyajJAnena samanantarapratyayajanitaM manovijJAnam' / pratyakSamiti svasaMvedanam / Askandediti yathAsvarUpe / asyeti vikalpasya / tatraiveti vikalpe eva / (Ti. ) atraikadezenetyAdi / nIlAdIti nirvikalpakapratyakSasya / pakSIkRteti pakSo jJAnaM pratyakSaparokSarUpam , tasyaikadezasya pratyakSasya / tAdRkSasyeti vyavasAyavandhyamya / tasyeti nIlAdidarzanasya / tati nirvikalpakapratyakSe / indriyeti na hondriyANAM ghaTAdivatpratyakSaM bhavati / tasyeti mAnasasya / aindriyeNa parichinne rUpAdau tadanantaraM / yadrUpAdi tatastatra manojJAnaM pravartate / ' nApi turyeNetyAdi / taditi svasaMvedanam / anurUpeti nirvikalpakamidamiti / Aye pakSa iti / pratyakSaM svarUpaM darzayat kSaNakSayaM jJApayet / tadAkAropadarzanamAtreNa prAmANye kSaNikatvepi tasya prAmANyaprasaktiH / yadi pratyakSaM svarUpamupadarzayat pramANaM tadA mayA kSaNakSayiNaH paramANavo gRhItA ityasyApyAtmasvarUpopadarzanaM pramANatAM gacchet / tathA ca kSaNikatvAnumAne vaiphalyaM ca syAt / tathAhi yathA dAnapariNAmacittAnubhavaH svasaMvedanAdhyakSalakSaNastadgataM saddavyacetanAdikaM viSayIkaroti tathA svargaprApaNasAmarthyamapi tatsvarUpAvyatiriktatvAd viSayIkuryAditi bhAvArthaH / kSaNakSayajJAnAt svargaprAptiH syAjjantoH "kSaNikAH sarvasaMskArAH ityevaM vAsanA yakA / sa mArga iha vijJeyaH" iti vacanAt / bauddhAnAM mate'dhyakSeNa kSaNo gRhyate na tu tatkSayo vastuno niraMzatvenAbhinnaupi / na ca yanniraMzavastuprabhavaM jJAnaM tanniraMzagrAhi / pratyakSaprabhavavikalpasya tadbhAvAnupapattI vA hiMsA. viratidAnacittasvasaMvedanAdhyakSaprabhavanirNayena tadmahaNopapattenizcayaviSayIkRtasya cAnizcitarUpAntarA. bhAvAt / svargaprApaNasAmArthyAderapi tadgatasya nizcayAttatra vipratipattiH-'na svargoM nApi tatprAptihetuH kazcidbhAvaH' ityAdirUpA cArvAkAdenaM syAt / kintu svargaprApaNasAmarthyasya dAnacittAdamedAt vastu.. svarUpaprAhiNA ca svasaMvedanAdhyakSeNAnubhave sadganyacetanatvAdAviva vivAdAbhAvo bhavediti / kSaNa. kSayasvargaprApaNetyAdi / bauddhamate hi nolAdyarthapratya, nIlAdyarthamiva tadgataM.kSaNakSayamapi viSayI. karoti / paraM nIlAdyarthaviSaye tatpratyakSa anuspavikalpotpAdakatvAn bauddhaH pramANamipyate kSaNakSaye tu na tat pramANamanurUpavikalpotpAdakatvAbhAvAt / "yatraiva denAM tatraivAsya pramANatA' iti vacanAt / yatraiva viSaye enA kalpanAM janayettatraiva viSaye'sya pratyakSasya prAmANyamityarthaH / tathA svasaMvedanapratyakSaM bauddhamate svagataM kSaNakSayaM satvacetanatyAdi ca viSayIkurvadanurUpavikalpo. tpAdakatvAtsatvAdiviSaye pramANaM pratipAdyate, kSaNakSayaviSaye tyApramANam , tadanusArivikalpAjanakatvAt / tathA hiMsAviraticittaM dAnacittaM ca svargahetutvAdimA svargaprApaNasAmAzupetaM bauddhA manyante / tacca / hiMsAviratidAnacittasvasaMvedanapratyakSa svagatasaccetanatvAdikamiva svagatasvargaprApaNasAmAdikamapi gRhNAti, gRhItasya hi svasvarUpasya niraMzatvenAgRhItarUpAntarAbhAvAt / bauddhastatsvasaMvedanapratyakSaM saccetanatyAdau pramANaM manyate, svargaprApaNasAmarthyAdiviSaye svapramANam , tadviSaye vikalpAjananAt / evaM ca sati hi yadi svarUpopadarzanAdeva pramANamiSyate tadA kSaNakSayaviSayepi svargaprApaNasAmArthyAdiviSayepi ca tat pramANaM bhavet , svarUpopadarzanamAtrasya tatrApi sadbhAvAt / na ca bauddhaiH kSaNakSayAdivipaye tat pramANamiSyate / tataH svarUpopadarzanAdeveti pakSo'pi na yukta iti bhAvaH / For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ pramANaM vyavasAyAtmakam / / [2, 7 ' saMhRteti nirvikalpakajJAnAvasthAyAM bhAvi yannIlAdidarzanam / tatrApIti nirvikalpakasavikalpakavicAre / jJAnamAtreti nivikalpakasavikalpakavicArarahitaM jJAnamAtram / asyeti jJAno. llekhivikalpasya / tatraiveti jJAnamAtre / darzanasyeti svasaMvedanapratyakSasya / tataH saMvedanaprAmANyena 'nIlAdijJAnaM mamotpannaM' iti vikalpa eva siddho na tu nirvikalpakatvaM tasya, jAtyAdyullekharahitatayA nirdeSTumazakyatvAt / tannirvikalpakatva iti / svasaMvedanapratyakSasya nirvikalpakatve / tasyApIti svasaMvedanapratyakSasya / svarUpeti kSaNikanyopadarzanamAtrAt / tadeveti pUrvaprakAntaM kSaNakSayasvargaprApaNazaktyAdAvityAdi / vikalpAntareti vikalpAntarasyApi kathaM siddhiH ? svarUpoparzanamAtrAttadeva dUSaNam, vikalpAntaropajananAdanavasthA'nayA dizA bhAvanIyam / yata iti prAmANyasiddheH / teneti svasaMvedanena / 64 atha yanna nirvikalpakaM tannaiva vikalpena sahotpadyate, yathA-vikalpo vikalpAntareNa / vikalpenApi sahotpadyate ca pratyakSam / na cedaM na sipedha sAdhanam , gandharvavikalpadazAyAmapi goH sAkSAtkaraNAt / anyathA samayAntare tasmaraNAnutpattiprasaGgAt-ityanumAnavAdhitaH pakSakadeza iti cet / tadapi kavalitaM kAlena, kAlAntare smaraNasadbhAvAd vyavasAyAtmakasyaiva pratyakSasya prasiddhenirvikalpakasya saMskArakAraNatvavirodhAt ,, kSaNikatvAdivat / $ 4 bauddha- je nirvikalpaka na hoya te vikalpa sAthe utpanna thAya, jemakeeka vikalpa bIjA vikalpa sAthe utpanna thato nathI, ane pratyakSa te vikapanI sAthe paNa utpanna thAya che, mATe te vikalparUpa nahIM paNa nirvikalapaka hovuM joIe. A hetu asiddha nathI. kAraNa ke-avikalapa dazAmAM paNa gAyanuM pratyakSa thAya che. arthAta jyAre manamAM azvavikapa cAlatuM hoya te vakhate paNa . indriya vaDe gAyane sAkSAtkAra thAya che. je azvavikapAvasthAmAM gAyanuM pratyakSa na mAne te kAlAntaramAM gemaraNanI utpatti thaI zakaze nahIM arthAt gemaraNa ghaTaze nahIM. A pramANe ukta anumAnathI pramANarUpa jJAnanA vyavasAya svabhAvanA sAdhaka anumAnanA pakSamAM eka aMzamAM bAdha che. kAraNa ke- "gapratyakSa " e nivikalpaka hoI vyavasAyAtmaka nathI, chatAM pramANa te che ja. jena- tamAruM A kathana kALane kaLIo ja banI gayuM-nAza pAmyuM, kAraNa ke-kAlAntaramAM gAyanuM smaraNa thatuM hovAthI tenuM pratyakSa vyavasAyAtmaka ja hovuM joIe. kAraNa ke- kSaNikatvAdinA pratyakSanI jema nirvikapaka pratyakSa saMskArajanaka banI ja na zake. arthAta nIlAbhinna kSaNikanuM nivikapaka pratyakSa chatAM jema te saMskArajanaka nathI banatuM, tema viSayaka nirvikapaka pratyakSa paNa saMskArane utpanna karaze nahIM. paraMtu tamArA ja kahevA pramANe gedana pachI samRti te thAya che, ane samRti saMskAra vinA saMbha nahIM, tethI tene vyavasAyAtmaka ja mAnavuM joIe. For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ 1. 7. ] pramANalakSaNam / (pa0 na cedaM na sipedha sAdhanamiti / nAsiddham / gandharvavikalpadazAyAmiti azvavikalpAvasthAyAm / kSaNikatvAdivaditi kSaNikatvAdAviva / saptamyarthe vat / yathA kSaNikatvAdiviSayenirvikalpakatvAt jJAnaM na saMskAraM janayati evaM goviSaye'pi na janayedityarthaH / __ (Ti.) atha yannetyAdi / pratyakSeNa pakSAMzasya vAdhe'siddhe paroktaM tadbAdhakAnumAnamAzazaGkaya pariharatyAcAryaH / anumAnaM cedam-pratyakSa nirvikalpaka m-vyavasAyavandhyamityarthaH, vikalpaiH sahotpadyamAnatvAt tato yannirvikalpakamityAdi vyatirekavyAptiH / yaditi pratyakSaM nirvikalpam , vikalpeNa sahotpAdAt / idamiti vikalpena sahotpadyamAnatvAdityAdi lakSaNam / na sipeti asiddhamiti' / gadharveti turagaH / sAkSAtkaraNAditi nirvikalpakapratyakSeNa niSTakanAt / anyathetti sAkSAtkaraNavyatireke / tatsmaraNeti gosmRtyanutpAdaprasaktaH / kSaNikatveti kSaNikatvAdAviva saptamyarthe vati-yathA kSaNikatvAdiviSaye nirvikalpakatvAd jJAnaM na saMskAraM janayati evaM govipayapi na janayedityarthaH / athAbhyAsaprakaraNabuddhipATavArthitvebhyo nirvikalpakAdapi pratyakSAd gaMvAdaM. saMskAraH smaraNaM ca samagasta, na tu kSaNakSayAdau, tadabhAvAditi cet / tadapyapIyaH, bhUyodarzanalakSaNasyAbhyAsasya kSaNakSayAdAvakSodIyasaH sadbhAvAt / punaH punarvikalpo. pAdarUpasya cAbhyAsasya paraM pratyasiddha vAt , tatraiva vivAdAt / kSaNabhidelimabhAvAbhidhAnavelAyAM kSaNikaprakaraNasthApi bhAvAt / buddhipATavastha kSaNika bAdau nIlAdau ca samAnatvAt, ta pratyakSasya niraMzatvena kakSIkArAt , anyathA viruddhadharmAdhyAsana tasya bhedApatteH / arthitvasyApi jijJAsitatvalAkSaNasya kSaNikavAdinaH kSaNikatve sutarAM sadbhAvAd * nIlAdivat / abhilapitatvarUpasya tu tasya vyavasAyajananaM pratyanimittatvAt . anabhilapite'pi vastuni kasyApi vyavasAyasaMbhavAt / tato nA'naMzavastuvAdinaH kvacideva smaraNaM samagata / tathA ca--yada vyavasAyazUnya jJAnaM na tat smRtihetuH / yathA kSaNikatvAdidarzanam / tathA cA'zvavikalpakAle godarzanamiti prasaGgaH / tathA ca tatsmRtiheturna syAd / bhavati ca punarvika payatastadanusmaraNam / tasmAt tad vyavasAyAtmakamiti prasaGgaviparyayaH / evaM ca smaraNAt tasya vyavasA. yAtmakasyaiva siddheryavasAyasya ca vyavasAyAntaraNa samAnakAlatvAbhAvAda vika penApi sahotpadyamAnatvAditi heturasidrivandhakIsambandhabAdhita iti siddham / , bauddha abhyAsa, prakaraNa, buddhinI paTutA, ane arthitva jevAM kAraNanA sahakArane laIne nirvikapaka pratyakSathI paNa gavAdi padArtha viSe saMsakAra ane kamaraNa aMgata thaI zake che, paraMtu kSaNakSayAdinA pratyakSamAM abhyAsAdika sahakArI kAraNe na hovAthI saMskAra ke kamaraNane avakAza maLatuM nathI. 1 miti na mu / 2 nIlAdI mupaa| For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ zabdArthasaMyandhavicAraH / [2, 7, - jena- tamAruM A kathana tucha che, kAraNa ke- bhUyAdarzana rUpa abhyAsa te kSaNakSayAdimAM vizeSe karIne che ja, kAraNa ke-nIlamAM bhUdana hoya te dabhinna svabhAvamUta kSaNakSayanuM bhUAdana paNa haMphaya ja. ' ane punaH punaH vikatpAdakarUpa abhyAsa te jenene asiddha che, kAraNa ke enI vikatpiAdakatAmAM ja vivAda che. eTale ke-vikatpatti thAya ja e amAre mate Avazyaka nathI. kSaNamAM vinadhara svabhAvavALA padArthanA kathana samaye kSaNika viSenA prakaraNane paNa sAva che ja, arthAnuM prakaraNano abhAva na hovAthI prakaraNarUpa sahakArI che ja. buddhipATava-buddhinI paTutA kSaNikatvAdi ane nIlAdimAM samAna ja che, kAraNa ketamoe nIlAdi pratyakSane niraMza svIkArela che. je niraMza na svIkAre te nIlane viSe patA ane kSaNakSayane viSe apaTutA ema be virodhI dhamaeN mAnavA jatAM nIla ane kSaNakSayamAM abheda nahIM paNa bheda thaI jaze. arthiva paNa jijJAsitatva ane abhilapitatvarUpa ema be prakAre che. temAM kSaNikavAdIonA matamAM kSaNikatAmAM paNa jijJAsita rUpa arthiva nIlAdinI jema sutarAM vidyamAna che, ane abhilavita rUpa arthitva te vyavasAyajananamAM kAraNarUpa che nahIM, kAraNa ke-analipita padArthamAM paNa keTalAka puruSane vyavasAya thAya che. A prakAre niraMzavastuvAdIne mane koI paNa eka ja aMzamAM smaraNa saMgata thaze nahIM. ane te rIte je jJAna vyavasAya rahita hoya te kSaNikAdi dazananI jema mRtinuM hetu nathI ane azvavikalapakAle thatuM gadarzana paNa tamAre mate tevuM ja che, arthAta vyavasAyanya che, tethI te gadazana kamRtinuM kAraNa na bane, A prasaMga che. paraMtu vikalpa karanArane te darzananuM anusmaraNa te thAya ja che, mATe gadarzana vyavasAyAtmaka ja che-A prasaMgaviparyaya thayo. ane A rIte maraNa thatuM hovAthI gadazana vyavasAyAtmaka ja siddha thAya che. ane eka vyavasAya-nizcaya bIjA vyavasAya sAthe eka samaye kadI paNa hete nathI mATe "vikalpa sAthe utpanna thatuM hovAthI tamAre e hetu asiddhatA depathI bAdhita che e siddha thayuM. (pa.)tadabhAvAditi cediti abhyAsaprakaraNabuddhipATavArthitvebhyo'bhAvAt / paraMpratItimA prti| tatpratyakSasyeti nirvikalpakasya / kvacideva smaraNaM samagateti / nIlAdAvevAMze, na tu kssnniktvaado| yada vyavasAyazUnyamityAdi avavikalpakAle gAdarzanaM na smRtiheturvyavasAyazunyatvAt / prasaGgaviparyaya iti / yat smRtihetustad vyavasAyAtmakaM smRtihetuzcAzvavikalpakAle godarzanamiti / atra ca 'prasaGgaviparyayAnumAne vyAptigrahaH 'prAguktaprasaGgAdeva / ' (Ti.)tadabhAvAditi abhyAsaprakaraNAdyabhAvAt / akSodIyasa iti bahutarasya / paramita jaina prti| tatraivati vikalpotpAdakatve / buddhipATavasyeti / co'pyarthe / yAdRg buddhipATavaM nirvikalpake, kSaNikasvepi tAhageva, ubhayorapi niraMzatvAt / tatpratyakSasyeti nIlapratyakSasya / anyatheti saaNshtvaahokaare| tasyeti nIlapratyakSasya / arthitvasyeti / arthitvaM dvividham jijJAsitatvalakSaNam, abhilapitatvalakSaNaM ca / tasyeti athitvasya / animitteti nimittani cayAbhAvAt / yadvyavasAyeti / 1 1 4. 2mH DhA For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ 2. 7 ] pramANa vyavasAyAtmakam / azvavikalpakAle godarzana na smRtihetuH, vyavasAyazUnyatvAt / prasaGga iti pareSTenAniSTApAdanaM prasaGgaH / tathA ceti tasmAdevaM sati / taditi godarzanam / tadanusmaraNamiti godarzanasmaraNam / tadvyavasAyeti godarzanavyavasAyasvabhAvam / tadvipayarya iti pAThe prasaGgaviparyayaH / azvavikalpakAlotpanna godarzanaM na smRtiheturityatra prasaGgAnumAne pakSaH, vyavasAzasyajJAnatvAditi hetu| yadvayavasAya0 ityanvaya. vyAptidRSTAntaH / tasyeti godarzanasya / 65 atha na vyavasAyasvabhAvatvena samAropaparipanthitva-pramANatvahetvoAptirapA'pAdi, tadabhAve'pi vyavasAyajanakatvamAtreNa tayoH kvacidbhAvAvirodhAt / anumAnaM hi vyavasAyasvabhAvaM sat samAropaparipanthi, pramANaM ca / pratyakSaM tu vyavasAyajanakamiti ko virodhaH / iti cet / iha tAvat pramANatvahetoAptirupadazyate--pramANaM khalvavisaMvAdakamavAdipuH saugatAH / avisaMvAdakatvaM cArthaprApakatvena vyAptam / arthAprApakasyAvisaMvAditvAbhAvAd nirviSayajJAnavat / tadapi pravartakatvena vyApi, apravartakasyArthAprApakatvAt / tadvadeva / tadapi vipayopadarzakatvena byAnaze, svavipayamupadarzayataH pravartakatvavyavahAraviSayatvasiddheH / na hi purupaM haste gRhItvA jJAnaM pravartayati, svavipayaM tUpadarzayat pravatakamucyate'rthaprApakaM ceti / / $ 5 bauddha--'samArodiffdhava ane "mAnava' e bane hetunI vyavasAyavamatva sAdhya sAthe vyApti yuktiyukta nathI, kAraNa ke-vyavasAyasvabhAvatvanA abhAvamAM paNa kaI sthaLe mAtra vyavasAyajanakavarUpa sAdhya sAthe paNa uparokta banne hetuo hoya che. arthAta kavacit evuM bane che ke-je svayaM vyavasAyAtmaka na hoya te paNa samAropano virodhI ane pramANu bane che. jema ke- anumAna evuM che je vyavasAyAtmaka che, ane te samApaparipathI ane pramANa paNa che, paraMtu pratyakSa evuM che je svayaM vyavasAyAtmaka nathI chatAM vyavasAyajanaka che, ane mAro papanthI ane pramANa paNa che arthAta pratyakSamAM vyavasAyajanaka sAdhya sAthe samAropaparipatthitva ane pramANa hetune vyApta mAnavAmAM kaze virodha nathI. arthAta e bane hetuo vyavasAyasvabhAvatva sAthe ja vyApta nathI, paNa vyavasAyajanakatva sAthe paNa vyApta che. jaina-ahIM baddha mata pramANe prathama pramANatva hetunI vyApti viSe vicAra karIe chIe-pramANa avisaMvAdaka che ema saugatA kahe che. ane avisaMvAdakatva arthaprApakatva sAthe vyApta che, eTale ke je artha prApaka hoya te avisaMvAdI hoya kAraNa ke je jJAna artha prApaka nathI te avisaMvAdI paNa hotuM nathI, je maka-nirvipayajJAna. ane arthaprApakava paNa pravartaka sAthe vyAsa che, kAraNa ke-apravakajJAna niviSaya jJAnanI jema arthanuM prApaka hatuM nathI, vaLI pravartakatva paNa vipapadarzakatva sAthe vyApta che, kAraNa ke- svaviSayane 1 32pANI muvt For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ pramANaM vyavasAyAtmakam / jaNAvanAra jJAnamAM pravartakavarUpa vyavahAranI siddhi che. arthAt svaviSaya jaNAvanAra jJAnamAM ja A jJAna pravartaka che evo vyavahAra thAya che. kAraNa ke-jJAna puruSane hAthathI pakaDIne pravRtti karAvatuM nathI, paNa svaviSayane dekhADatuM hoIne ja pravartaka ane arthaprApaka kahevAya che. ___ (50) atha na khalu pratyakSasya vyavasAyasvabhAvateti kRtvA samAropaparipanthitvaM pramANatvaM c| kintu vyavasAyajanakametaditi tasya tatsvarUpatvamityuktoM ko nAmAtra virodha iti cediti parAzaGkAyAmAha sUriH-iha tAvadityAdi / tadvadeveti nirviSayajJAnavadeva / (Ti.) tadabhAve'pIti vyavasAyasvabhAvatyAbhAvepi / tayoriti samAropaparipanthitvapramANa* tvahetvoH sandigdhAnekAntikaM pramANatvam / avisaMvAdetyAdi / yathA buddhipATavena paramANudvayaM pazyati tathA kSaNakSayaM kiM na pazyati, buddhipATavasya tatrApi vidyamAnatvAt ! yadi ca taM na pazyati pratyakSam, tarhi pratyakSasya niraMzatA virudhyati, ekasya vastunaH paramANurUpaM dRzyaM kSaNakSayitvaM cAdRzya iti viruddhau dhauM / tadapIti arthaprApakatvam / tadvadeveti nirviSayajJAnavadeva / tadapIti pravartakatvam / tatredaM carcyate-kiM darzanasya vyavasAyotpattau satyAM viSayopadarzakatvaM saMjAyeta, samutpannamAtrasyaiva vA saMbhavet ? prAcikavikalpe, vikalpakAle darzanasyaiva vinAzAt kva nAma viSayopadarzakatvaM vyavatiSTeta : dvitIyakalpanAyAM punaH--kimanena kRtakSauranakSatraparIkSAprAyeNa pazcAtprollasatA nIlAdivikalpenA'pekSitena kartavyam , tamantareNApi viSayopadarzakatvasya siddhatvAt ? tathA ca "yatraiva janayedenAM tatraivAsya pramANatA" iti rAddhAntavirodhaH, vyavasAyaM vinaiva vipayopadarzakatvasadbhAve prAmANyasyApi taM vinaiva bhAvAt , tanmAtranimittatvAt tasya / kathaM caivaM kSaNakSayasvargaprApaNazaktyAdAvapi darzanasya vipayopadarzakatvaM na prasajyate / baddhonI A prakAranI je vyakti che, tenI have carcA karIe-vyavasAyavikalpa-nizcayanI utpatti thayA pachI darzana vipapadazaka bane che ke darzana utpanna thatAMveMta ja viSayo padarzaka bane che ? prathama kalapanA te yogya nathI kAraNa ke- kSaNika svabhAvavALA dazanane vikapipattikALamAM nAza thaI jAya che, te viSayopadazakatva kyAM raheze ? darzana utapanna thatAM ja viSayopadezaka bane che, evI bIjI kalpanA svIkAro te-muMDana karAvyA pachI nakSatra kaI pUchatuM nathI tevI rIte vipapadazakatArUpa kArya siddha thaI gayA pachI utpanna thanAra nIlAdi vikapanI te viSapadarzakatAmAM zA mATe apekSA rAkhe? arthAt apekSA nathI ja , te pachI "je viSayamAM darzana vikalpane utpanna kare temAM ja darzananI 'pramANutA che' e tamArA siddhAMtamAM virodha Avaze, kAraNa ke-vyavasAtpattivikalpatti vinA ja viSayo padakatAne sAva darzanamAM che, eTale prAmANyo paNa sAva vipatti vinA ja thaI jaze, kAraNa ke-dazananuM prAmANya viSayopa For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ 1.7.] pramANaM vyavasAyAtmakam / darzakatAne lIdhe che, ane viSayapadarzakatA te darzananI utpatti thatAM ja tame mAnI che. ane jo Ama hoya te-kSaNakSaya ane svarga prApaNuzakti AdimAM paNa darzananI viSapadazakatA siddha kema nahIM thAya ? arthAt siddha thaze. (pa.) vyavasAyotpattAviti vikalpotpattau / yatraivetyAdi zlokAddha grandhe'sti aparAddha gurumukhAdvikhyate-"abhyAsapATavApattitAratamyAdibhedataH / ' yatraiva ca enAM kalpanAm asya nirvikalpakadarzanasya / vyavasAyaM vinaivetyAdi / atra pAtanikA-nanyasmAbhiH pramANatetyuktama , bhavAMca viSayopadarzakatvaM vyavasthApayatIti ko'yaM nyAya ityevaMrUpA / (Ti.) tatredamityAdi / darzanasyeti nirvikalpakapratyakSasya / vyavasAyeti vikalpotpattau / tamantareNeti nIlAdivikalpaM vinA / yatraivetyAdi / "abhyAsapATavAsattitAratamyAdibhedataH / " iti pUrvArdham / enAmiti saMvRti vikalpam / yaduktaM "anirUpitatattvArthA pratItiH saMvRtirmatA" / asyeti nirvikalpakasya / tamiti vikalpam / tanmAtreti vipayopadarzakatvamAtrahetutvAt / tasyeti prAmANyasya / ___ athAdhyavasAnaparyavasAno vyApAro darzanasya-ityavyavasAyavyApAravata evAsya viSayopadarzakatvamavatiSTate, na punastamantareNeti cet / tadapyalpam, nirvikalpakakAryatvena vyavasAyasya tato bhinnakAlatvAt tena tasya vyApAravatvAnupapatteH / astu vaitat / tathApi tavyApArabhUto'sau vyavasAyo darzanagocarasyopadarzakaH, anupadarzako vA syAt ? yadyupadarzakaH, tadA sa eva tatra pravartakaH prApakazca syAt / tato'pi saMvAdakatvAt pramANam, na punastatkAraNIbhUyamAbhejAnaM darzanam / athAnupadarzakaHH kathaM darzanaM tajjananAt svavipayopadarzakam , atiprasaGgAt , saMzayaviparyayakAraNasyApi tasya svaviSayopadarzakatvApatteH ? darzanaviSayasAmAnyavyavasAyitvAd vikalpasya tajjanakaM darzanaM svaviSayopadarzakam, netaraditi cet / tadazasyam, darzanavipayasAmAnyasyAnyA'pohalakSajasyAvastutvAt, tadviSayavyavasAyajanakasya vastUpadarzakatvavirodhAt / bauddha-darzanano vyApAra adhyavasAya sudhI che, mATe adhyavasAyarUpa vyApAravALuM ja darzana viSapadazaka che, paraMtu adhyavasAyAtmaka vyApAra vinAnuM dazana viSapadazaka nathI. jaina-A barAbara nathI. kAraNa ke-adhyavasAya-vyavasAya-vikapa e nirvika95kanA kAyarUpa hovAthI nirvikalapakathI bhinnakAlIna che, mATe nirvikalapakane vyavasAya vaDe vyApAravALuM kahI zakAya nahIM. athavA ema hoya te paNa e dazananA vyApArarUpa vyavasAya. darzananA viSayane upadezaka che ke anupadazaka che ? je upadezaka hoya te vyavasAya ja dazanaviSayamAM pravartaka ane prApaka thaze, ane e rIte saMvAdaka hovAthI vyavasAya ja "pramANu thaze. paraMtu vyavasAyanA kAraNarUpa dazane te pramANa nahIM thAya. anupadazaka hoya te-vikalapane 1 tadatyalam-mupA. For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ 60 pramANaM vyavasAyAtmakam / [ 1. 7. utpanna karavAthI dazana svaviSayopadaka kaI rIte thaI zakaze? kAraNa ke-saMzaya ane viparyayanA kAraNarUpa je dazana che, temAM paNa svaviSayo padarzakatAnI ApattirUpa atiprasaMga Avaze. kAraNa ke-dazanajanya vikalpa e viSapadarzaka na hoya chatAM dazana sthaviSapadazaka banatuM hoya te saMzayAdijJAnanuM janaka darzana paNa svaviSaye dazaka banI jaze, ane pramANu thaI jaze. bauddha-darzanano viSaya banela vastunA sAmAnya vyavasAya vikalpa kare che, tethI tevA vikalpanuM janaka darzana svaviSayopadarzaka kahevAya paNa tethI anyathA hoya te nahIM. eTale ke-je dazane e prakArano vikalpa utpanna karyo na hoya te svaviSayopadarzaka bane nahIM. arthAta saMzayajanakadazana te prakArano vikalpa karatuM nathI paNa saMzayajJAna pedA karatuM hoI svaviSayo padarzaka kahevAya nahIM. jainatamAruM A kathana prazasya nathI, kAraNa ke-dazanaviSayanuM sAmAnya e anyApoha-vyAvRttirUpa hovAthI avastu che, mATe sAmAnyane viSaya karanAra vikalpanuM utpAdaka dazana vastunuM upadezaka banI zakaze nahIM. kAraNa ke teNe avastune viSaya karanAra vikalpane utpanna karyo che. (50) tata iti darzanAt / teneti vyavasAyena / tasyeti nirvikalpakasya / tatkAraNI. bhUyamiti tatkAraNatvam / AmejAnamiti prAptam / tasyeti darzanasya / svavipayopadarzakatvApatteriti / 'saMzayitasthANupuruSatvalakSaNaH svaviSayaH / darzanaviSayasAmAnyavyavasAyitvAditi / darzanaviSayasAmAnya vyavasyatItyevaMzIlaM tasya' bhAvastasmAt / tajjanakamiti vikalpajanakam / (Ti.) asyeti diinsy| tamiti adhyavasAyam / teneti nirvikalpakena / tasyeti vyavasAyasya / tadvayApAreti darzanavyApArasvarUpaH / sa paveti vyavasAyaH / tatreti darzane / tatkAraNIti vikalpasya kAraNabhAvaM bhajamAnam / raMzayetyAdi / tasyeti nirvikalpakasya / darzanavipayeti darzanasya yo'sau viSayastasya yatsAmAnyaM tatra vartitvAt / tajjanakamiti vyavasAyotpAdakam / darzaneti darzanasya viSayo ghaTAdisvalakSaNaM tasya yatsAmAnyaM tasya / tadviSayeti sAmAnyagocaravikalpotpAdakasya darzanasya / . atha dRzya vikalpyayorekIkaraNAd vastUpadarzaka eva vyavasAya iti cet / nanvekIkaraNamekarUpatApAdanam, ekatvAdhyavasAyo vA ! prAci pakSe, anyatarasyaiva satattvaM syAt / dvitIye tu, upacaritamevAnayoraikyam / tathA ca kathamepa vyavasAyo vipayopadarzakaH syAt ? na hi SaNDaH kuNDonItvenopacarito'pi payasA pAtrI pUrayati / kiJca, tadekatvAdhyavasAyo darzanena, vikalpena, jJAnAntareNa vA bhavet ? nAyena, darzanazrotriyasyAdhyavasAyazvapAkasaMsparzAsaMbhavAt / na ca tasya vikalpya vipayatAmeti / na dvitIyena, vikalpakauNapasya dRzyadAzarathiM gocarayitumaparyAptatvAt / nApi tRtIyena, nirvikalpakasavikalpakavikalpayugalAnatikrameNa dRdayavikalpyadvayaviSaya1 pala la / 2 NaH vi la / 3 tasyA la / For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ 61 2. 7. ] pramANa vyavasAyAtmakam / tvavirodhAt / na ca tadubhayAgocaraM jJAnaM tadubhayaikyamAkalayituM kauzalamAlambate / tathAhi-yad yad na gocarayati, na tat tadaikyamAkalayitu kuzalam / yathA-kalazajJAnaM vRkSatvazizapAtvayoH / tathA ca prakRtamiti / tanna vyavasAyajananAt pratyakSasya prAmA. NyamupapAdakam / bauddhadRzya-vastu, ane vikalpya-avastu, e baMnenuM ekIkaraNa karavAthI vyavasAya vastune upadezaka banI ja zake che. jaina-A ekIkaraNa eTale ekarUpatApAdana arthAt bannenI ekarUpatA karI devI te che ke ekatvavyavasAyarUpa, arthAt banene eka jANavA e che ? ekIkaraNa eTale ekarUpatApAdana hoya to-bemAMthI koI ekanuM ja svarUpa raheze paraMtu bIjAnuM nahIM rahe. ekIkaraNa eTale ekavAdhyavasAya hoya to-dazya ane vikaSyanuM akya upacarita-upacAravALuM thayuM, te ekatvAdhyavasAya, e viSayopadarzaka kaI rIte thaze ? kAraNa ke-gAya tarIke upacAra karavA mAtrathI sAMDha kAMI dUdhanuM vAsaNa bharI deto nathI. vaLI, dazya ane vikalayanA ekatvane adhyavasAya darzanathI thAya che ke vikapathI ke kaI bIjA jJAnathI thAya che ? darzanathI to thAya nahIM, kAraNa kedazanarUpa zrotriya-vaidika brAhmaNa adhyavasAya35 cAMDALane sparza kare e saMbhava ja nathI, kAraNa--ke--dazane nirvikalpa hAI kadI adhyavasAyarUpa hatuM ja nathI, ane te vikane viSaya paNa karatuM nathI. ane je viSaya na kare te dazya ane vikarNane ekatvAdhyavasAye darzana kevI rIte kare ? vikalpathI paNa ekavAdhyavasAya thAya nahIM, kAraNa ke-vikalparUpa rAkSasa dazyarUpa rAmane kabaje karavAviSaya karavAmAM asamartha che, te ekavAdhyavasAya kevI rIte thAya ? jJAnAntarathI paNa ekatvAdhyavasAya thAya nahIM, kAraNa ke-e jJAnAntarane nivi5 mAnavAmAM Ave ke savikalpa mAnavAmAM Ave te paNa te darya ane vika9ya e bannene to viSaya karI zake ja nahIM, ane bannene viSaya karyA vinA ekatvAdhyavasAya saMbhavaze ja nahIM. te mATe anumAna prayoga A pramANe che-je jJAna je padArthane viSaya karatuM nathI te jJAna te padArthanuM aikya karavAmAM kuzaLa-samartha hotuM nathI, jemake-ghaTajJAna e vRkSa ane zizapAne vipaya karatuM nathI, tethI vRkSa ane zizapAnuM ekatra karavAne samartha paNa nathI, e ja rIte dazya ane vidhyane viSaya nahi karanAruM jJAna paNa dazya ane vikayane ekatvAdhyavasAya karavA samartha nathI. A prakAre vyavasAyajanaka hovAthI pratyakSamAM prAmANya yukitapUrvaka siddha thaI zakatuM nathI. . (1) ravinag(vAgha)oriti Tanazipa vivaravaviSayoH nirvikalpakasavikalpakayugalAnatikrameNetyAdi / 'yaddhi jJAnAntaraM parikalpyate tannivikalpakaM vA bhaviSyati savikalpakaM vA bhaviSyati / etad yugalaM nAtikAmati / nirvikalpakaM cet , dRzyaM viSayaH / savikalpakaM cet , tarhi vikalpyaM viSayaH / 1 dizA ! For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ pramANa vyavasAyAtmakam / [ 1. 7. (Ti.) anyatarasyeti dvayormadhyAdekasya / satattvamiti svarUpaM na dvitIyasya virodhAt / eSa iti upacaritaikatvAdhyavasAyaH / kiJca tadeketi tayoH dRzyavikalpyayorekIkaraNam / na ca tasyeti darzanasya / vikalpyamiti vastu / tadubhayeti tat dRzya vikalpyobhayamagocaro'. viSayo yasya / tthaahiityaadi| yaditi jJAnaM karta / yaditi vastu / kathaM caitat kSaNakSayasvargamApaNazaktyAdAvapyanurupaM vika-paM kadAcida notpApAdayati ? svavikalpavAsanAvalasamujjRmbhamANAkSaNikatvAdisamAropAnupravezAditi cet / tadapezalan , nIlAdAvapi tadviparItasamAropaprasakteH / kathamanyathA virudharmAcyAsAta taddarzanabhedo na bhavet ! na dhanaMza darzanaM kvacit samAropAkrAntaM. kvacinneti vaktuM yuktam / atha tattavyAvRttivazAdanaMzasyApi darzanasya tathA parikalpanAdadopaH, samAropAkrAntebhyo hi vyAvRttamasAropAkrAntam , asamAropAkrAntebhyastu vyAvRttaM samAropAkrAntaM taducyata iti / tadapyasUpapAdam , yato vyAvRttirapi vastvaMza kaJcidAzritya kalpyeta, anyathA vA ? anyathA cet , citrabhAnurapyacandravyAvRttikalpanayA candratAmAdriyeta / vastvaMzAzrayaNapakSe tu siddho viruddhdhrmaadhyaasH| tathAhi-tInaM ka svabhA vena samAropAkrAntebhyo vyAvartiSTa, na tenaivA'samAropAkrAntebhyo'pi, yena cA'mIbhyo vyAvartata, na tenaiva tebhyo'pi. tayoIyorapi vyAvRttayorai kyApatteH / yadi punaH svabhAvabhedo'pi vastuno'tatsvabhAvavyAvRttyA kalpita eveti patam, tadA kalpitasvabhAvAntarakalpanAyAmanavasthA sthemAnamAsti nuvIta / tato na vyasAyajananAdasya prAmANyamanuguNam, kintu vyavasAyasvabhAvatvAdeva / evaM prAmANyasahasra samAropaparipanthitvamapi vAcyam ||7|| vaLI, e nirvikalpakajJAna kSaNakSaya ane svarga prApaNuzaktimAM paNa koI vakhata anurUpa vikalapane zA mATe utpanna karatuM nathI ? bauddha-kSaNikAdi viSe anAdikAlIna vAsanAnA baLathI utpanna thanAra A akSaNikAdirUpa che e samArepa-brAnti thaI javAne kAraNe kSaNakSaya ane svarga prApaNuzakti viSe nirvikalpajJAna anurUpa vikalpa utpanna karI zatu nathI. - jaina-A yogya nathI, kAraNa ke-kSaNikatvathI abhinna evA nIlAdinA darzanamAM paNa nIlAdi viSe viparIta samAropa-brAntajJAnane prasaMga Avaze, ane ema na mAne te-eTale ke-nIlAdimAM samAropa nathI ane kSaNakSayAdimAM samApa che, ema mAne to viruddhadharmane adhyAsa thavAthI darzanamAM bheda kema nahIM thAya ? arthAt samAropa vinAnuM ane samAropavALuM ema be dazana mAnavAM paDaze, kAraNa ke-niraMza--akhaMDa nIlAdidana koI eka viSayamAM samArepathI AkAnta ane bIjA koI viSayamAM samAropathI anAkAMta che, ema kahevuM te te yukta nathI. For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ 2. =. ] samAropalakSaNam / bauddha-dana niraMza hovA chatAM temAM te te vyAvRttinA baLathI te te prakAranI kalpanA karavAmAM AvatI hoI temAM kaMI doSa nathI, kAraNa ke eka ja darzana samAropakAntathI vyAvRtta hovAthI amArapAkAnta kahevAya che. ane asamAropakAntathI vyAvRtta hovAthI samArapAkAnta kahevAya che. Ama vyAvRttinA bhedane kAraNe niraMzadanamAM samAropa ane asamAropa ghaTI zake che. jaina-A ghaTanA paNa yuktiyukta nathI, kAraNa ke vyAvRttibheda paNa koI vastunA aMzanI apekSA rAkhIne che ke apekSA vinA che? vyAvRtti je vavaMzanI apekSA rAkhatI na hoya to-arcandrathI vyAvRtta citrabhAnu-agni candratAne pAmaze arthAtu te agni paNa candra kahevAze. ane je vastunA aMzanI apekSA hoya te viruddha dharmano Azaya dho. te A pramANe--nIlAdidarzana je svabhAva dvArA samArapAkrAnta vastunA aMzathI vyAvRtta che, te ja svabhAva dvArA asamAropAkAnta vastunA aMzathI vyAvRtta nathI, ane je svarUpe amAro pAkAnta vastunA aMzathI vyAvRtta che, te ja svarUpe samArapAkAnta vastunA aMzathI vyAvRtta nathI. kAraNa ke eka ja svabhAva vaDe vyAvRtti mAnavAmAM Ave te-te banne vyAvRtta vastuo eka banI jaze. vaLI vastunA svabhAvabhedane paNa atasvabhAvarUpa vyAvRttine kAraNe kalpita ja mAnavAmAM Ave to-A prakAre kalipata svabhAvAntaranI kalpanAmAM anavasthA Avaze. A prakAre vyavasAyane utpanna karavAthI nirvikalpaka pratyakSamAM prAmANya che ema kahevuM yevya nathI, paraMtu vyavasAyasvabhAvAtmaka hovAthI ja pratyakSamAM prAmANya che ema kahevuM, e yuktisaMgata che. A ja pramANe prAmANyanA sahacara "samAre paparipasthitva ne kAraNe paNa pratyakSa pramANane vyavasAya svabhAvarUpa kahevuM joIe. | 7 | __(10) svavikalpavAsanAvalasamujjRmbhamANetyAdi / 'madIyeyaM yoSid' 'ahamenAmudakSyAmi' 'ahamenAmupabhokSye' ityAdi / tathA parikalpanAditi sAMzatvaparikalpanAt / / 7 / (Ti.)kathaM caitaditi nirvikalpakam / svavikalpeti svavikalpArthamanAdyavidyAbalenollasamAno yo'kSaNikavAdisamAropo bhrAntijJAna tasyAnupravezAt / nIlAdAvapIti nirvikalpakadarzane'pi / tadviparIteti nIlAdidarzanAdviparIto vikalpastasya / kathamanyatheti nIlAdau kSaNakSayAdau cetsamAropAnupravezo na tulyaH / tadarzaneti nIlAdidarzanam / atha tattadvayAvRttIti anyApohasAmarthyAt / tatheti bhedaparikalpanAt / adopa iti bhedasya / vastvaMzamiti darzanam / tato na vyavasAyeti vikalpotpAdakatvAt / atyeti nirvikalpakapratyakSasya // 7 // samAropaparipanthitvAdityuktamiti samAropaM prarUpayanti atasmi~stadadhyavasAyaH samAropaH / / 8 / / atatprakAre padArthe tatprakAratAnirNayaH samAropa ityarthaH / / 8 / / pUrvasUtramAM "samAropanuM vidhI ema kahevAmAM AvyuM che eTale "samApanuM have nirUpaNa kare che atatamAM tatrakArane adhyavasAya te "samApa che. 18 For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ 64 viparyayanirUpaNam / 1. 9-11. te prakAranuM je na hoya temAM te prakArano nirNaya karavo te samApa upAya cha // 8 // athainaM gakArataH prakaTayanti sa viparyayasaMzayAnadhyavasAyabhedAt dhA // 9 // uttAnArthamadaH // 9 // samArepanA prakAranuM prakaTane- samArepanA traNa bheda che-1 viparyaya, 2 saMzaya ane 3 anadhyavasAya 9. yA sUtrano ma 258 cha. 8. athoddezAnusAraNa viparyayasvarUpaM tAvat prarUpayanti-- viparItaikakoTiniSTaGkana viparyayaH // 10 // 1 viparItAyA anyathAsthitAyA ekasyA eva koTavastvaMzasya niSTaGkanaM nizcayanaM viparyaya iti // 10 // udezanA anusAre prathama viparyayanuM svarUpa nirUpavAmAM AvyuM che- huM 1 viparIta evI eka koTino nirNaya kare te viparyaya che. 10. viparIta eTale ke anyathArUpe rahela eka ja koTi eTale vastune eka ja aza. tene nirNaya karavo te viparyaya che. 10 (Ti0)- athoddezeti / uddezaH samAsato nirdezo vyAsataH / atrodAharanti yathA zuktikAyAmidaM rajatamiti // 11 // $ 1 yathetyudAharaNopanyAsArthaH, agre'pi sarvatra / zuktikAyAmarajatAkArAyAma 'idaM rajatam'iti rajatAkAratathA jJAnaM viparthayo viparItakhyAtirityarthaH / itizabda ullekhArthaH agre'pi / udAharaNasUtraM cedam-anyeSAmapi pratyakSayogyaviSayaviparyayANAM pItazaTTajJAnAdInAm, taditarapramANayogyavipayaviparyayANAM hetvAbhAsAdisamutthajJAnAnAM copalakSaNA' 62 atra vivekAkhyAtivAdI vadati 'vivAdAspadam-idaM rajatam'iti pratyayo na vaiparItyena svIkartavyaH, tathA vicAryamANasya tasyAnupapadyamAnatvAt / yad yathA vicAryamANaM nopapadyate, na tat tathA svIkartavyam, yathA-stambhaH kumbharUpatayeti / na cedaM sAdhanamasiddhimadhArayat / tathAhi-kimidaM pratyayastha vaiparItyaM syAta-- arthakriyAkAripadArthApratyAyakatvam , anyathA prathanaM vA ! Adye bhede, vivAdAspadapratyayapratyAyite padArtha kimarthakriyAmAtramapi nAsti, tadvizepasAdhyA vA sA na vidyate ? nAdyaH pakSaH, For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ 1. 11. ] viparyayanirUpaNam / zuktisAdhyAyAstasyA bhAvAt / dvitIye tu jJAnakAle sA nAsti, kAlAntara'pi vA ! jJAnakAle tAvat tathyakaladhautabodhe'pi vApi sA nAstyeva / kAlAntara tu pracuratarasamIrasamAraNAzuvyapAyipayovuvudavodhe'pi sA na vidyata eva / tannArthakriyetyAdipakSaH kSemakAraH / tatpurassarapakSe tu, tathAvidhavaiparItyaM tasya svenaiva, pUrvajJAnena, uttarajJAnena vA'vasIyeta : / na svanaiva, tena svasya vaiparItyAvasAye pramAtuH pravRttyabhAvaprasaGgAt / atha pUrvajJAnena; kiM svakAlasthena, tatkAlasthena vA ? nAghena, tatkAle vaiparItyAspadasaMvedanasyAsattvAt / nApi dvitIyena, jJAnayogapadyAsaMbhavAt / / __athottarajJAnena, tatkiM vijAtIyam . sajAtIyaM vA syAt : vijAtIyamapyekasantAnam, bhinnasantAnaM vA : bhedadvaye'pi ghaTajJAnaM paTajJAnasya vaiparItyAvasAyi bhavet / sajAtIyamapyekaviSayam, bhinnaviSayaM vA ! ekaviSayaga yekasantAnam , bhinnasantAna vA ? dvaya mapIdaM saMvAdadattahastAva sambaM kathaM vaiparItyAvavodhathurAdhaureyatAM dadhIta ! bhinnaviSayamapyekasantAnam, bhinnasantAnaM vA ! ubhayatrApi paTajJAna paTAntarajJAnasya tathA bhavet / atha na sarvamevottarajJAnaM prAktanasyA'nyathAtvAvabodhavaddhakakSam , kintu yadeva bAdhakatvenollasati / nanu kimidaM tasya tavAdhakatvam-tadanyatvam , tadupamardakatvam , tasya svavipaye pravartamAnasya pratihantRtvam , pravRttasyApi phalotpAdapratibandhakatvaM vA ! prAci pakSe, mithyAjJAnamapi tasya vAdhakaM syAt, anyatvasyobhayatrA'vizeSAt / dvitIye ghaTajJAnaM paTajJAnasya vAdhakaM syAt / tasyApi tadupamardainotpAdAt / tRtIye, na pravRttiratasya tena pratihantuM zakyA, yatra kvacana gocare prAgeva pravRttatvAt / turIye'pi, na phalotpattistasya tena pratiyandhuM pAryata, upAdAnAdisaMvido'pi prathamameva samutpannatvAt / kiMJca, viparItapratyaye rajatamasaccakAsti, sad vA ! asaccet / asatkhyAtireveyaM syAt / saccet / tatraiva, anyatra vA ! yadi tatraiva, tadA tathyapadArthakhyAtiraveyaM bhavet / anyatra tu sataH kathaM tatra pratItiH, purassaragocara eva cakSurAdervyApArAt ! dopamAhAtmyAditi cet / na, dopANAmindriyasAmarthyakadarthanamAtracaritArthatvena viparItakAryotpatti pratyakiJcitkaratvAt / tatastathA vicAryamANasya tasyAnupapadyamAnaHvamasithyadeva / nApi vyabhicAri, vipakSAdatyanta vyAvRtteH / ata eva na viruddhamapi / tataH satyamevaitat saMvedanadvayam--idamiti pratyakSam , rajatamiti tu smaraNam / karagodbhavadopa vazAcchuktirajatayoH pratyakSasmaraNayozca bhedApratibhAsAd bhedAkhyAtiriyamucyata iti / / tenuM udAharaNa- yathA chIpamAM "A rajata-cAMdI che? evu jJAna thavuM te. 11. For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ dara viparyayanirUpaNam / [ 2. 22. huM 1 sUtramAM "yathA zabda udAharaNanA upanyAsa mATe che. have pachInA sUtromAM jyAM jyAM "yathA" zabda Ave te udAharaNa mATe jANavo. rajatanA AkAra vinAnI chIpamAM "A rajata-cAMdI che, eTale ke rajatAkAravALI che evuM je bhAna te viparyaya arthAta viparIta khyAti kahevAya che-ema sUtrane artha samajavo. ahIM sUtramAM ti zabda ullekha-jJAnane prakAra batAvavA mATe che. have pachInA sUtromAM paNa ti zabda ullekhanA arthane sUcaka jANo. A sUtrane mAtra udAharaNa sUtra samajavuM, eTale te pratyakSane yogya viSayamAM thanAra pItazaMkhAdi viparyaya jJAnenuM ane pratyakSathI bhinna pakSa pramANane yogya viSayamAM thanAra hevAbhAsAdithI utpanna thanAra viparyaya jJAnanuM sUcana karavA mATe che ema samajavuM. huM 2 A bAbatamAM vivekAkhyAtivAdI (prAbhAkara) A pramANe kahe che - vivAdAspada chIpamAM "A rajata che" evuM je jJAna che, tene viparyaya-viparIta khyAti kahevI na joIe. kAraNa ke-vicAra karatAM te jJAna viparyayarUpe siddha thaI zakatuM nathI ane je padArtha vicAratAM je rIte siddha na thAya te rIte tene svIkAra na joIe. jemake-je staMbha che te vicAra vaDe kuMbharUpe siddha thata nahIM hovAthI kuMbharUpe mAnya thato nathI. "vicAra karatAM te jJAna viparyayarUpe siddha thaI zakatuM nathI A hetu asiddha nathI, eTale ke vicArathI viparyaya siddha thato nathI, te A pramANe-jJAnamAM vaiparItya eTale zuM? jJAna vaDe artha kriyAkAripadArthane pratyaya nathI thato e vaiparItya ke anyathAprathana eTale ke je rUpe hoya tethI viparItarUpe jJAna thavuM te vaparItya che ? prathama pakSa mAno to-vivAdAspada jJAnathI jANela padArthamAM artha kiyAne ja abhAva che ke padArthavizeSa rajatathI sAdhya evI athakriyA nathI ? zuktichIpathI sAdhya arthakiyA vidyamAna hovAthI pahele pakSa gya nathI. bIjA pakSe pUchavAnuM ke te arthakiyA jJAnakALe nathI ke kAlAntaramAM paNa nathI ? jJAnakALamAM nathI ema kahe te-satyajitanA jJAna prasaMge paNa jJAnakAle kyAMI artha kiyA nathI. kAlAntaramAM paNa nathI ema kaho te-atipracaMDa vAyunA vegathI jaladI nAza pAmanAra pANInA parapoTAomAM paNa te nathI kAraNa ke jJAna pachI tarata ja parapoTAone ja nAza thaI gayela hovAthI tenI aWkiyA saMbhavatI ja nathI. mATe artha kriyAviSayaka A vika9pa kaMI paNa iSTasAdhaka nathI. te pachInA bIjA vikalapa anyathAprathana viSe pUchavAnuM ke-te rajatajJAnanI tevA prakAranI viparItatA svayaM te jJAna pite ja jANe che ke tenA pahelAnuM jJAna jANe che ke tenA pachInuM jJAna jANe che? jJAna pote ja je potAnuM viparItya jANatuM hoya te pramAtAnI pravRtti thAya ja nahIM. mATe jJAna pote potAnuM vaparItya jANe che ema kahevAyuM nahIM. tenI pahelAMnA jJAnathI viparItya jaNAya che, ema mAne te-te pUrvakAlikajJAna pitAnA astitva kAle eTale ke viparyayajJAnepatti thayA pahelAM ja viparyayane jANe che ke viparyaya jJAnanA kALamAM potAnA astitvakALamAM te jJAna viparyaya jANI zakaze nahIM, kAraNa ke-te kALe viparyayanA For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ o. o. ] viparyayanirUpaNam / 67 AzrayabhUta jJAnanA ja abhAva che, arthAt viSaya jJAna pote che ja nahI teviSayanuM jJAna kema bane ? khInne pakSa paNa kahI zakAze nahI, kAraNa ke-ekI sAthe e jJAna hatAM nathI. uttarajJAna-tenI viparItatA jANe che ema kahe te- te uttarajJAna vizvatIya che ke sajAtIya ? vitIya hAya te-te eka satAna-eka ja puruSanuM che ke bhinna saMtAnanu-bhinna puruSanuM? A banne prakAramAM ghaTajJAna dvArA pajJAnanI viparItatAnA nizcaya prApta thaze, sAtIya kaheA tete ekaviSayavALuM che ke bhinnaviSayavALuM ? ekaviSayavALuM paNa eka saMtAnanu che ke bhinnasaMtAnanuM che? A banne prakAranu jJAna te saMvAdarUpa hAI hAthanA TekArUpa che, tethI jJAnagata vipayanA edhanI dhurAne dhAraNakema karI zake ? arthAt e banne prakAranAM jJAnA savAdI banatAM hAI viSaya siddha karI zake nahIM. bhinnaviSayavALuM paNa eka saMtAnanuM bhinna saMtAnanu ? A banne pakSamAM eka paTajJAna khInta paTanA jJAnanA viSayane siddha karI deze, paNa AvA prasaMgamAM paraspara khAdhA hAtI nathI, tethI tyAM temane vipa yanA sAdhaka manAya nahIM. jaina--badhAM uttarannAnA pUrvajJAnanI viparItatAnAM bedhaka nathI, paraMtu je jJAna bAdhakarUpe utpanna thayuM hoya te ja pUrvajJAnanI viparItatAnuM bedhaka che. prAbhAkara-ahIM bAdhakarUpatA eTale zu? bAdhaka eTale je tadanya hoya arthAt tethI bhinna hoya te, ke tadupama ka-eTale tene dabAvI denAra hoya te, ke tene potAnA viSayamAM pravRtta thavA na de te, ke svaviSayamAM pravRtta pUrvajJAnane kula utpanna karavAmAM je pratibandha hoya te-arthAta tenA phaLane je utpanna thavA na de te? A cAra prakAramAMthI pahelA prakAra mAnA tA mithyAjJAna paNa pUrvajJAnanuM bAdhaka thaI jaze, kAraNa ke-te mithyAjJAna anya sabhyajJAna jema ja pUrvajJAnathI bhinna tA che ja. khIjA prakAramAM ghaTajJAna peTajJAnanuM bAdhaka thaze, kAraNa ke-ghaTajJAna paTajJAnanA upamadada karIne utpanna thAya che. trIjA prakAra viSe kahevAnu ke pUrvajJAnanI pravRtti kAine kAi viSayamAM thaI cUkI ja che, mATe uttarajJAna pUrvajJAnanI pravRttinuM ghAtaka- pratibaMdhaka dhai zakatuM nathI. ceAthA prakAra viSe kahevAnuM' ke-uttarajJAnathI pUrvajJAnanI leAtpattinA pratibandha thavA zakya nathI, kAraNa ke-upAdAna buddhAdirUpa phala te pahelAMthI ja thaI gayela che. arthAt uttarajJAna phUlanA pratibaMdha kare te pahelAM ja vastunnAna pachI te viSenI haiye peyAdi buddhi teA utpanna thai ja gai hoya che. tethI uttarajJAnathI tene pratibandha thavA azakaya che. vaLI, viparIta jJAnamAM rajatanuM je bhAna thAya che te asat rajatanuM thAya che ke sat rajatanuM? asata rajatanuM bhAna thayuM heta te-A asakhyAti zui, eTale ke asanuM bhAna thayu. ane sat rajatanuM bhAna thatuM hoya te te te ja sthaLe sat che ke anya sthaLe ? jo te ja sthaLe sat hAya tA-e tathya padArthanI khyAti ja thai arthAt yathA jJAna ja thayuM. ane te anya sthaLamAM te sat hoya tA tyAM (samakSa) tenuM jJAna kevI rIte thAya ? kAraNa ke cakSu Adi For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ 38 viparyayanirUpaNam / . [ 1. 11 indriyone vyApAra sanmukha rahelA padArthomAM ja thAya che paNa asamukhamAM yato nathI. zaMkA-yamAhindriyAta hopanA pramAthI anyatra 28 200 manyatra jaNAya che. - samAdhAna-te yogya nathI 125 -hopo to indriyAnA sAbhaya ne nAza karavAmAM ja caritArtha thatA hoI viparItakAryotpattimAM to te akiMcitkara che. eTale "vicAra karatAM te jJAna viparIta siddha thaI zakatuM nathI amAre e hetu siddha ja che. A hetu vyabhicArI paNa nathI, kAraNa ke vipakSathI atyanta vyAvRtta pRthaga che ane vipakSamAMthI atyantavyAvRtta che mATe viruddha paNa nathI. mATe chIpamAM "A rajata che evuM je jJAna che, te pratyakSa ane smaraNa laya 213pe satya cha, 1294 -se jJAna yA' (idam ) zamA to pratyakSa che. ane "rajata" aMzamAM smaraNa che. paraMtu indrimAM utpanna thayelA depanA vazathI zakti ane rajata tathA pratyakSa ane smaraNano bheda-viveka na jaNAvAthI A bhedAkhyAti (bhedanuM ajJAna) athavA vikAkhyAti kahevAya che, paNa viparyaya kahevAtuM nathI. (50) iti zabda ullekhArtha iti ullekho rItiH / itarapramANetyAdi itarazabdenAtra paro. kSasyAkhyA / vivekAkhyAtivAdIti bhedaaprtibhaasnvaado| arthakriyAkAripadArthA'pratyAyakatvamiti sAdhye arthakriyAkAriNaM padArtha na pratyeti na paricchinattiH / padArthe iti rajatarUpe / tadvizeSasAdhyeti vivAdAspadapratyayasAdhyA / zaktisAdhyAyA iti kuchaphumanikSepAdikAyAH / dvitIye tviti tadvizeSasAdhyetyasmin / tAvat tathyakaladhautavodhe'pIti na kevalaM viparItabodhe / kvApi sA nAstyeveti sA kriyA / AzuvyapAyipayobubudavodhe'pIti yuvudeSvapayassu budbudajJAnamapi cAkSupaM vinaSTam / ato jJAnasya kAlAntaram / tatpurassarapakSe tviti anyathAprathanapakSe / vaiparItyAvasAye iti / tat svasya vaiparItyamavasyati svayameveti viklpe| pUrvajJAneneti viparItajJAnAt pUrvajJAnena / svakAlastheneta pUrvakAlasthena / tatkAlastheneti veparItyakAlasthena / tat kimityAdi taduttarajJAnam / vijAtIyamiti AdI 'paTajJAnaM pazcAt ghaTajJAnamiti vijAtIyama sajAtIyamiti AdI paTazAnaM pazcAdapi paTajJAnamiti sajAtIyam / ekasantAnamiti ekapramAtRgatam / bhinnasantAnamiti bhinnapramAtRgatam / paTazAnasya vaiparItyAvasAyi bhavediti / yadyaduttarajJAnaM tena tena pAzcAtyasya vaiparItyamavasIyate / tatazca ghaTajJanenottareNa paTajJAnasya pAzcAtyasya vaiparItyamavasIyatAm / ekaviSayamiti eka paTaM pazyati / bhinnavipamiti bahUn paTAn pazyati / saMvAdadattahastAvalamvamiti svaviSaya. niyatam / tathA bhavedivi parItyAvasAyi bhavet / 1 ghaTa mu| 2 paTa mu| 3 paTa l| 4 ghada la / 5 yate l| For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ 1. 11. ] viparyayanirUpaNam / sarvameveti paTajJAnam / prAktanasyeti paTAntarajJAnasya / mithyAjJAnamapIti na kevalaM satyajJAnam / prAgeva pravRttatvAditi uttarajJAnAt prAk / upAdAnAdisaMvido'pIti / yadeva tajjJAnamutpannamupAditsA'pi tadeva jAtA / ___ tatraiveti viparItapratyaye / anyatreti TazailAdau / tadA tathya padArthakhyAtiriti satkhyAtireva / purassaragocara paveti purodhartipadArdhagocara eva / viparItakAryotpattimiti anyatra sato rajatasya tatra cakAsanaM viparItakAryotpattiH / tathA vicAryamANasyeti tathA vaiparItyena vicArya mANasya / tasyeti viparIta pratyayasya / vyabhicArIti anakAntikam / (Ti0)- udAharaNasUtramityAdi / taditareti pratyakSetam / atra vivekAkhyAtivAdI prabhAkaraH / tadvizepeti tana padArthena vizeSeNa rajatalakSaNena sAdhyA sA'rthakriyA / tasyA iti arthakriyAyAH / seti arthakriyA / tatpura ityAdi / tatheti anyathA prathanarUpam / tasyeti rajatajJAnasya / svainani tatkAlotpannarajatajJAnena / pUrvajJAneneti tasmAttatkAlapUrvakAlotpannena / atha pUrvati bhrAntijJAnaparvakAlabhAvi yattatpadArthaviSayena jJAnena / tatkAleti uttarajJAna kAlasthena / tatkAle iti pUrvajJAna kAle / zAnayoriti jJAnadvayamekakAle na sammapati, "jugavaM do nasthi uvaogA' iti vacanAt / AdI ghaTajJAna pazcAta paTazAnamiti vijAtIyam / Adau paTa jJAnaM pazcAdapi paTazA namini sajAtIyam / / ___ekasantAnamiti ekapuruSasthajJAnasantAnam / ubhayatrApIti / tatheti vaiparItyAvasAyi jAyeta / idaM tasyeti pUrvajJAnasya / taditi uttarajJAnam / tasyati pUrvajJAnasya / ubhayatrati mithyAjJAne satyajJAne ca / tasyApoti ghaTajJAnasyApi / tadapamadaneti paTajJAnopagardena / tasyeti pUrvajJAnasya / teneti bAdhakasvabhAvenottarajJAnena / na phlotpttirityaadi| tasyeti pUrvajJAnasya / teneti uttarajJAnena / upAdAneti arthagrahaNAdijJAnasya / anyatreta haTTAdau / tatreti viparItapratyaye / asidhyadeveti siddhagevetyarthaH / vipakSAditi gvIya.tavyalakSaNAt / ata eveti vipakSAdatyantavyAvRttereva / etatsaMvedaneti ena-pratyakSasmaraNajJAnobhayam / 3 atrAbhidadhmahe. ye tAvat sAnAsiddhividhvaMsanAya vyadhAyipata vikalpAH. tatra zuklyAdirUpatayA'nyathAsthitArthasthAnyathArajatAdyarthaprakAra yAprathanaM tasvarUpaM varga:yaM 'nadaM rajatam' ityevaM tadupamardataH pazcAdujammamAgna bAdhakenA'vadhArthata iti brUmaH / tathA ca anyathAprathano tarajJAnatadupamardaka vavikalpAkA tu vikalpanikumbhyaM tuNDatANDavADambaraviDambanAmAtraphaTameva / atha vijAtIyaM sajAtIyaM vA tadityAdiprakAra kimunA te sthAta ! nanu vitIrNameva / astu thakiJcit / tadupardena caMduHpadyate. tadA tadagvi vAdhakaM sat tasya nathAtvamAvi karotIti / upamarda ca na pradhdAMsaH, ataH paTajJAnaprAdhvaMsanotpamAnamyA ghaTajJAnagya bAdhaka syAt / kintu tatpratibhAtavam vasavalyApanam yamadIpaveda jatamiti pratyabhAta , tad rajataM na bhavatyeva' iti / For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ so vinipAm . | [2. 2 . api ca, bhedAkhyAtAvapi pratyakSasmaraNayorbhedAkhyAnaM kiM svenaiva vedyate ?ityAdi sakalavikalpapeTakamATIkata eva-iti svavadhAya kRtyotthApanametad bhavataH / jaina-tamArA anumAnanA hetunI asiddhatA devane dUra karavAne tamoe je vika9pa karyA temAM amAruM kahevuM ema che ke-anyarUpe arthAta chIpa AdirUpe rahela padArthanuM anyarUpe eTale rajatArirUpe je jJAna te ja viparyaya che, ane tenuM avadhAraNanizcaya "A rajata nathI evuM jJAna je tene upamada karI bAdhakarUpe utpanna thAya che, te vaDe thAya che. AthI karIne anyathAprathana ane uttarajJAna tenuM upamaIka che, A be vikapa sivAyane vikalpasamUha mukhanI vAcALatAnA ADaMbararUpa hoI mAtra viDambanArUpa che. arthAta vyartha che. -te vitIya che ke sajAtIya ? vigere vikalpa viSe tamAre uttara che? samAdhAna-uttara apAI ja gayo che. te game tevuM ho, paNa je te tene upamada karI utpanna thatuM hoya te te saghaLuM enuM bAdhaka thaIne pUrvajJAnanA viparItyane pragaTa kare che. ane upamada e pradhvaMsa nathI ke jethI karIne paTajJAnane pradhvaMsa karI utpanna thatuM ghaTajJAna paTajJAnanuM bAdhaka thaI jAya. paNa upamadane artha te e che ke-prathama jJAnamAM pratibhAta vastunI asattAnuM bhAna karAvavuM eTale ke-mArA jJAnamAM je rajata jaNAyuM che te rajata nathI ja." A prakAranuM jJAna thavuM te che. vaLI, bhedAkhyAti viSe paNa pratyakSa ane smaraNanuM bhedAkhyAna "zuM svataH jaNAya che ItyAdi tame karela samasta vikalpasamUha lAgu paDe che, ane Ama karIne tame e pote ja potAnA vadha mATe A vikalpasamUharUpa kRtyA-mArI-marakInuM utthApana karela che. (pa.) pazcAdujjambhamANena vAdhakanAvadhAryate iti uttarajJAnenAyadhAryate / tadakhilamiti vijAtoyaM vA sajAtoyaM vA / tathAtvamiti vaiparI yam / tatpratibhAta. vastvasattvakhyApanamiti asattvakhyApanamupamardaH / svavadhAya kRtyotthApanametaditi / yathA kazcit kRtyAM mArimutthApayati / sA cotthitA satI tameva hanti / (Ti.) atha vijAtIyamityAdi / taditi uttarajJAnam / te iti he samAdhAnavAdin tava / tasyeti rajatamiti' pratyayasya / tathAtvamiti vaiparotyam |.kintu tatpratIti tena pUrvajJAnena pratibhAtaM pratibhAsitaM yad vastu tasya asttvkhyaapnm| api cetyAdi / medAkhyAtAviti vivekAkhyAtAyapi / atha prakRtajJAne rajatapratibhAne kathaM tena zuktikA'pekSyeta ? tanna, saMvRtasvAkArAyAH samupAttarajatAkArAyAH zuktikAyA evAtra pratibhAnAt / vastusthityA 1degmupasthA la / 2 atha pUrvAnubhUtarajatapratibhAne mupA / . For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ che. 22. ] viparyayanirUpaNam / 72 hi zuktireva sA, trikoNatvAdivizeSagrahaNAbhAvAttu saMvRtasvAkArA, cAkacikyAdisAdhAraNadharmadarzanopajanitarUpyasmaraNA''ropitarajatAkAratvAcca samupAttarajatAkArA ityabhidhIyate / yat khalu yatra karmatayA cakAsti tat tatrA''lambanam / etacca zRGga grAhikayA nirdizyamAnAyAM zuktau samastyeva / saiva hi dopavazAt tathA pratibhAti / dRSTaM ca dopavazAda viparItakAryAtpAdakatvam / yathAkSitamandAkSalakSmIkAyAH kulapakSmalAkSyAstad tad viruddhavIkSaNabhApaNAdi / tvayA'pi caitadaGgIkRtameva, prakRtarajatasmaraNasyA'nubhUtarajatadezAnusAripravRttijanakatvautsargikakArthaparihAraNa purodeza eva pravRtti janakatvasvIkArAt / bhedA'grahaNaM sahakAriNamapekSya prakRtarajatasmaraNasya tadaviruddhamiti cet / doSAn sahakAriNo'pekSya hupIkasyApi tat tathAstu / phA-prastutamAM "A rajata che evuM pratibhAna-jJAna che te te jJAna chIpanI apekSA kaI rIte rAkhe? mAdhAna-A zaMkA na karavI kAraNa ke-pitAnA svarUpane DhAMkI daI rajata rUpane svIkAranAra chIpanuM ja "A rajata che e prakAre pratibhAna-jJAna thAya che, eTale kharI rIte te e chIpa ja che, paNa chIpamAM rahela trikeNutvAdi vizeSa dharmonuM grahaNa-jJAna na thavAthI te chIpe pitAnA vizeSa svarUpane DhAMkI dIdhuM che ema kahevAya, ane cAkacikyAdi-caLakATa vigere chIpa ane rajatanA sAdhAraNa dharmonA darzanathI utpanna thatAM rajatasmaraNanA kAraNe chIpa upara rajatAkArane . Aropa thaI javAthI chIpe rajatAkArane dhAraNa karyo che ema kahevAya. arthAta samakSamAM chIpa chatAM rajatanuM jJAna thAya che, te sAdhAraNa dharmone kAraNe che. A prakAre rajatajJAnAmAM chIpanI apekSA che. je padArtha je jJAnamAM kamarUpe jaNAya che, te padArtha te jJAnamAM AlaMbana-viSayaseya kahevAya che. ane AMgaLIthI nirdeza karAtI chIpa ahIM AlaMbana che ja, ane te ja chIpa netradoSanA kAraNe rajatarUpe jaNAya che. doSanA baLathI viparIta kAryotpatti thAya che te anubhavasiddha che, jemakelajajArUpa zobhAne tyAga karanArI kulabAlikA(kulAMganA)mAM paNa vyavahAraviruddha jevuM belivuM vigere viruddhakAryotpatti lajajAtyAgarUpa doSanA baLathI dekhAya che. ane tamoe paNa dopanA vazathI viparItakAryotpatti mAnelI ja che. kAraNa ke prastutamAM rajata maraNa anubhavela rajatanA dezamAM augika pravRtti karAvavAne badale sanmukha dezamAM pravRttinI utpatti karAve che, ema tame svIkAre che. prabhAkara--prakRta rajamaraNanA sahakAramAM jyAre bedAgrahaNa hoya che, tyAre AvI viruddha pravRttinI utpatti banI zake che, temAM kaze virodha nathI. jena-ame paNa ema kahIzuM ke-Indriya paNa jyAre doSasahakRta hoya tyAre viruddhajJAna utpanna kare che. For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ viparyayanirUpaNam / [ 1. 11. ..(pa0) atha prakRtajJAne'[ityavadhAryate / rajatapratibhAne iti maulapAThaH / pUrvAnubhUtarajataprati. bhAna iti pAThAntaram / pUrvAnubhRtaM TazilAdikam / teneti vivAdAspadapratyayena / zuktikApekSyeteti zuktikApekSA na yuktetyarthaH / tasmAta, satyagevatat saMvedanadvamiti bhAvArthaH / tanneti viparyayajJAne ra satapratibhAsana na / atra pratibhAnAdityato'graM etadeva vyAkhyAtoti gamyam / karmatayeti devadattaH zuktizakalaM rajatarUpaM pazyati / zRGgagrAhikayeti agulinirdezena / , tvayApi caitadaGgIkRtameveti zuktarAlambanatyam / (Ti.)- kathaM teneti rajatajJAnena / evAtreti rajatajJAna pradeze / yatkhalviti yad vastu yatra jJAne yathA ghaTe jJAna jAnAti, yathA jJAne ghaTaM jAnAti ityatra dRzyate / taditi vastucakAsanam / tatreti jJAne / patacceti vasvAlambanam / gaGgati aGgulInirdezenenyarthaH / saiveti zuktiH / dopeti netradoSaH / tatheti rajatatyena / autsargiketi mukhyama / bhedAgrahaNamiti idaM rajatamiti pratyayajJAne pratyakSammaraNayoH / taditi purodeze pravRttijanakAvaM viparItakAryAtpAdakatvaM vA / hapIkasyeti indriyasya / taditi purodeze pravRttijanakanyam / tatheti aviruddham / kinna, pratyabhijJAnena rajatasaMvitteH zuktigocara vabhavasthApyate pradeva bhaga rajatavena pUrvamacakAta, tadevedaM zuktizakalam -i-yevaM tasyotpAdAt / anumAnena cavivAdapadaM rajatajJAnaM zuktigocaram, natraiva pravartakatvAd, yadevaM tadevaM yathA satyarajatajJAnaM rajatagocaram ---iti vicAraNa vaiparItyasyopapaterasiddhidurbhandhameva tvaHsAdhanamiti sthitam / yaccoktam--zuktirajatayoH pratyakSasmaraNayozca maMdAgratibhAsAditi. tatra bhedApratibhAsastucchaH kazciducyeta, abhedapratibhAso vA / nAyaH, prAbhAkarairabhAvAnabhyupagamAt / nApi dvitIyaH, viparItanvyAtiprasatto: bhinnayogbhedana pratibhAsAta / .. atha bhedo vyAvartakadhargayogaH, tastha cApratibhAsaH, sAdhAraNadharmapratibhAsa ini cet / na, zuttijJAna satye'pi tasya bhAvAda, dIpAtAdestatrA'pi pranibhAsAt / atha na tatra tasyaiva pratibhAsaH, trikoNatAdivyAvartakadharmANAmapi pratibhAsAditi cet / tarhi sAvadhAraNaH sAdhAraNadharmapratibhAsaH prakRtarajatabodhe'pi nAstyeva, rajatagatasya rajatatvasyaive, zuktigatasya tvaniyatadezakAlasmaryamANarajatAsabhaviniyatadezakAlavasya vyAvartakadhamasya pratibhAnAditi / grahNasmaraNasaMvittI api svasaMvidite prAbhAkagaNAma / te ca yadi svarUpeNa pratigAtaH, tadA na rajatArthinastathA pravRttiH syAt / atha grahaNaM smaraNarUpatayA pratibhAti, tadA viparItacyAtaraspaSTatayA prati bhAnam, anubhUtarajatadeza pravRttizva syAt / atha smaraNaM gaNarUpatayAH tadApa viSa rItagyAtireva / prabhRtaM cAtra vaktavyam. nacoktameva bRhadAnI vitatya zrIpaJyaH / 11 // | vaLI, pratyabhijJAna dvArA paNa prakRta rajatajJAnanA viSaya zakti-- chIpa hatI ema siddha thAya che, kAraNa ke-je padArtha mane pahelAM rajatarUpe jaNA hatA 1. jJAnena la / 2 syeva mu / For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ 72 2. 22 ] viparyaniraTMY | . te ja padArtha A guktizakala-chIpano TukaDe che-A prakAre pratyabhijJAnanI utpatti thAya che. ane anumAnathI paNa mukita ja viSayarUpe siddha thAya che'vivAdAspada rajatajJAnane viSaya zakti che, kAraNa ke -zaktimAM ja te pravartaka che, je jJAna jemAM pravartaka hoya te jJAnano te padArtha viSaya hoya che, jemake-satyajitajJAna rajatamAM pravartaka hovAthI rajataviSayaka che."--A prakAranA vicAra vaDe viparItyanI siddhi thatI hovAthI vicAra karatAM te jJAna viparIta thaI zakatuM nathI? A tamAro hetu asiddhi nAmanA depathI dUSita che, e siddha thayuM. vaLI, chIpa ane rajata tathA pratyakSa ane smaraNanA bhedanuM grahaNa na thavAthI je bhedApratibhAsa tamoe kahyuM che, te tApratibhAsa tu cha-abhAvarUpa che ke adanA pratibhAsarUpa che? pahele pAgya nathI kAraNa ke-prabhAkarene anukaranAra mImAMsaka tuccha abhAvane mAnatA nathI. bIje pakSa paNa gya nathI kAraNa ke-bhinna padArthone abhinnarUpe jANavAmAM viparIta khyAti thaI jaze. zA-bheda eTale vyAvartAkadhamane ga-saMbaMdha che. tene apratibhAsa eTale cAkacikya Adi sAdhAraNadharmane pratibhAsa e che. samAdhAna-Ama nathI, kAraNa ke-jyAre satya zuktijJAna thAya che tyAre paNa e sAdhAraNa dharmanA pratibhAsa te che ja, eTale ke-te vakhate cAkaciyAdi sAdhAraNa dharmone paNa pratibhAsa che. AthI sAdhAraNa dharmanA pratibhAsane bhedApratibhAsa kahI zakAya nahIM za-paNa satya zuddhijJAnamAM mAtra sAdhAraNa dharmane ja pratibhAsa che, ema nathI paNa temAM te vikeNutvAdi vyAvaka eTale zuktine anyathI bhinna karanArA dharmone paNa pratibhAsa che, tethI te jJAnane dApratibhAsa kahI zakAya nahIM paNa bhedapratibhAsI kahevuM joIe. samAdhAna-Ane artha e thayo ke -jyAM mAtra sAdhAraNa dharmane pratibhAsa hoya tyAM bhedApratibhAsa che, paNa e mAtra sAdhAraNa dharmane pratibhAsa te prakRtarajatajJAnamAM paNa nathI eTale ke-guktimAM thatA rajatajJAnamAM paNa nathI, kAraNa ke-maraNanA vipayabhUta rajata vyAvakadharma mAtra rajatatva jJAta thAya che. paNa zaktigata je rajatatvarUpa vyAvartaka dharmanuM jJAna thAya che te rajatatva te maraNanA vipayabhUta rajatana dharma saMbhave nahIM. kAraNa ke smaraNa viSayabhUta rajata dezakALamAM niyata nathI, jyAre A rajatatva to dezakALamAM niyata che. arthAta A jJAnamAM sAdhAraNa ane asAdhAraNa ema bane dharmane pratibhA che. vaLI asAdhAraNa dharmamAM paNa mRtathI jude ja asAdhAraNa dharma anubhavAya che, kAraNa ke-maraNamAM je dharmanuM smaraNa thAya che temAM dezakAlathI te niyata hotA nathI jyAre anubhabhavAte dharma dezakAlathI niyata hoya che. vaLI, pratyakSa ane kamaraNa e bane rAne paNa prabhAkara(mImAMsaka nA matamAM saMvidita che, eTale je te bane pita pitAnA kavarUpe ja bhAnamAM AvatAM hoya te rajatAthI puruSanI sAme paDelI chIpamAM pravRtti thaze nahIM. For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ 74 viparyayanirUpaNam / ... [11.1-12 zaMkA - pratyakSa bha233pe Aya che, meTave pravRtti samaze. samAdhAna -59 Ama mAnavAmA viparIta yAti pratimAna 5:5882.5 mAnavuM paDaze, ane pUrve anubhavela rajata sthaLamAM pravRtti svIkAravI paDaze. zaMkA-bha295 pratyakSa3pe Aya che, AyA to5 nivRtta thaze. samAdhAna-to viparIta-yAti thaze. A viSayamAM ghaNuM kahevA jevuM che, paNa te brahavRtti-syAdvAdaratnAkaramA pUjyapAda vAdidevasUrie vistArathI kahela ja che. 11. (50) tasyotpAdAditi / zuktigocaratvotpAdAt / anumAneneti * zuktigocaratvamaya sthApyate / tadevamiti yadyatraiva pravartakaM tattadrocaram / tuccha iti nirupAkhya ko'rtha:-abhAvaH / anena prasajyanaJ lakSitaH / amedapratibhAso venyanena paryudAsaH / "paryudAsaH sadRggrAho prasajyastu niSedhakRt / " dvau nA hi samAkhyAtI paryudAsaprasajyako // 1 // vyAvartakadharmayoga iti vyAvatako dharmastrikoNatyAdiH / tasyeti sAdhAraNadharmasya / tasyaiveti dIpratAdareva / sAvadhAraNa iti nizcitaH / sAdhAraNadharmapratibhAsa iti dIpratAdiH // 11 // (Ti) tasyeti pratyabhijJAnasya / anumAnenetyAdi / tatraiveti / zuktikAyAmeva / 'yadevaM tadevamiti yad yatraiva pravartakaM tat tadUgocaram / medApratibhAsa iti prasajyanajJApyaM pratiSedhamAtram / tuccha iti abhAvarUpaH / vyAvataketi vyAvatako dhmstrikonntyaadiH| satye'pi tasyeti sAdhAraNadharmapranibhAsasya cAkacikyAdirUpasya / atha na toti satyepi zuktijJAne / tasyaveti sAdhAraNadharmasyaiva pratibhAsaH grahaNetyAdi / zuktikAyAmidaM rajatamiti mithyAjJAnalakSaNe / ayamarthaH-yathA satyaM zuktijJAne dIpratAdisAdhAraNadharmANAM trikoNatyAdivyAvarttakadharmANAM ca pratibhAsamnathAtra zuktau idaM ra timiti mithyAjJAnepi ubhayeSAM pratibhAsaH, na kevalaH sAdhAraNadharmapratimArA iti / te iti grahaNasmaraNasaMvittI / atha grahaNamityAdi]zukte grahaNa rajatasya smaraNam / yadi grahaNasya smaraNarUpatA bhavati tadA smaraNasyeva grahaNaparyAyasya pratyakSasya aspaSTatayA pratibhAsaH [syAt,spaSTazca pratibhAsaH,vizadaM pratyakSamiti vacanAt / anubhUtetyAdi pratyakSasmaraNayorekarUpatAryA satyAM pratyakSamya anubhunara matadeze smaraNavipaye pravRttiH prApnotIti bhAvaH / / 11 / atha saMzayaM lakSayantisAdhakabAdhakapamANAbhAvAdanavasthitAnekakoTisaMsparzi jJAna saMzayaH // 12 // ulliratyamAnasthANuHvapurupatvAyanekAMzagocarayoH sAdhakabAdhakapramANathoranupalammAdanavadhAritanAnAMzAva Tamvividhipratipedhayorasamartha saMveda- saMzaya ityarthaH. samiti samantAt sarvaprakAraiH zeta iveti vyutpatteH / / 12 / / - 1 atra mudrite-tatraiveti yadyatraiya pravartakaM tattadgocaram / tadevamiti zuktigatam / yathA satyeti / zuktigatam / 2. sAdhAraNadharmapratibhAgamyaiva-mu / For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ 2, 23-24] haMphALAnadayavasAyo vasUpam | saMzayanuM lakSaNa - sAdhaka ke bAdhaka pramANanA abhAvane kAraNe nizcaya vinAnuM aneka aMzene sparza karanAruM jJAna saMzaya kahevAya che. 12 $ 1 "A sthANu che ke puruSa che A prakAre aneka azone viSaya karanAra jJAnamAM te te aMzanuM sAdhaka pramANa ke bAdhaka pramANa upalabdha na hovAthI te jJAna anizcitarUpe aneka aMzone viSaya kare che, tethI te kaI ekanI vidhi ke niSedha karavAmAM samartha banatuM nathI. AthI AvA jJAnane saMzaya kahevAmAM Ave che. tama-tamattAta-sarva prakAre tarapha), rAya sUI javA jevI sthiti te saMzaya-A saMzaya zabdanI vyutpatti che. 12 (10) samiti samantAt sarvaprakAraiH zeta iveti vyutpatteriti / 'samyak zete AtmA'sminniti tu malayagirimizrAH / / 12 / / (ra) zeta ti zAmamiti 1 udAharanti yathA'yaM sthANurvA puruSo vA // 13 // vyaktam / ayaM ca pratyakSavipaye saMzayaH / parokSavipaye tu yathA-kA'pi vipinapradeza zRGgamAtradarzanAta kiM gaurayaM syAt gavayo vA ?' ityAdi // 13 // saMzayanuM udAharaNa- jemake- A ThuMThuM che ke purAya? 13, $ 1 sUtrane artha spaSTa hovAthI vizeSa vyAkhyA karI nathI paNa sUtramAM kahela saMzayanuM A udAharaNa pratyakSa viSayaka che ane jaMgalanA keI pradezamAM zIMgaDuM jevAthI "A gAya haze ke gavaya ?" -saMzayanuM A udAharaNa parokSaviSayaka che, ema jANavuM. 13 athA'nadhyavasAyasvarUpaM prarUpayanti-. kimityAlocanamAtramanadhyavasAyaH // 14 // 31 aspRSTaviziSTa vizeSa kimityullekhenotpadyamAnaM jJAnamAtramanadhyavasAyaH procyate / samAroparUpatvaM cA'syaupacArikam atasmiMstadadhyavasAyasya tallakSaNasyA'bhAvAt / samAropanimittaM tu yathArthAparicchedakatvama // 14 // adhyavasAyanuM lakSaNa are A zuM che ?" evuM AlocanA mAtra jJAna anadhyavasAya che. 14. huM 1 viziSTa vizepanA sparzathI rahita, kaIka evA ullekha sahita utpanna thatuM jJAnamAtra-anadhyavasAya kahevAya che, atatumAM tatane adhyavasAya--evuM samApanuM lakSaNa ahIM anadhyavasAyamAM ghaTatuM nathI. mATe anadhyavasAyane 1 riti ra varSe mu For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ 76 shuunyvaadH| [ 1.15-16 samAropa upacArathI kahevAya che. te eTalA mATe ke anadhyavasAyamAM yathArthane paricche (jJAna / yato nathI. 14. (50) samAropanimittamiti samAropo'pi kimapi nimittamapekSya pravartate / yathA mANavake agmitvaM samAropitaM paramatikopanatvAdinA taNyaM manasi vimRzya / / 14 / / udAharanti yathA gacchattRNasparzajJAnam // 15 / / 61 gacchataH pramAtustRNasparzaviSayaM jJAnamanyatrA''saktacittatvAt evaM jAtIyakamevaMnAmakAmedaM vastu' ityAdiviropAnu lekhi kimapi gayA spRSTama' ityAlocanamAtramityarthaH / pratyakSayogyaviSayazcAyamanadhyavasAyaH / etadudAharaNadizA ca parokSayogyaviSayo'pyanadhyavasAyo'vaseyaH / yathA-kasyacidaparijJAtagojAtIyasya puMsaH kvacana bananikuJja sAsnAmAtradarzanAt piNDamAtramanumAya ko nu khacatra pradeza prANI syAt .... ityAdi // 15 // anadhyavasAyanuM udAharaNajemake gamana karatA puruSane ghAsanA sparzanuM jJAna. 15 1 gamana karatA pramAtA-purupane ghAsanA sparzanuM je jJAna eTale kecitta bIje sthaLe Asakta hovAthI A padArtha amuka dharmavALo che, ke amuka nAmane che vigere vizepa-bhedane ullekha nahIM karanAruM, paNa mane kaI vastune sparza thaye, e pramANe AcanAmAtra-jJAnamAtra-A pramANe A sUtrane artha samajavo. sUtramAM jaNAvela anadhyavasAyanuM udAharaNa pratyakSazvaviSayaka anadhyavasAyanuM che. ane udAharaNanA A dizAsUcanathI parokSAgyaviSayaka anadhyavasAya paNa jANavo, jemake -gajatine (gAyane) nahIM jANanAra puruSa ke vanapradezamAM gaLAnI godaDI (sAsnA) mAtra jevAthI mAtra piMDanuM anumAna karIne, 'mADI yu pAe huze ?' ityAdi taNe tene navyavasAya to . 15. atha pramANalakSaNasUtropAttaM parazabdaM vyAgnyAnti jJAnAdanyo'rthaH paraH // 16 // $1 jJAnAda grAhakAt sakAzAda, anyo grAhyatayA pRthagbhUto'cetanaH sacetano vA artho'rthakriyArthibhiraryamAnaH paraH parazabdavAcyaH // 2 atra zUnyavAdinaH katipayavikalpATopoccA ituNDamutsvapnAyante--aho ! AhetAH ! kiM jJAnam, kazcArthaH / grAhakamantarjJAnam, gAyo'rthaH bAyo'rtha iti cet / kasya jJAnaM grAhakam : arthasya cet / artha evAnarthamalam , tarhi sa evonmUlanIyaH / tathAhi-kimayamaNurUpaH, syU svarUpaH, tadubhayasvabhAvaH, anubhayasvabhAvo vA ? For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ thavaH | 77 rUmagDhapata ! kutoDaLanA vadhAma ? pracalatA, manumAnA vA | pravi pakSe, kiM yogipratyakSAda, asmadAdipratyakSAd vA ? dhuryaH zraddhAmAtrA'vadhAyaH / dvitI yastu, anubhUtiparAbhRtaH / na hi vayam 'ayaM paramANu:. ayaM paramANuH' iti svapne'pi pratImaH / 'stambho'yaM kumbho'yama iyevameva naH sadaiva saMvedanodayAta / athA'numAnAt paramANupravedanam / kimavatasAdhyasAdhanasaMbandhAta, taditarasmAd vA ? na tAvata taditarasmAt , atiprasaGgasaGgamAt / prAcikAkAra tu saMvandhA'vadhAraNaM pratyakSeNa, anumAnena vA ! na pratyakSeNa. anAmatInTiyatvena te. sahA'vinAbhAvasya kvApi liGge grahItumazakyatvAt / anumAnanA'pi tenaiva, anumAnA'ntareNa vA tadavadhA raNam ! na tAvat tenaiva. parasparA''zrayaprasaGgAta--sani hi sambandhAvadhAraNe tadanumAnotthAnam. sati caasmistdvdhaarnnmiti| anumAnA'ntaramapi gRhItaprativandham , agRhItapratibandhameva vA pravarteta :-ityAdyAvRttAvanavasthAdausthyopasthApanam / tada nAnumAnAdapi paramANupratItiH / pramANunA lakSaNamAM grahaNa karela 'va' zabdanI vyAkhyA-- jJAnathI bhinna padArtha te para kahevAya che. 16. S1 grAhaka jJAnathI anya eTale grAhya je artha, te para kahevAya che. te akiyAthI dvArA abhIti hoI artha kahevAya che, ane te sacetana ke acetana hoya che. s2 A viSayamAM zUnyavAdI keTalAka vikalpanA garvathI vAcALa banI svapnamAM A pramANe bake che - aho he jeno ! jJAna e ke padArtha che? ane artha paNa karyo padArtha che ? antaramAM rahela grAhaka te jJAna che, ane bAhya svarUpa grAhya te artha cheema hoya to ame tamane pUchIe chIe ke-jJAna konuM grAhaka che? jJAna arthanuM grAhaka che, je ema hoya te-artha e ja anarthanuM mULa kAraNa che. tethI te artha ja umUlanIya-khaMDanIya che. ane te A pramANe-a aNurUpa che, 9 larUpa che, ubhaya svarUpa che ke anubhayasvarUpa che? $ 3 aNusvarUpa hoya te-aNuone nizcaya pratyakSathI thAya che, ke anumAnathI? pratyakSathI thatuM hoya te-yogipratyakSathI che ke ApaNA pratyakSathI? gipratyakSathI aNuno nizcaya thAya che, ema mAne te-te mAtra zraddhAthI ja AdaraNIya che. ApaNA pratyakSathI Ane nizcaya thAya che, e pakSa anubhavathI bAdhita che, kAraNa ke-ApaNe svapramAM paNa "A paramANu che, "A paramANu che e anubhava karatA nathI, paraMtu A staMbha che "A kuMbha che e prakAre ja ApaNane hamezA anubhava thAya che. mATe pratyakSathI paramANunI siddhi thatI nathI. anumAnathI aNunuM jJAna che, ema kahe te-sAdhya sAdhananA saMbaMdhane nizcaya For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ zUnyavAdaH / [ 1. 26. karIne anumAnathI AnuM jJAna che ke sAdhya sAdhananA saMbaMdhanA nizcaya karyA vinA anumAnathI aNanuM jJAna che.? sAdhyasAdhananA saMbaMdhane nizcaya karyA vinA anumAnathI aNanuM jJAna thaze nahIM, kAraNa ke temAM atiprasaMga che. arthAta vyApti vinA paNa je anumAna thatuM hoya te game te hetuthI game te sAdhya siddha thaI jAya. ane je sAdhya sAdhananA saMbaMdhano nizcaya karIne ANunuM anumAna thAya cheema mAnavAmAM Ave to te saMbaMdhano nizcaya pratyakSathI thAya che ke anumAnathI? pratyakSathI te thAya nahIM, kAraNa ke-apao atIci hovAthI tenI sAthe koI paNa liMga-hetuno avinAbhAva-vyAsirUpa saMbaMdhanuM grahaNa karavuM te azakya che. ane anumAnathI mAnavAmAM parasparAzaya doSa che, kAraNa ke saMbaMdhane nizcaya hevAthI anumAnanI utpatti, ane anumAna hovAthI saMbaMdhane nizcaya, e rIte parasparAzraya depa che. anya anumAna mAno te-te anumAnane saMbaMdha gRhIta che ke agRhIta? ema pharI pharIne te ja prazna nI AvRtti thatI hovAthI anavasthA deSa upasthita thAya che. mATe anumAnathI paNa paramANunI pratIti thaI zakatI nathI. ... (pa.) acetanaH sacetano veti acetano ghaTAdiH, sacetanI gavAdiH / na tAvat taditarasmAdatiprasaGgasaGgamAditi / anayadhRtasAdhyasAdhanasambandhAdapyanu. mAnAt mAdhyasaMsiddhau 'sa zyAmaH, tatputratvAt', 'dhavala: prAsAdaH, kAkasya kAryAt' ityAdInAmapi . gamakavaprasaGgaH / prAcikaprakAre iti avadhRta mAdhyasAdhanasambandhaprakAre / sambandhAvadhAraNamiti sambandhaH kena pramANenAvadhAreta iti Azapa: / aNanAmatIndriyatveneti / kSitidharakandharAntarito hi vahniH pratyakSo'sti gaH kazcit tamArohati so'vazyaM sAkSAt kurute / amI ca paramANavo'tI. ndriyAstaH sahAvinAbhAvI durdhaTaH / avinAbhAvasyeti sambandhasya / tadavadhAraNamiti sambandhAvadhAraNam / (Ti.) [atiprasaGgasaMgamAt iti ] anavadhRtarAAdhyasAdhanasambandhAdapyanumAnAtsAdhyasiddhI sa zyAmaH, tatsutratvAt : ghAla: prAsAdaH kAkasya kAryAdityAdInAmapi gamakatvaprasaGgaH / kiJca, amI paramANavo nityA vA syuH, anityA vA ! nityAzcet / kimarthakriyAkAriNaH, akiJcitkarA vA ! udIcInastAva pakSaH kSodIyAna, antarikSavRkSavat tepAmasatvApatteH / arthaziyAkAritvaM tu teSAM krameNa yugapad vA ! krameNa cet / kiM svabhAvAbhedena. tadbhedena vA ? svabhAvAbhedabhidAyAm. te yenaiva svabhAvena prAcyaM kAryamarjayanti, tenaivottaramapi, yadA yenaivottaram. tenaiva prAcyamapi prathame, prathamakAryakAla evottarasthApyuHpattiprasaktiH / tadvada dvitIye dvitIyakAryakAla eva prathamasyA'pi prabhavaprAptiH / tadvadeva svabhAvabhedapakSe kSaNikatvApattiH, tallakSaNatvAt kSaNabhaGgaratAthAH / yugapatpakSe, sakRdeva sakalasvakAryakAryapuJjasyA'rjitatvAd dvitIyAdikSaNe tepAmasattvaM syAt / tada nA'mI nityAH / vaLI, A paramANu nitya che ke anitya ? nitya hoya te-te artha kriyAkArI che ke kaMI paNa nahIM karanArA. ? paramANu kaMI paNa karanArA nathI e For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ zUnyavAdaH / bIjo pakSa te sudra-tuccha che, kAraNa ke kaMIpaNa nahIM karanArA AkAzanA vRkSa jema esat che, tema A paramANuomAM paNa asattvanI Apatti Avaze. ane je paramANu arthe kriyAkArI hoya te-temanuM artha kriyAkAritva kramathI che ke yugapatuekI sAthe ? kamathI kaho te-svabhAvanA bheda vinA ke svabhAvane bheda karIne artha kriyA kare che? svabhAvanA bheda vinA je artha kriyA mAnavAmAM Ave te zuM je svabhAva vaDe paheluM kArya karyuM te ja svabhAvathI uttara-bIjuM kArya kare che? ke je svabhAvathI uttara kArya kare che te ja svabhAvathI paheluM kArya kare che ? prathama pakSamAM te pUrvakArya vakhate ja uttarakAryanI utpattino prasaMga Avaze, kAraNa ke eka ja svabhAvathI bannenI niSpatti che. tevI ja rIte bIjA pakSamAM paNa uttara kAryopattinA samaye ja pUrvakAryanI utpattine prasaMga Avaze. e ja rIte svabhAvabheda pakSamAM paramANuone kSaNikanI Apatti Avaze, kAraNa ke-svabhAvabheda e ja kSaNabhaMguratAnuM lakSaNa che. A rIte nityaparamANuomAM kamathI artha kriyAkAritva siddha thaI zakatuM nathI ane yugapatuM arthakiyAkAri-va mAne teparamANuo pitAne karavA lAyaka samasta kAryamahane ekI sAthe utpanna karI deze, te dvitIyAdi kSaNe artha kriyAkAritvane abhAva thatAM teo asatuM thaI jaze. mATe paramANuo nitya nathI. (50) kSodIyAniti kSudro'sAra ityarthaH / tadvaditi prAcyakAryavat (Ti.) tepAmiti paramANUnAm / asattvamiti yato'rthakriyAkAritvaM [sattyaM] naH saMmatam / anityAzcet-kSaNikAH, kAlAntarasthAthino vA ! kSaNikAcet / kimakasmAda bhavanti, kAraNAd vA kuto'pi ? akasmAccet / nanu kimiha kAraNapratipedhamAtram . bhavanapratipedhaH, svAtmahetukatvam, nirupAkhyahetukatvaM vA vivakSitam ? Aye, bhavanasyAnapekSatvena sadA sattvasthA'sattvasya vA prasaktiH -- "nityaM satvamasattvaM vA'hetoranyAnapekSaNAt" [pra. vA0 1. 82 ] ityukteH / dvitIye, prAgiva pazcAdapi nA'mI bhaveyuH / tRtIye, kathamutpattistepAm , svayamasatAM svotpatI vyApAralyAhataH / turI prAgapi sattvApanesteSAM sanAtanatvaM syAt / kAraNAd bhavanapakSe tu sthUlaM kiJcit tapa kAraNam , paramANava eva vA ! na sthUlam , paramANurUpArthapakSasyaiva kakSIkArAt / paramANava cet / te kiM santaH, asantaH, sadasadrUpAH, anubhayasvabhAvA vA svakAryANi kuryuH ! santazcet / kimutpattikSaNa eva, dvitIyAdikSaga'pi vA ! nAdyaH, tadAnIbhutpattimAtravyagratvAt tepAm / atha "bhUtirtheSAM kriyA seva kAraNaM seva cocyate" iti vacanAd bhavanameva tepAmuttarotpattau kAraNati cet / evaM tahiM rUpANavo rasAnAm. te ca tepAmupAdAnaM syuH, ubhayatra bhavanAvizaMpAt / na dvitIyaH. kSaNakSayakSayApatteH athA'santaste tadutpAdakAH, tarhi tatsattAkSaNamekamapahAya sarvadA tadutpAdaprasaGgaH, tadbhavanasya For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ o zUnyavAdaH / [2.26 sadA'vizeSAt :. sadasada papakSastu dunirodhavirodhAnubandhadudharaH--yadi hi te santaH kathamasantaH / tathA cat kathaM santaH : anubhayasvabhAvabhedo'pyasAdhuH, vidhipratipedhayorakatarapratipedhe'nyatarasthAvazyaMbhAvAt / nanANavaH kSaNikAH mUkSmamanIpAgArgamayaruH / nApi kiyatkAlasthAyinaH, kSagikapakSopakSiptapratIkArasyA'trA'pyavatArAt / kiJca, kiyAkAlasthAyino'pyamI kimarthakriyAparAGmukhAH, tatkAriNo vA bhaveyuH ! prathamabhidAyAm, ambarodbhavAmbhomhasaurabhavadasattvApattiH / udagvikalpa, kimasadrUpam. sadUpam. ubhayarUpam, anubhayarUpaM vA ta kArya kurin ! asAM cet / kathaM karikesarakalApAdepi na karaNam ? sadyaM cet / kayaM tasya karaNam : rAto'pi karaNe kathaM kadAcita kriyAviraniH / tRtIyaturIyabhadau tu prAyoktasadasaTUpAdibhedavada bhaJjanIyau / tannANurUpo'rthaH sarvathA sthemAnamAtenivAn / paramANuone anitya mAne te-te kSaNika che ke kAlAnta sthAyI? kSaNika kaho to akasmAtu atu koI paNa kAraNa vinA te paramANuonI upatti hoya che ke koI paNa kAraNathI hoya che ? akasmAta kahe te temAM kAraNane pratiSedhamAtra vivakSita che ke bhavana-utpattine pratidhi vivakSita che ke svAtmahetukatva eTale ke pote ja potAne hetu che, ema vivakSita che ke nirUpAkhyahetutva eTale ke Adi antanI saMjJA rahita evA zAzvata hetu vivakSita che? Adya vikapamAM upattimAM koI paNa kAraNanI apekSA na hovAthI "anyanI apekSA nahi karavAthI te ahetuka sadaiva sana ke asanuM banI jaze"--e vacanane AdhAre paramANuone nitya sattva ke nitya asatvano prasaMga Avaze. utpattinA niSedharUpa bIjo vikalapa mAnya hoya te paramANuonI utpatti jema pahelAM na hatI tema pAchaLathI paNa teonI utpatti thaze nahIM. trIjo vikapamAM paramANuonI utpatti ja kaI rIte thaze ? kAraNa ke - vayaM avidyamAna padArtho potAnI utpattimAM vyApAra kare e asaMbhava che. codhA vikapamAM pahelAM paNa sattAnI Apatti hovAthI paramANuo sanAtana-nitya thaI jaze. mATe akasmAtu bhavana-utpatti pakSa kahI zakaze nahi. koI paNa kAraNathI paramANuonI utpatti thAya che e pakSamAM prazna che ke paramANuonI utpattinuM kAraNa zuM kaI ka la che ke paramANuo ja che? paramANurUpa artha che e pakSa svIkArela hovAthI paramANunA kAraNa tarIke jhula kahI zakaze nahIM. paramANuone kAraNa kaho te-salvarUpa paramANuo potAnuM kArya kare che ke asatvarUpa ke sadasalvarUpa (ubhayarUpa) ke anubhayasvarUpa paramANu potAnuM kArya kare che? svarUpa kaho te-utpatikSaNe kArya kare che ke dvi yiAdi kSaNe paNa? Adya pakSa te yogya nathI, kAraNa ke pattikAle te paramANuo potAnI utpattimAM ja vyagra hovAthI svIkArya karI zakatA nathI. For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ [ 82 . 6] shuunyvaadH| : daoNA-"je padArtho utpanna thAya che, temanI je bhUti (utpatti) che, te ja kriyA ane te ja kAraNa kahevAya che"--A vacanane AdhAre ema kahI zakAya keteonI utpatti te ja uttara utpattimAM kAraNa kahevAya che. samAdhAna-je ema hoya te rUpANuo rasANanA ane rasANuo rUpALuenA upAdAnakAraNa thaI jaze, kAraNa ke-bane sthaLe utpattimAM bheda nathI. dvitIyAdi kSaNe satuthI kAryotpatti thAya che, e dvitIya pakSa paNa prazaMsanIya nathI kAraNa ke tema mAnavA jatAM tamArA kSaNakSaya pakSanA ja kSayanI Apatti Avaze. arthAt vastu kSaNika nanhIM rahe, asalvarUpa hovA chatAM paramANuo kAryanA utpAdaka che, ema kahe che teone eka sattA kSaNa choDIne sarvadA kAryotpattine prasaMga Avaze. kAraNa ke-eka sattAkSaNa sivAya sarvadA temanI asakrupatAmAM kAMI vizeSaphara nathI, sadu-asatyasvarUpa-ubhayasvarUpa pakSa te muzkelIthI rokI zakAya evA virodhanA saMbaMdhathI durdhara (dakhe karIne dhAraNa karI zakAya te) che, kAraNa keparamANuo je sata che te asat kaI rIte hoI zake? ane je asatuM hoya te te sata kaI rIte hoI zake? anubhayasvabhAva pakSa paNa saMgata nathI kAraNa kevidhi ane pratidhamAMthI koI ekanA pratidhathI bIjAnI avazya siddhi thAya che. tethI aNuo sUphamabuddhithI vicAratAM kSaNikarUpe siddha thaI zakatA nathI. paramANu kiyatkAla sthAyI che, e paNa siddha thaI zakatuM nathI, kAraNa ke-kSaNika pakSane khaMDana mATe kahelI yuktio ahIM paNa avatarI zake che. arthAt pUrvokta dathI paramANu kiyatkAlasthAyI paNa siddha thaI zakatA nathI. vaLI, kiyatkAla sthAyI paramANuo artha kiyArahita che ke artha kriyAkArI? pahelA pakSamAM gaganAraviMdanI sugaMdhinI jema paramANuomAM asatvanI Apatti Avaze. bIjo vikalpa mAne te-te pramANuo akUpakAyane kare che, sapakArya kare che, ubhayarUpa kArya kare che, ke anubhayarUpa kAryane kare che? asakrepakAryane kare che ema mAne te hAthInI kezavALI vigere kAryo kema na kare? sadrapa kAryane kare che ema mAne te-je prathamathI ja sat che evA satkAryanuM karavuM kaI rIte saMgata thaze? vaLI satkAryane paNa pharIthI karavAmAM Ave te zuM kaI paNa vakhate kriyAne virAma thaze? trIje ane cothe vika65 te pUrve kahela sadasakrapAdi bheda-vaka. panI jema buddhimAna puru e svayaM khaMDana karavA yogya che. tethI karIne AzurUpa artha sarvathA-koI paNa yukti dvArA siddha thaI zakatuM nathI. (paM0)anapekSatveneti kAraNasyApekSA nAsti / nityaM sattvamityAdi zlokArddham / uttarArdha tu- "gokAto hi mAvAnAM ghaNAvavAma: 1 ____ santazcediti / svakArya kuryuriti yogaH / kSaNakSayakSayApatteriti kSaNikapakSasya carcyamAnatvAt / (Ti) nanu kimihetyaadi| bhavanapratiSedha iti kasmAdapi na bhvtiityrthH| nirupAkhyeti AdyantopAkhyAnarahitatvAtsanAtanaH zAzvata ityarthaH / nityaM sattvamiti / ahetoriti nirhetukapadArthasya / anyeta kAraNAbhAvAt / atha bhUtirityAdi / saiveti anyavastUnAM kAraNaM saiva bhUtireva / te For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ zUnyavAdaH / [1.16 ceti rasANavaH / tepAmiti rUpANUnAm / athAsanta ityAdi / tatsatteti yasmina, kSaNe teSAM sattvamabhUt tadapahAya dvitIyAdikSaNeSu tepAmasattvAt / / 64 nApi sthUlarUpaH, yatastAdRzo'pyasau nityaH, anityo vA syAt ? na tAvada nityaH, paramANunityatAnirAkaraNAnusAreNAsyApi vyapAsituM zakyatvAt / nApyanityaH, yatastasya samutpAde sthUlameva kiJcit kAraNam. aNavo vA ? prAcyaH pakSaH sthavIyAn, sthUlAdvaitavAdasya vAvadUkAnAM vaditumayuktatvAt , sUkSmApekSayaiva sthUlasya vyavasthAnAt, kuvalApekSayA kuvalayasyeva / 35 athANavastatkAraNam , tarhi tadayetanastadubhayasvabhAvArthapakSaH kakSIkRtaH syAt / astvayameveti cet / tarhi te niratizayAH, sAtizayA vA sthUlamarthaM prathayeyuH ? Aye bhede, bhUrbhuvaHsvastrayIkuharakoNakuditaikaikaparamANubhirvizakaTitairapi sadaiva tdutpaadnprsnggH| dvitIye tu, kastepAmatizayaH-ekadezAvasthitiH, saMyogaH, kriyA vA : prathamapakSe, kSoNImaNDalA''lambiparimaNDalaiH sthUlaikakArthakriyAprasaktiH, tasyaikadezarUpatvAt / atha yAvati pradeze katipaye'pi paramANavaH kAryamekamarjayanti tAvAnavaikaH pradezaH, na sakalamilAmaNDalam iti cet / tahatiretarAzrayapizAcapravezaH siddhe hi kArya dezaikyasidviH, tatsiddhau ca tasiddhiriti / saMyogazcedatizayaH---sa kiM nityaH. anityo vA ! yadi nityaH. tadA sadA'pi tadutpAdyakAryotpAdaprasaGgaH / anityazcet / kimanyata eva, tabhyo'pi vA prAduHpyAt . nAdyo bhedaH, tadAdhAradharmasyA'nyata evotpattivirodhAt / dvitIye tu, tadutpattAvapi niratizayAH, sAtizayA vA te vyApriyerana ! prAci, prAcIna eva dopH| dvitIye tu, atizayotpattAvapyatizayAntareNa bhAvyam , tatrApi tena--ityanavasthAkadarthanam / 64 thularUpa artha paNa yuktidvArA siddha thaI zakatuM nathI, kAraNa ke-- dhUla artha paNa nitya che ke anitya ? nitya te kahI zakaze nahIM kAraNa ke-paramANunI nityatAnA khaMDananI jema skUlanI nityatAnuM paNa khaMDana thaI zake che. anitya paNa kahI zake nahIM kAraNa ke sthUla arthanI utpattimAM thala artha kAraNa che ke paramANuo ? prathama pakSa te atyaMta sthUlaasAra che, kAraNa ke cUlAdvaitavAda-sthalAdvaitapakSa te vAcAla puru dvArA paNa kathana karavAne yogya nathI, kAraNa ke-sUmanI apekSAe ja skUlanI vyavasthA (A) thAya che. sabha-jupana-(mA2)nI apekSA zuksaya-pAyA sthala che. aNu kAraNa che ema kaho te-A sthUlAI pakSa pachIne je tadubhaya svabhAvArtha pakSa che, tene svIkAra karyo kahevAze. sthala ane aNu ema tadubhaya 1 badarApekSayA kuvalayasya sthUlatvam / For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ 2. 26 ]. zUnyavAdaH / svabhAva artha che e pakSa ja svIkArIe chIe ema kahe te-niratizaya paramANuo cUlAne utpanna karaze ke sAtizaya paramANuo? pahele pakSa mAne tesvarga maryane pAtAla e traNa lokarUpa guphAnA khuNAomAM ThAMsI ThAMsIne bharelA TA ekeka paramANuthI paNa sarvadA sthUlakAryanI utpattine prasaMga Avaze. bIje pakSa mAne teparamANumAM kayo atizaya che? eka dezamAM rahevArUpa ke saMgarUpa ke kriyArUpa atizaya che? pahele pakSa mAne te-pRthvImaMDaLarUpa eka dezamAM rahenAra paramANuothI sthala eka kAryanA utpAdana prasaMga Avaze, kAraNa ke-nikhila pRthvImaMDaLa paNa ekadeza che. -jeTalA pradezamAM rahIne paramANuo eka kAryane utpanna kare, te ekadeza kahevAya che, paraMtu sakala pRthvImaMDaLa ekadezarUpa nathI. - umApAra- ema mAne te-itaretazaya nAmane doSa Avaze, kAraNa ke--kAryanI siddhi thAya pachI ekadezanI siddhi, ane ekadezanI siddhi thayA pachI kAryanI siddhi thaze. - saMgarUpa atizaya kahe te- te soga nitya che ke anitya je nitya hoya te saMyegathI upAdya kAryonI sarvadA u5ttino prasaMga Avaze. je anitya hoya te-te saMyoga anyathI ja utpanna thAya che ke paramANuothI paNa utpanna thAya che? Adya bheda kahI zakaze nahIM, kAraNa ke-paramANu e saMyogane AdhAra hovAthI te saMganI paramANuthI bhinna vastuthI ja utpatti mAnavAmAM viredha che, kAraNa ke-ema hoya te pachI te saMyogane AdhAre paramANu na bane. arthAta ghaTamAM rahela rUpadi dharmanI utpattimAM kevala agni saMyegAdi ja kAraNa nathI, paraMtu ghaTa paNa kAraNa che, tevI ja rIte AmAM rahela saMgarUpa atizayamAM ANu paNa avazya kAraNa hovuM joIe. bIjA pAmAM saMgarUpa atizayanI utpatti mATe niratizaya paramANuo vyApAra karaze ke sAtizaya paramANuo? pahelA pakSamAM pUrvokta (niraMtara kAlpattirUpa) doSa Avaze. bIjA pakSamAM eka atizayanI upattimAM bIje atizaya joIze, ane bIjAnI utpattimAM trIjAnI jarUra paDaze, ane e rIte eka bIjAnI pAchaLa atizaye cAlI AvatAM anavasthA dapanI pIDA UbhI thaze. (50) tadutpattAvapi niratizayAH sAtizayA vA te vyApriyenniti yathA hi te ghaTAdikaM kAryamutpAdayanto''pya'tizayama pekSiSyante, evaM saMgogamunpAdayanto'pyatizayamapekSiSyante / - (Ti0! kSoNImaNDaletyAdi / parimaNDalairiti samastaparamANubhiH ekakAryasya kriyA vidhAnam, tasyAH prasanaH / tasyeti sthUlakAryasya / yathA te ghaTAdikaM kAryamutpAdayanto'tizayamapekSante evaM saMyogamutpAdayantIpyatizayana(ma)pekSiSyante / kiJca, ayaM saMyogastatsvabhAvabhUnaH tatpRthagbhUto vaa| prAcye, paramANava eva, na kazcit saMyogo nAma / dvitIye tu, sarvathA pRthagbhUtaH, kathaJcid vA ? kathaJcitpakSastAvad 1 "ratoDa 4 . 2 vecatte .. For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ rAjyavaH | virodhavAdhitaH / sarvathApakSe tu, saMbaIH, asaMbadro vA tatrAso syAt : asaMbaddhavidhAyAM teSAmepa iti saMbandhAyogaH / saMbaddha stu, saMyogenaM, samavAyena, tAdAmyena, tadutpattyA, aviSvagbhAvena vA : na saMyogena, tasya gugarUko saMyoge saMbhavAbhAvAt , " nirguNA guNAH " iti vacanAt / na samavAyena, yato yAvadayamekaM saMyogamekatra saMbandhayati, tAvadanyatrA'pyenaM kiM na saMbandhayet , asya sarvatraikyAt : na tAdAmyena, bhedapakSakakSIkArAt / nApi tadutpattyA, paramANubhyaH saMyogotpAdasya prAgeva vyapAstatvAt / nApyavizvambhAvena, tasya kathaJcit tAdAtmyampatvAt / atra ca kathaJcidityandhapadam , virodhAvarodhadurdharatvAt / kiJca, ayaM saMyogaH sarvAtmanA, ekadezena vA'NUnAM praNigayeta : / prathame, piNDo'NumAtraH syAt / dvitIye, paTakena yugapadyogAta paramANoH pahuMzatA syAt : iti paramANukathA'pyastamiyAt / tanna saMyogo'tizayaH / etena kriyArUpAtizaya pakSo'pi itihAsa: | vaLI lArtharUpa kAryanI utpattimAM paramANune je saMyoga nAmane atizaya tamee svIkArela che, te paramANuonA svabhAvamUta che ke paramANuothI bhinna ? prathama vikapamAM paramANuo ja thayA paraMtu saMga nAmane bIje padArtha siddha thayo nahIM. dvitIya vikalapamAM sarvathApRthamUta che ke kathaMcit pRthabhUta ? kathaMcita pRthabhUta pakSa te- vidhI bAdhita che. sarvathA pRthabhUta pakSamAM paramANuomAM A saMyogatizaya sabaddha che ke asambaddha? asaMbaddha che, ema mAne cheparamANuone A saMyoga che ema kahI zakaze nahIM. sarvathA pRthabhUta havA chatAM sambaddha che, ema mAne che te saMyogatizaya-saMyoga, samavAya, tAdAmya, tadutpatti ke avizvabhAvamAMthI kayA saMbaMdhathI sambaddha che? saMyogathI kahI zakaze nahIM, kAraNa ke-"guNamAM guNa nathI" e vacanathI guNarUpa saMyogane viSe bIjA saMyogaguNane asaMbhava che. samavAya paNa kahI zakazo nahIM, kAraNa ke-sarvatra samavAyA eka ja hovAthI je vakhate samavAya eka padArthamAM eka saMyogane saMbaMdha karAve che, te ja vakhate te saMyogano bIje saMbaMdha kema nahIM thAya? saMyoga sarvathA pRthamUta che, e bhedapakSa svIkArela hovAthI tAdAmya-abheda paNa kahI zakaze nahIM. paramANuothI saMyogotpattinuM khaMDana te ame A prakaraNamAM pahelAM ja karela che. mATe tatpatti kahI zakazo nahIM. aviSyabhAva paNa kahI zakazo nahIM. kAraNa ke-avizvabhAva e kathaMcita-tAdAsvarUpa che, temAM kathaMcitu" zabda ubhaya aMzane sUcaka hovAthI virodhano saMbaMdha durdhara hoI aMdhapada-prakAza rahita che, arthAta kathaMcit tAdamya mAnavAmAM virodha che, tethI te asaMgata che. vaLI A saMyoga paramANuomAM sarvAtmarUpa-saMpUrNapaNe che ke ekadezathI? - , prathama vikalpamAM paramANuone piMDa aNumAtra thaI jaze. bIjA vikalpamAM eka 1 tatra ! For Personal & Private Use Only www.jalnelibrary.org Page #98 -------------------------------------------------------------------------- ________________ 2. ra6] para paNa sAthe ekI sAthe cha paramANuone saMbaMdha hovAthI paramANunA cha aMzenI kalpanA karavI paDaze. eTale ke eka paramANunA cha bhAga thaze, ane ema thatAM paramANunI kathA-paramANuvAda paNa raheze nahIM, mATe saMyogarUpa atizaya kahI zakaze nahIM saMyogasvarUpa atizayana khaMDanathI kriyArUpa atizaya pakSa paNa khaMDita thayela jANe. (10) '= bridhimiti samayAtrAjavainAnirvAcavavAra (Ti.) na smvaayenetyaadi| ayamiti samavAyaH / ekatreti padArthe / enamiti sambandham / asyeti samavAyasya / tasyeti avidhvambhAvasya / tatreti aviSvagbhAve / andhapadamiti prakAzarahitaM nistejaskamandhalamiti lokepi prasiddhaH / / kiJca, ayaM sthUlo'vayavI nirAdhAraH, sAdhAro vA ! na tAvad nirAdhAraH, sAdhArapratItivirodhAt / sAdhArazcet / kimekAvayavAdhAraH, anekAvayavAdhAro vA ! prathame, pratItivirodhaH / tathAhi-pratItirihA'vayavepvavayacIti, nAvayave'vayavIti / athAnakAvayavAdhAraH, tatrApyavirodhyanekAvayavAdhAraH, virodhyanekAvayavAdhAro vA ! na prAcyaH, calAcalasthUlAsthUlanIlAnIlAdirUpANAmavayavAnAM virodhapratItaH / atha dvitIyaH, tarhi naikaH sthUlo'vayavI syAt , viruddhadharmAdhyAsAt / ___ aMpi ca. aso tepu vartamAnaH sAmastyena, ekadezena vA vartena ? sAmastyena vRtto, pakasminnevAvayave parisamAtatyAdanekAvayavavRttitvaM na syAt / ekadezena vRttI, niraMzatvaM tasyopaMgataM virudhyeta / sAMzatve vA te'pyaMzAstato bhinnAH, abhinnA vA bhaveyuH ! bhinnatve, punarapyanekAMzavRterekasya sAmasyaikadezavikalpAnatikramAdanavasthA / abhinnatve, na kecidaMzAH syuH---iti na tadubhayasvabhAvArthapakSo'pi saMgatizRGgasaGgamagAt / / . vaLI, A ula avayavI AdhAra rahita che ke AdhAra yukta? nirAdhAra te kahI zakaze nahIM, kAraNa che-anubhavamAM AvatI AdhAranI pratIti viruddha thaI jaze, arthAt nirAdhAra hoya te AdhArane anubhava na the joIe. sAdhAra kahe te teno AdhAra eka avayava che ke aneka avayavo che? prathama pakSamAM pratIti virodha che. kAraNa ke-avayavomAM avayavI che" evI pratIti te thAya che, paraMtu avayavamAM avayavI che" evI pratIti nathI. aneka avayavo AdhAra che ema kahe te-avirodhI aneka avayavo AdhAra che ke virodhI aneka avayavo? prAcyavikapa te yogya nathI kAraNa ke-avayavIne cala-acala, la-asthala, nIla-anIla, ItyAdi aneka avayavomAM virodha te prasiddha ja che. bIjo vikalpa svIkAro te eTale ke avayavIne viruddhadharmone Azraya svIkAravAmAM Ave te te skUla avayavI ekarUpe siddha thaI zakaze nahIM. 1 tatra 4 | ' For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ shuunyvaadH| [ 1. 16. vaLI, A sthalAvayavI pratyeka avayavamAM saMpUrNatayA savaze vyApta thaI rahe che ke ekadeza vaDe? saMpUrNatayA rahe che ema kaho te-eka avayavamAM ja te * samApta thaI jate heI aneka avayavamAM rahI zakaze nahIM. ekadeza vaDe kahe chetamee avayavIne je niraMza mAnela che, tene viSedha. Avaze ane je myulAvayIne sAMza mAne te tenA aMza avayavIthI bhinna che ke abhinna bhinna mAne te-pharIthI paNa avayavInA te aMze saMpUrNatayA-sarvadezathI temAM rahe che ke ekadezathI? e pramANe vikapanI AvRtti thavAthI anavasthA Avaze. ane abhinna mAne te aMze ja siddha nahIM thAya. mATe tadubhayasvabhAvarUpa artha pakSa paNa saMgatinA zRMga-zikharanA saMgane prApta thatuM nathI arthAta A pakSa paNa asaMgata hAI siMddha thaI zakatuM nathI. (50) sAdhArapratItivirodhAditi avayavalakSaNAdhAradarzanAta / calAcalasthUlAsthUlanIlAnIlAdirUpANAmiti AdizabdAdAvRtAnAvRtAdi / (Ti.) sAdhAreti avayavalakSaNAdhAradarzanAt / api cAsAviti sthalAvayavI / teviti avayavepu / tasyopagatamiti avayavino'zokRtama , tata iti ayayayinaH sakAzAt / 66 anubhayasvabhAvabhedo'pyupekSAkSetraM prekSANAm . paramANusthUlayoH parasparapratipedhAtmakatvenAnyatarapratipedhe taditaravidheravazyaMbhAvAt / iti nArthaH kazcida vicAracUlAbhAlambate // ha6 anubhayasvabhAva pakSa paNa buddhizAlI puruSane upekSaNIya che, kAraNa keparamANu ane sthUla paraspara niSedhAtmaka hevAthI ekane niSedha karavAthI bIjAnI avazya siddhi thAya che. Ama artha koI paNa yuktithI siddha thaI zakate nathI 7 tadabhAve tadgrAhakatayA saMmataM jJAnamapi tathaiva / kiJca, etadarthasamakAlam , tadbhinnakAlaM vA tadayAhaka kalpyeta ! prArUpanAyAm , trilokItalpopagatA api padArthAstatra pratheran , samakAlatvAvizeSAt / tadagryaprakAre tu, nirAkAram , sAkAraM vA tat syAt ! prathame, pratiniyatapadArthaparicchedAnupapattiH / dvitIye tu, kimayamAkAro vyatiriktaH, avyatirikto vA jJAnAt ! avyatireke, na kazcidAkAro nAma; tathA ca nirAkAraprakAraprakAzitaH parIhAraH / vyatirake. cidarUpaH, acidrUpo vA'yaM bhavet ! cidrUpazcet tadAnImAkAro'pi vedakaH syAt , tathA cAyamapi nirAkAraH, sAkAro vA tadvedako bhavet ! ityAvartanenA'navasthA / athAcid rUpaH: kimajJAtaH, jJAto vA tajjJApakaH syAt / prAcIne, caitrasyeva maitrasyA'pyaso tajJApakaH syAt / taduttare tu, 'nirAkAraNa, sAkAreNa vA jJAnena tasyApi jJAna syAt' ityAdyAvRttAvanavasthaiva / iti na jJAnamapi kiJciccaturacetogocara saMcarati / tataH sarvazUnyataiva paraM tattvamavAsthita / iti sarvApalApivikalpasaMkSepaH // For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ raghavAraH | $ 7 bAhyarUpa grAhya ardha ja siddha nathI, te pachI tenA grAhaka tarIke mAnela Abhyantara jJAna paNa te ja rIte siddha thaI zakaze nahIM. vaLI, arthane grAhaka tarIke manAtA jJAnane arthanA samakALe kape che ke bhinakaLe ? samakAla pakSamAM traNe lekamAM rahela samagra padArthone baMdha thavA joIe, kAraNa ke-te badhA padArtho mAna bhAve jJAnanA samakAlIna che. artha ane jJAnane bhinnakAlamAM mAnavAmAM Ave te-jJAna nirAkAra che ke sAkAra ? rAna nirAkAra hoya to pratiniyata padArthane pariccheda-jJAna siddha thaI zakaze nahIM, kAraNa ke-je aviSayane AkAra jJAnamAM nathI tema viSayane paNa nathI. ane jJAnane sAkAra mAne te-te AkAra jJAnathI bhinna che ke abhinna ? abhinna pakSamAM te jJAnathI bhinna e AkAra siddha thaI zakaze nahIM. tethI nirAkAra pakSamAM jaNAvela depathI AnuM paNa khaMDana jANuM levuM. jJAnane AkAra jJAnathI bhinna che, e pomAM A AkAra cipa ke acidrupa? AkArane cita-jJAnarUpa kahe te-AkAra paNa jJAnanI jema vedaka-jANanAra-jJAna thaI jaze ane te rIte e jJAnarUpa AkAra paNa nirAkArarUpe arthane vedaka che ke sAkArara pe ?-- A pramANe vikapanuM Avartana thavAthI anavasthA dapa Avaze. A kArane aci- ajJAnarUpa kahe -svayaM ajJAta evA AkAra ane jJApaka che ke svayaM jJAta e AkAra ane sApaka che? prathama pakSamAM AkAra citranI jema maine paNa arthajJApaka thaze. uttara pakSamAM paNa AkAranuM jJAna nirAkArajJAnathI thaze ke sAkArajJAnathI? e prakAre vikapanA AvartanathI anavasthA Avaze. mATe jJAna paNa catura puruSanA cittane viSaya banatuM nathI. arthAta jJAna paNa siddha thaI zakatuM nathI. tethI karIne "sarvazUnyatA e ja eka paramatattva rahyuM. A pramANe sarvopalApI-zUnyavAdI bauddhanA vikalpone saMkSepa kahyo che. * (0i) tamArA ruti jhayama, tabAti marthapr4tayA I tati vicAracuulaa'naalmbnmev / kiJcaitadarthatyAdi / etaditi jJAnam / tadgrAhakamiti arthagrAhakam, tatreti jnyaane| tadanayati tadbhinnakAlapakSe taditi jJAnam / tathA ceti evaM sati AkArapratidhe rAti, ayamiti AkAraH / tathA ceti AkArasyApi arthaprakAzatve sati, ayamapIti AkAro'pi / punarapi pUrvavikalpAvartanAt apizabdaprayogaH / tadvedaka iti arthjnyaapkH| tajjJApaka iti arthavedakaH / asAviti AkAraH / taduttare iti jJAtapakSe / tasyApIti aakaarsyaapi| atrApi api. rAdaH , 8 tadetadakhidamanaHpapalAlapUlakUTaka: pamapratimottarakRzAnukaNamAtrasAdhyam , tathA hi-idaM pramANamUlamAla yeta, anyathA vA ! anyathA cet / uttiSTottiSTa tarhi kathamakRthAH prAmANikaparpadIha prabaMzam : pramANamUlaM cet / tat pramANamartharUpam , jJAnarUpaM vA bhaveta ! ityAdisvamArgaNaireva marmAvidbhirviddhaH kathamusitumapi zaknopi ! kathaM ca For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ rAthavArA [ 2. radda pramANAbhyupagame zUnyasiddhiH ? zUnyarUmeva pramANamiti cet / tarhi zUnyatAsidbhirapi zUnyava-iti na zUnyasidbhiH syAt / abhyadhiSmahi ca "zUnye mAnamupaiti ced nanu tadA zUnyAtmatA duHsthitA no cet tarhi tathApi kiM na sutarAM zUnyAtmatA duHsthitA ! | vandhyA me jananItyamuSya sadRzImapyAzrayan zUnyatAM zaGke duHzakasAhasaikarasikaH svAmin ! asau saugataH" // 1 // atthameva vicArayatAM yadA na kiJcat saMgati gAte, tadA zUnyameva tattvamavatiSThata iti cet / tadetat prabalaGkhalaskhalitAherutplavanaprAgalbhyAbhyasanam / yataH--- _ vicAro vasturUpazcet kiM sidhyet sarvazUnyatA / vicAro'vasturUpazcet kiM sidhyet sarvazUnyatA // 1 // 68 jaina-sarvApalApI zUnyavAdI bauddhanuM uparokta saghaLuMye kathana-ghaNu palAla (ghAsavizeSa)nA pULAnA DhagalA samAna che ane te apratima uttararUpa agnikaNa mAtrathI sAdhya (khaMDanIya) che. ane te A pramANe-he zanyavAdina ! tamAruM A saghaLuMye kathana pramANamUlaka che arthAta pramANathI siddha che ke anyathA arthAta pramANuthI siddha nathI? pramANathI siddha nathI ema kaho te UDa, uTha, A prAmANika puruSanI parvadAsabhAmAM praveza kema karyo? pramANamUlaka kahe te te pramANa artharUpa che ke jJAnarUpa-ItyAdi tame karela vikaparUpI marmane cheda karanAra bANathI vIMdhAIne UMco vAsa paNa kaI rIte laI zakaze ane pramANane mAnavAthI zUnyatAnI siddhi paNa kaI rIte thaze ? zUnyavAdI-te pachI pramANa paNa zUnyarUpa ja che. jaina-je ema hoya te zUnyatAnI siddhi paNa zUnya thaI jaze, eTale ke-zUnyatAnI siddhi nahIM thAya. ame kahyuM paNa che ke-zUnyavAdI je zUnyamAM pramANu svIkAre te zUnyanI siddhi thaI zakatI nathI ane je zUnyamAM pramANa na mAne te vaLI zuM zUnyarUpatA atyanta asiddha nahIM thAya ? "mArI mAtA vAMjhaNI che e kathananI jema asaMbhavita zUnyatAvAdane Azraya karata-zUnyatAvAdanuM kathana karate A baddha, he prabho ! azakya sAhasamAM ja rasika che, evI zaMkA mane thAya che. zaM--paNa upara pramANe vicAratAM koI paNa padArtha saMgata (siddha). tA. nathI, tethI zUnya ja eka tatvarUpe siddha thaI jAya che. samAdhAna - tamAruM A kathana te prabala sAMkaLathI jakaDela pagavALo puruSa kadavAno utsAhapUrvaka abhyAsa kare tenA jevuM che, kAraNa ke je vicAra vastu (padArtha) rUpa hoya te sarva nyatA kaI rIte siddha thaI zakaze? je vicAra vastu (padArtha)-rUpa nathI, te paNa sarvazUnyatA kaI rIte siddha thaI zakaze? For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ 1. 16. ] zUnyavAdaH / ___ (Ti0) tadetadakhilamityAdi / marmAvidbhiriti vyadha tADane mamanpUrvaH / marmANi vyadhatIti vip / na hi vRtipivyadhicisahitanipu kvibantepu prAdikArakANAmeva dIrgha iti dIrghatvaM grahijyAvyacivyadhItyAdinA samprasAraNa verlopaH padAnte marmacchedakaiH / zUnyemAnamityAdi / yadi pramANameva zUnyaM tava mataM pramANazUnyatvAt zUnyatAsiddhiraMpyasiddhA pramANasyAsiddhatvAt / yadi pramANaM na zUnya tataH pramANasattve sarvazanyavAdaH sApavAdatAM dadhAti / ukta ca "buddhasya nAsti devatvaM mohAcchnyAbhidhAyinaH / pramANasiddhe zanyatve zUnyavAdakathA vRthA // ' gAte iti gAGa gatI te Ate ante tripu vacaneSu samAnam / atra tvekavacanena nirdezaH / 9 na ca tavA'mUnyajJAnadRpaNAnyapi sUpapAdAni, yasmAdubhayasvabhAva evArtha iti naH pakSaH / na cANubhyaH sthUlotpAdaH sarvatra svIkriyata; yatastatkArthakAraNabhAvamAtravitrAsanenA'rthakathA vizrAmyet , sthUlAdapi sUtrapaTalAdeH sthUlastha paTAdeH prAdurbhAvavibhAvanAt , AtmA''kAzAderapudgalakAryatvakakSIkArAca / yatra punaraNubhyastadutpattiH, tatra tattatkAlAdisAmagrIsavyapekSakriyAvazAt prAdurbhUtaM kathaJcitpRthagbhUtaM saMyogAtizayamapekSyeyamaviruddhava / kevalaM kathaJciditi kiJcana tvaccetastudati / tatreyaM pratikriyA-ekenaiva hi rUpeNa bhedAbhedayorabhidhAne virodhanirodhaH syAt / na caivamiha, paryAyarUpatayA bhedasya dravyarUpatayA cA'bhedasya bhaNanAt / tvayA'pi ca 'pramANaprageyatatvaM nAstyeva' ityekameva vacanaM svaparapakSAvapekSya sAdhaka bAdhakaMvA kakSIkRtameva / $ 9 vaLI, tamoe artha ane jJAnamAM je dUSaNe kahyA te yuktisiddha nathI, kAraNa ke amArA mate artha ubhayasvabhAva-zUla ane aNurUpa ja che, ane ame sarvatra aNuothI ja sthapatti svIkAratA nathI ke jethI tenA kAryakAraNabhAvanA khaMDana mAtrathI arthakathA-arcasvIkAravAne vAda vizrAma pAmI jAya. eTale ke samApta thai jAya. kAraNa ke-dhUla-jADA sUtrasamUhathI paNa sthala-jADA vastranI utpatti dekhAya che. ane vaLI, AtmA, AkAzAdine pudgalanA kAryarUpe ame svIkAratA paNa nathI. vaLI, jyAM aNuothI kAryanI utpatti che, tyAM paNa kAlAdi sAmagrInI apekSAthI utpanna thayela kriyA vaDe saMyogarUpa atizaya paramANumAM kathaMcita bhinnarUpe utpanna thAya che. ane evA saMyogathI sthalakAryanI utpatti mAnavAmAM kaze ja vireAdha nathI. ame saMyogane kathaMcit bhinna kardhA che teTalA mAtrathI tamAruM citta kheda pAmatuM hoya to tene ame ilAja batAvIe chIe ke-eka ja dharmathI bhedabheda kahevAmAM Ave te virodharUpa bAdhaka thAya, paraMtu ahIM ema nathI, kAraNa keparyAyarUpe bheda ane dravyarUpe abheda kahela che. vaLI tame paNa jyAre pramANa ane For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ 90 shuunyvaadH| [1. 16. prameyarUpa tatva nathI ema kahe che tyAre te vacana svapakSanI apekSAe sAda. ane parapakSanI apekSAe bAdhaka che. Ama eka ja vacana sAdhaka ane bAdhaka hovA chatAM virodha nathI, eTale ke--tame paNa apekSAbhera svIkAre ja che. (50) tattatkAlAdisAmagrIsavyapekSakriyAvazAditi kAlasvabhAvaniyatipuruSAkArAH kAlAdaya ucyante / athavA kSetrakAlabhAvalakSaNA sAmagrI / bhAvaH snigdhruuksstvaadiH'| calanakriyAsaMyogo['tra] calanakriyApUrvakaH / yathA'gulyoH / paryAyarUpatayA medasya dravyarUpatayA cA'bhedasya bhaNanAditi / pUrva hi teSAM paramANUnAM saMyogAkhyaH paryAyo nAsot / pazcAt tattatkAlAdisAmagrIsavyapekSakriyAvazAt prAdurbhUtaH / sa ca tebhyo na srvthaa'bhinnH| yaddhi yasmAd abhinnaM tat tasya svabhAvabhUtaM syAt / svabhAvazca na kadAcidapi vyapaiti / yathA paramANoH paramANutvam / vyapayanti ca paryAyAH / anyacca dravyaM trikAlAvasthAyi, paryAyAzca vaarttmaanikaaH| dravyamAdhAraH, pryaayaashcaadheyaaH| tasmAnna sarvathA'bhinnaH / na ca sarvathA bhinnaH, kathaJcidabhinno'pi / yAvatA ta eva paramANavaH saMyogarUpatayA pariNamanti, na / punaH saMyogaH pRthagbhUto'to'bhedo'pi / kakSIkRta eveti / etAvatA tvayA'pi kathaJcitpakSo'GgIkRtaH / (Ti.) yasmAdubhayeti aNubhyaH sthUlebhyo vA samutpadyate iti dvayam / na iti asmAkam / aNubhyaH sthUlotpattiH, sthUlebhyazca sthUlotpattiH / AtmAkAzAdiH padArthaH apodgaliko'pi prathamAnaH prtiiyte| yatra punarityAdi / ttkaalaadiiti| * pUrva hi teSAM paramANUnAM saMyogAkhyaH paryAyo nAsIt , pazcAttatkAlAdisAmagrIsavyapekSakriyAvazAt prAdurbhUtaH / sa ca tebhyo na sarvathA bhinnaH, svabhAvabhUtatvAt / anyacca dravyaM trikAlAvasthAyi, paryAyAzca vAtamAnikAH / dravyamAdhAraH, paryAyAzcAdheyAstasmAna sarvathA'bhinnaH, kintu bhinnaH / na ca sarvathA bhinnaH, kathaMcidabhinnopi, yAvatA ta eva paramANavaH saMyogarUpatayA pariNamanti / na punaH saMyogaH pRthagbhRtaH / * iyamiti utpattiH / virodheti virodhena nirodhaH / paryAyeti kramabhAvidharmarUpatayA / na prAcye prasaGga iti paDaMzatAlakSaNa dUSaNam / tatheti SaDaMzatAprakAratayA / yA'pi paramANoH padaMzatA''pattiruktA, sA'pyayuktA, yato'trAMzazabdasya saMbandhanibandhanazaktisvarUpo'rtho vivakSyeta, avayavalakSaNo vA ! na prAcye prasaGgaH saMgataH, tathA'smAbhistadabhyupagamAt / dvitIye tu, nAstyavinAbhAvaH, tattacchaktimAtreNaiva tattatparamANusaMbandhasya pratipedhumazakyatvAt / vaLI, tamoe paramANunI bAbatamAM te cha aMdAvALo thaI jaze evI je Apatti ApI che te paNa yuktiyukta nathI, kAraNa ke--tamAre aMza zabdane artha saMbaMdhanuM kAraNa-zakti e vivakSita che ke avayavarUpa vivakSita che? prAya pakSamAM paDezatAnI Apatti saMgata nathI, kAraNa ke ame e paramANunA zaktirUpa aMze svIkArela che. bIjA pakSamAM te avinAbhAva nathI, kAraNa kevibhinna zaktithI vibhinna paramANuo sAthe eka paramANune sambandha thatuM hoya te te nivArI zakAya tema nathI. bhAvArtha e che ke eka paramANune aneka para 1 kSAdiH k| 2 sambandhanibandhanaM zamu / * etaccihAntargataH pATho mudrite eva / For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ 1. 16 ] shuunyvaadH| mANu sAthe saMbaMdha thavA mAtrathI te sAvayava thaI gaye evI vyApti nathI. sAvayava thayA vinA te zaktithI aneka paramANu sAthe saMbaddha thaI zake che. zakti e ja avayavanuM bIjuM nAma hoya te amane koI vAMdho nathI, paNa zaktithI Avayava kaI judI vastu hoya te te prastutamAM siddha thaI zakato nathI. kAraNa kezaktine kAraNe ja anya paramANu sAthe saMbaMdha ghaTato hovAthI tenAthI bhinna avayava mAnavo anAvazyaka che. ___(pa0) sambandhanibandhanazaktisvarUpa iti saMyoganimittaghaTotpAdanasAmarthya svarUpaH / na prAcye prasaGga iti / aniSTApAdanaM hi prasaGgaH / tadabhyupagamAditi sAMzatAGgIkArAt / tattacchaktimAtreNeveti itaraparamANusambandhanazaktiH / tattatparamANusambandhasya pratiSedhumazakyatvAditi / testaiH paramANubhiH saha vivakSitaparamANoryaH sambandhaH sa pratiSedhumazakyaH / kena ? sA sA yA yA zaktistatparamANusambandhalakSaNA, tanmAtreNa zaktirUpeNa sAvayavatA'sti na sAkSAt / kathamanyathA pazcAdapi itaraparamANusambandhe sAvayavatA syAt phoDIkRtacucunakhapakSAdyavayavANDakarasanyAyena ? (Ti.) tadabhyupagamAditi paramANyaGgIkArAd / nAstyadhinAbhAva iti avayaveSu satsu saMbandhI bhavati nAnyathetyayaM yataH avayavaireva paramANurAtmAnaM karoti-nAnAvinAbhAvaH / testaiH paramANubhiH saha vikSitaparamANoryaH saMbandhaH sa pratiSeddhamazakyaH / kena ? tattacchaktimAtreNaiveti sA sA yA yA zaktistattatparamANusambandhanalakSaNA tanmAtreNa zaktirUpeNa sAvayavatAsti, na sAkSAt / kathamanyathA pazcAdapi itaraparamANusambandhe sAvayavatA syAt koDIkRtacuccunakhapakSAdyavayavANDakarasanyAyena !* yadapi 'nirAdhAraH' ityAdi nyAgAdi. tatrApi kathaJcidvirodhyavirodhyanekAvayavAvizvAbhUtavRttiravayavyabhidhIyate / tatra ca yad virodhyanekAvayavAdhAratAyAM viruddhadharmAdhyAsanamabhyadhAyi, tatkathaJcidupeyata eva tAvat , avayavAtmakasya tasyApi kathaJcidanekarUpatvAt / __ yacopanyastam -'sAmastyena, ekadezena vA' ityAdi, tatrApi vikalpadvayAnabhyupagamra enottaram , aviSvagbhAvenAvayavino'vayavepu vRtteH svIkArAt / / . vaLI, nirAdhAra che ke sAdhAra?? vigere je kaMI kahyuM te vize kathaMcita virodhI ane virodhI evA aneka avayavamAM aviSyabhAve kathaMcita abhedarUpe avayavI che, ema ame kahIe chIe ane temAM je virodhI anekAva ne AdhAra mAnavAmAM viruddha dharmanA AzrayanI Apatti tame ApI, te paNa te ame apekSAne AdhAre mAnIe chIe ja, kAraNa ke-aneka avayavAtmaka avayavI kathaMcita anekarUpa paNa che ja. vaLI, "avayavI pratyeka avayavamAM sarvadezathI che ke eka dezathI ? ema be vikatapa karyA te bannene asvIkAra e ja tene uttara che. kAraNa keaviSyabhAva-kathaMcita tAdAmyathI avayavomAM avayavanI vRtti ane mAnIe chIsa. . . * etacciinAntargataH pATho mudrite eva / For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ 92 canA shuunyvaadH| [ 1. 11. (50) kathaJcidanekarUpatvAditi / na caitat tantrAntarIyaiH saha viruddham , vaizeSikairapi ekasminnavayavini bahUnAM khaNDAvayavinAmaGgIkArAt / . (Ti.) avayavIti sthUlo'vayavI / upeyate iti azIbiyata eva / tasyeti sthUlAvayavinaH / 'vaizeSikairapi ekasminnavayavini bahUnAM khaNDAvayavinAmaGgIkArAt / aviSyambhAveneti kthnycittaadaatmyen| __ yacca 'arthasamakAlam' ityAdyuktam , tatrApi vika padvayamapi svIkriyata eva, asmadAdipratyakSaM hi yogyasamakAlArthA''kalanakuzalam , smaraNamatItasya, zAbdAnumAne traikAlikasyA'pyarthatya pricchedke| nirAkAraM caitad dvayamapi / na cAtiprasaGgaH / tadgrahaNa pariNAmazcedAkAraH, tadabhyupagacchAmaH: svajJAnAvaraNavIryAntarAyakSayopazamavizepavazAdevA'sya naiyatyena pravRtteH / zepavikalpanikurumbaDambare'svIkAra eva tiraskAraH / nirastA zUnyatA seyamAzA: zAkya! vasantyamUH / unmIlaya cirAd netre kautukAlokanotsuke / / 1 / / vaLI "jJAna arthanA samakALe che? vigere je kaMI kahyuM tyAM ame banne vikalpane svIkAra karIe chIe, kAraNa ke-ApaNA jevA-camacasudhI jonArAnuM - pratyakSa, gya evA samakALamAM rahela padArthane jANavAmAM kuzaLa-samartha che; smaraNa atItakALamAM rahela padArthane jANavAmAM kuzaLa che, jyAre zAbda-Agama ane anumAna traNe kALamAM rahela padArthane jANavAmAM kuzaLa che, ane te bane jJAna -samakAlika ke asamakAlika nirAkAra che ane chatAM sarva padArthane jANavArUpa atiprasaMga ahIM nathI. ane je "arthagrahaNa pariNAma e ja jJAnane AkAra che ema svIkAratA he-to te ame mAnIe chIe, kAraNa ke-svajJAnAvaraNIya ane vIryAntarAya karmane pazamavizepane kAraNe jJAnane e pariNAma padArtha vizeSamAM niyata bane che. ane bAkInA vikalpasamUharUpa ADambarane asvIkAra e ja amAro uttara che. arthAt bAkInA vikapa yukitasaMgata nathI, tethI ame svIkAratA nathI. te he zAkya ! A zunyatA te khaMDita thaI gaI che, ane dizAo vidyamAna che, mATe lAMbA kALathI kautuka jovAne usuka tArA netrone bola. (50) zAbdAnumAne traikAlikasyApIti sAdhyasAdhanayohi pratibandhaM manasi nizcityAnumAnaprayoktA trikAlavedI bhavati / nirAkAraM caitad dvayamapIti / tadgrahaNapariNAmazcedAkAra stadabhyupagacchAmaH / nirastA zUnyatetyAdi padye nirastA mayA / kautukAlokanotluke iti / tvayA hi zUnyaM sarvamiti kRtvA netre nimiilite| tacca na, yataH sarvA api dizo vasanti / (Ti0) samakAleti vArtamAnikam / zAndeti AgamaH / sAdhyasAdhanayoH sambandhahetuzaktirUpeNa prativandhaM manasi nizcityAnumAnaprayoktA trikAlavedo bhavati arthasamakAlaM tadbhinnakAle vA / atiprasaGga iti aniyataparicchedApattiH / asyeti jJAnasya / 1 vinaH / aviSva pu / 2 AgamaH / asyati pu / For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ 1. 16. ] brhmvaadH| 10 atha brahmavAdivAvadUkA vadanti-yuktaM yadepa sakalApalApI pApIyAnapAse, AtmabrahmaNastAttvikasya sattvAt / na ca---saralasATarasAlagiyAlahintAlatAlatamAlapravAlapramukhapadArthasArtho'yahamahamikayA pratIyamAnaH kathaM na pAramArthikaH syAt !-iti vaktavyam , tasya mithyArUpatvAt / tathAhi-prapaJco mithyA, pratIyamAnatvAt / yadevaM tadevaM yathA zuktizakale kaladhautam , tathA cAyam , tasmAttathA / $ 10. atyaMta vAcAla brahmavAdI have A viSayamAM potAnI mAnyatA rajU kare che- eka mAtra sakala padArthane apalApa karatA hovAthI A pApI zunyavAdIne parAsta karyo te ghaNuM ja sAruM karyuM, kAraNa ke pAramArthika Atmabrahma vidyamAna che. zaMkA-dumA rahyo' mA 2ho' ke pramANe pratIyabhAna-pratyakSa pratItithI siddha sevA sa2sa, sAsa, 2sAsa, priyAsa, hitala, la, tamAsa, pravAsa35 padArtha samUha tAtvika-pAramArthika kema nahIM ? samAdhAna:-sevA za na 42vI, 1295 -ta saghana mithyA 35 . te yA pramANe-apaca (samA2; leTa) mithyA cha, pratIyamAna (pratIti viSaya) hevAthI, je pratIyamAna hoya te miyA hoya che, jema ke chIpamAM rajata pratIyamAna hovAthI mithyA che, prapaMca-saMsAra paNa pratIyamAna che, mATe te bhizyA cha, (Ti. ) naca saraletyAdi tasyeti tAlatamAlAditaruNatarataruparvatAdipadArthasArthasya / 11 tadetadetasya na tarkavitarkakArkazya sUcayati / tathAhi-mithyAtvamatra kIdRkSamAkAGkitaM sUkSmadRzA-kimatyantAsattvam , utA'nyasthAnyAkAratayA pratItatvam . Aho svidanirvAcyatvam ? iti bhedatrayI trinetranetratrayIva caukate / prAci pakSadvaye, tvadanaGgI* kAraH parIhAraH / tArtIyIkavikalpe tu. kimidamanirvAvyatvaM nAma :-kiM niruktiviraha eva, niruktinimittavirahaH, niHsvabhAvatvaM vA ! na 'prathamaH kalpaH kalpanAhaH, saralo'yaM sAlo'yamiti nizcitokteranubhavAt / nApi dvitIyaH, niruttehi nimittaM. jJAnaM vA syAta , viSayo vA ! na prathamasya virahaH, saralasAlAdisaMvedanamya pratiprANa pratIteH / nApi dvitIyasya, yato viSayaH kiM bhAvarUpo nAsti, abhAvarUpo vA ? prathamakalpanAyAm , asalyAtyabhyupagamaprasaGgaH / dvitIyakalpanAthA tu sakhyAtirava / ubhAvapi na sta iti cet / nanu bhAvAbhAvazabdAbhyAM lokapratItisiddhau tAvabhipreto. viparItau vA ? prathamapakSe tAvad. yathobhayo rekatra vidhirnAstitathA pratipedho'pi, parasparaviruddhadharmayormadhyAdekataravidhiniSedhayoranyataranipaMdhavidhinAntarIyakatvAt / dvitIyapakSe tu, na kAcit kSatiH, na hyalaukika viSayasahasranivRttAvapi laukikajJAnavipayanivRttiH, tanniruktinivRttirvA / For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ zrehAvataH | niHsvabhAvatvapakSe'pi. nimaH pratiSedhArtha ve svabhAvazabdasyA'pi bhAvAbhAvayoranyavarArthatve pUrvavata prasaGgaH / pratI yagocaratvaM niHsvabhAvatvamiti cet / atra virodhaH-- prapaJco na pratIyate cet . kathaM dharmitayA. pratIyamAnatvaM ca hetutayopAdade ! tathopAdAne vA kathaM na pratIyate ! yathA pratIyate na tatheti cet / tarhi vipriitkhyaateravupIna: thAt | s 11. brahmavAdIonuM uparyukta kathana tarkanI vicAraNAmAM sUkSmatAnuM sUcaka nathI. te A pramANe madaSTivALA he brahmavAdina ! ahIM tamane mithyAtva eTale zuM ?-atyanta (sarvathA) asatvarUpa ke anyarUpe pratItirUpa ke anivAMcatvarUpa ISTa che ? A pramANe mahAdevanA netratrayanI jema traNa vikalpa thAya che. temAM pahelA be pakSa te tame svIkAratA nathI, e ja tene parihAra-uttara che. anirvAva nAmane trIjo vikalpa mAne te-pUchIe chIe ke-anivayava eTale zuM ? nizaktiviDa-eTale ke-tenA pratipAdaka zabdane abhAva che ke niktinA nimittano viraha che ke niHsvabhAvarUpa che ? prathamavikalpa te kapanA karavA lAyaka nathI, kAraNa ke-A sarala che, A sAla che, e pramANe nizcita ukti- vyavahArane anubhava te thAya che. bIjo vikalpa paNa kahI zakaze nahIM kAraNa ke -niruktinuM nimitta jJAna che ke viSaya ? jJAnane viraha-abhAva te kahI zakaze nahIM, kAraNa ke-sala sAla vigere viSayaka jJAna dareka prANIne pratIta-prasiddha che. viSayane abhAva paNa kahI zakaze nahIM, kAraNa ke e viSe prazna che ke bhAvarUpa viSaya nathI ke abhAvarUpa viSaya nathI ? prathama kalpanA mAne te-asakhyAtinA svIkArane prasaMga Avaze. bIjI kalpanA mAne te sakhyAti ja thaI. ane je bhAvarUpa ke abhAvarUpa e banne prakArane viSaya nathI, ema mAne te bhAva ane abhAva zabdathI, tamane bhAva ane abhAva e banne lekaprasiddha mAnya che ke lAkamAM aprasiddha alaukika ? prathama pakSamAM jema banenI eka sthaLe vidhi na ghaTe, tema eka sthaLe niSedha paNa na ghaTe. kAraNa ke-parapara viruddha dharmomAMthI ekane vidhi ke niSedha te bIjAnA nidhi ke vidhi sAthe avinAbhUta (sahacara) che. bIjA pakSamAM koI jananI kSati-hAni nathI, kAraNa ke-hajAro alaukika (lokottara) padArtho nivRtta thaI javA chatAM laukika jJAnanA viSayanI nivRtti, ke laukika nirukitanI nivRtti thatI nathI. niHsvabhAva pakSamAM "jaina" avyaya niSedhArthaka hoI ane vAva zabda bhAva ke abhAva bemAMthI ekane vAcaka hoya te pahelAnA jevo ja deSa Avaze. ane je pratItinI aviSayatA e niHsvabhAvatA hoya te-virodha Avaze. kAraNa . ke-prapaMca pratIyamAna na hoya te prapaMcanuM dhamI tarIke ane pratIya mAnatvanuM hetu tarIke upAdAna-grahaNa kaI rIte karyuM ? ane dhamI tarIke upAdAna karyuM te apratImAna kaI rIte thAya ? For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ 1. 16. ] brhmvaadH| zaMkAH-5'yo pratIyamAna thAya cha tevo nathI. samAdhAnaH-soma mAno to viparIta yAtinA svAranA . prs| mAvaze. (50) kathaM dharmitayA, pratIyamAnatvaM ca tutayApAdade iti / prasiddha eva hi dharmI kriyte| (Ti.) tadetaditi / etadvayavahArapratipannapadArthasArthasya mithyAprarUpaNena kadarthanam / etasyeti brahmavAdinaH / kintu vAvadakatAmeva vedayati / na prathamasyeti jJAnasya / na dvitIyasyeti viSayasya viraha iti sambandhaH / nanu bhAvetyAdi / tAviti bhAvAbhAvo / viparItAviti alaukikau / pratiSedhopIti nAstIti zeSaH / paraspareti bhAvAbhAvayoH / nAntarIyeti avinAbhAvitvAt / tanniruktIti laukikanizcitoktiniSedhaH / nisa iti SaSTayantaM padaM kalApake' nirAita siddham / svabhAveti bhAvasvarUpo'bhAvasvarUpo vA svbhaavH|| anyatareti bhAvAbhAvayomadhyAdekaniSedha pareNa bhavitavyam / tathopAdAna iti dharmitvopAdAne / yataH prasiddha eva hi dharmI kriyate / 12 kiJca, iyamanirvAcyatA prapaJcasya pratyakSeNa pratyakSepi-saralo'yam ityAdyAkAraM hi pratyakSaM prapaJcasya satyatAmeva vyavasyani, saralAdipratiniyatapadArthaparicchedAtmanastasyotpAdAt , itaretaraviviktavastUnAmeva ca prapaJcavacIvAcyatvena saMmatatvAt / atha kathametatpratyakSaM pakSapratikSepakam ! tadvi vidhAyakameveti tathA tathA brahmaiva vidadhAti, na punaH prapaJcasatyatAM prarUpayati / sA hi tadA prarU.pitA syAd , yadItarasminnitarepAM pratiSedhaH kRtaH syAt / na caivam , nipaMdhe kuNThatvAt pratyakSasyeti cet / tadayukam , yato vidhAyakamiti ko'rthaH ? idamiti vastusvarUpaM gRhNAti, nAnyasvarUpaM pratipedhati pratyakSamiti cet / maivam / anyarU.panipedhamantaraNa tatsvarUpaparicchedasyApyasaMpatte:-pItAdivyavacchinnaM hi nIlaM nIlamiti gRhItaM bhavati, netarathA / yadedamiti vastusvarUpameva gRhNAti pratyakSami yucyate, tadA'vazyamaparasya pratipedhamapi tat pratipadyata ityabhihitameva bhavati, kevalavastusvarUpapratipatterevAnyatratipedhapratipattirUpatvAt / ___ api ca, vidhAyakameva pratyakSamiti niyamasyA'GgIkAre vidyAvada vidyAyA api vidhAnaM tavA'nupajyate / so'yamavidyAvivekena sanmAnaM pratyakSAt pratiyanneva 'na nipedhaka tat' iti bruvANaH kathaM svasthaH / iti sidraM pratyakSavAdhitaH pakSa iti / ___ anumAnabAdhitazca-prapaJco mithyA na bhavati, asadvilakSaNatvAt / ya evaM sa evaM yathA AtmA / tathA cA'yam / tasmAttatheti / pratIyamAnatvaM ca hetuhmAtmanA 1 kalApakena nirati dde| For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ brahmavAdaH / [ 2. 26, vyabhicArI / sa hi pratIyate. na ca mithyA / . apratIyamAnatve tu, asya tadgocaravacanAnAmagravRttermUkateva tatra vaH zrIyasI syAt / dRSTAntazca sAdhyavikala:, zuktizakalakaladhaute'pi prapaJcA'ntargatatvenA'nirvacanIyatAyAH saadhymaantvaat| huM 12 vaLI, prapaMcanI A anirvAcyatA pratyakSa pramANathI khaMDita thayelI che, arthAta A sarala che, evA prakAranuM pratyakSa pramANu prapaMcanI satyatAne ja nizcaya kare che, kAraNa ke-lAdi pratiniyata padArthanA jJAnarUpe pratyakSa (pramANa)nI utpatti thAya che, ane paraspara bhinna vastuo ja "prapaMca zabdanA vAcya tarIke. sarva kaIne saMmata che.' phAMdA -- pratyakSa (pramANa) pakSanuM pratikSepaka-niSedhaka kaI rIte thaI zake ? kAraNa ke-pratyaka te vidhAyaka che, mATe te te prakAre brahmanuM ja vidhAna kare che, paraMtu prapaMcanI satyatAnuM nizcAyaka nathI, kAraNa ke- prapaMcanI satyatA te tyAre siddha thayela kahevAya je ItaramAM itara--(saralamAM tamAlano) pratiSedha karyo hoya, paNa te bane nahIM kAraNa ke- pratyakSa nidhi karavAmAM samartha nathI. samAdhAna -ema mAnavuM ucita nathI. kAraNa ke-vidhAyaka' padane tame zuM artha karo che ? A che e pramANe vasturUpane pratyakSa grahaNa kare che, paNa anya vastune niSedha karatuM nathI, te mATe te vidhAyaka che-ema kaho te ucita nathI, kAraNa ke-anya padArthanA svarUpane niSedha karyA sivAya svasvarUpane nizcaya paNa thaI zakato nathI. pItAdithI vyavacchinna-bhinna rUpe jJAta thayeluM "nIla" nIla tarIke gRhIta (pratyakSa) thAya che, paraMtu pItAdithI bhinna rUpe jJAta thayuM na hoya te te nIla kahevAtuM nathI. jyAre tame ema kahe che ke-"A che e prakAre vasvarUpane ja pratyakSa grahaNa kare che, tyAre pratyakSa tethI anya padArthanA pratipeyane paNa avazya grahaNa kare che, e paNa arthAta kahevAI ja gayuM che, kAraNa ke-kevala vastunA svabhAvarUpane je nizcaya che te ja anyanA pratidhanA nizcayarUpa che. vaLI, pratyakSa vidhAyaka ja che e niyama svIkArazo to vidyAnI jema avidyAnI paNa vidhi je tamAre mAnavI paDaze. te A pramANe-A brahmavAdI saMsArapAdAna rUpa avidyAne pratyakSathI pratiSedha karIne mAtra sattAne svIkAre che, chatAM pratyakSane niSedhaka nathI mAnato, to te kaI rIte svastha (zAMta-sthira) hoI zake ? mATe pratyakSa pramANathI bAdhita che, e siddha thayuM. ane anumAnathI paNa bAdhita che. te A pramANe--prapaMca mithyA nathI, asatuthI vilakSaNa hovAthI. je atuthI vilakSaNa hoya, te mizyA na hoya, jema ke-AtmA. A prapaMca paNa asatuthI vilakSaNa che, mATe mithyA nathI. vaLI, prapaMcane mithyA siddha karavA tamoe je pratIyamAna hovAthI evA je heta kahyuM che, te vyabhicArI che, kAraNa ke brahma pratIyamAna che chatAM mithyA nathI, ane je brahmAtmAne - 1 eNe mui . For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ 1. 16. ] brahmavAdaH / apratImAna mAne te brAtmAne viSe brahmaviSayaka zabdanI pravRtti ja nahIM thAya. te te viSayamAM tamAre mUMgA rahevuM e ja kalyANakArI che. vaLI, tamoe "chIpane TukaDAmAM cAMdI e pramANe tamArA anumAnamAM je daSTAMta ApyuM che te sAdhyarahita che, kAraNa ke-zukitazakala viSenuM rajata paNa prapaMcanI antargata hovAthI tenI anivAMcyatA siddha nathI paNa sAdhyamAna che. (10) pratyakSepIti pratikSiptA / taddhi vidhAyakameveti : " AhuvidhAtR pratyakSaM na niSeddha vipazcitaH / / nekaya Agamastena pratyakSeNa prabAdhyate // 1 // " [brahmasiddhi 2.1] tathA tatheti ghaTAdivivartarUpeNa / brahIyeti karmatApannaM brhm| anyapratipedhapratipatti. rUpatvAditi / muNDabhUtale ghaTAbhAvagrahaNavat / yena hi padAskhalanAdinA muNDabhUtalaM gRhItam , ghaTAbhAvo'pi tena gRhItaH / (Ti.) pratyakSepIti nirAkAri / tasyeti pratyakSasya / vAcyatveneti ghaTAdivivartarUpeNa / pakSeti prapaJco mithyA ityetasya pakSasya / taddhIti pratyakSam / vidhAyakamiti brahAlakSaNa. prakRtapakSajanakameva / tathA tatheti pratyakSaM kartuM tena tena prakAreNa vicAryamANam / brahmaiva karmatApannam / sAhIti prpnycstytaa| 'tatheti / nipiddhA bhavet / yadItarasminniti sarale, itare. pAmiti tamAlAdInAm . na caivamiti pratyakSeNa pratiSedho . na kRtaH, pratyakSasya niSedhakuNThatvAt / tadA'vazyamityAdi / taditi pratyakSam / pratipadyata iti muNDabhUtale ghaTAbhAvagrahaNavat / yena padAskhalanAdinA muNDabhUtalaM gRhItam, ghaTAbhAyopi tena gRhItaH / kevaleti / pratipattAnasyaiva / vivekeneti nirAsena / pratiyanniti jAnan pratipUrvakaH iN gatau / pratyetI(pratiyanni)ti zatRpratyayaH / "gamanAryA dhAtavaH sarve'pi jJAnArthAH" iti vacanAdavagacchanityarthaH / taditi prtykssm| prapaJco mithyetyAdi / sa hIti brahmAtmA / asyeti brahmAtmanaH / tadgocareti brahmaviSayaH / 613 kiJca, idamanumAnaM prapaJcAda bhinnam , abhinnaM vA ! yadi bhinnam , tahiM satyam , asatyaM vA : yadi satyam , tarhi tadvadeva prapaJcasyApi satyatvaM syAt / athA'satyam : tatrApi zUnyam , anyathAkhyAtam . anirvacanIyaM vA ! AdyapakSadvaye'pi na sAdhyasAdhakatvam , nRzRGgavacchuktikaladhautavacca / tRtIyapakSo'pyakSamaH, anirvacanIyasthA'saMbhavitvenAbhihitatvAt / vyavahArasatyamidamanugAnama , ato'satyatvAbhAvAt svasAdhyasAdhakamiti cet / kimidaM vyavahArasatyaM nAma ? vyavahRtirthavahAro jJAnaM tena cet satyam , tarhi pAramArthikameva tat / tatra cotto' dopaH / atha vyavahAraH zabdastena satyam / nanu 1 atra 'tatheti niSiddhA , bhavediti' asaMgataM bhAti / * cihAntargataH pAThaH mudrita eva / 2 coktadoSaH iti TippaNasaMmataH pAThaH / For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ Se grahavAH | [ , 26 zabdo'pi satyasvarUpaH, taditaro vA ! yadyAvaH, tarhi tena yaHsatyaM tatpAramArthikameveti tadeva dUpaNam / athA'satyasvarUpaH zabdaH / kathaM tatastasya satyatvaM nAma ? na hi svayamasatyamanyasya satyatvavyavasthA hetuH, atiprasaGgAt / atha kUTakApaNe satyakArSApaNocitakrayavikrayavyavahArajanakatvena satyakApaNavyavahAravadasatye'pyanumAne satyavyavahAra iti cet / tasatyameva tadanumAnam / tatra cokto dopaH / ato na .. prapaJcAdbhinnamanumAnamupapattipadavImApedAnam / - nApyabhinnam , prapaJcasvabhAvatayA tasyApi mithyAtvaprasaktaH / mithyArUpaM ca tatkathaM nAma svasAdhyaM sAdhayet ? ityuktameva / evaM ca prapaJcasya mithyAtvA siddheH kathaM paramabrahmaNastAttvikatvaM syAt , yato bAhyA'rthAbhAvo bhavediti ? // 16 // $ 13 vaLI, tamAruM prapaMca mithyA che. ityAdi anumAna prapaMcathI bhinna che ke abhinna bhinna hoya te-te anumAna satya che ke asatya ? satya hoya to te anumAnanI jema prapaMca paNa satya thaI jaze. arthAta advaitavAda siddha nahIM thAya. anumAna asatya hoya to-te zUnya che, anyathA khyAta che ke anirvacanIya ? pahelA be pakSamAM to anumAna anukrame "purupazaMga jevuM ane "chIpamAM rajata jevuM thaI jaze. eTale sAdhyane siddha karI zakaze nahIM. trIjo pakSa paNa samartha nathI, kAraNa ke-anirvacanIyatA pote ja saMbhavatI nathI e pramANe ame pahelAM ja kahI gayA chIe. hAM-pUrvokta anumAna vyavahArathI satya che, ethI karIne te asatya nathI mATe te sAdhyanuM sAdhaka che. samAdhAnaema paNa bane nahIM kAraNa ke-vyavahAre satya eTale zuM ?vyavahati-vyavahAra eTale jJAna ane tene kAraNe satya ema je hoya to anumAna pAramArthika satya ja thayuM, ane temAM doSa kahI cUkyA chIe. ane je vyavahAra eTale zabda hoya ane tenAthI satya hoya to te zabda satyasvarUpa che ke asatyasvarUpa ? je satyasvarUpa hoya to tenAthI satya te pAramArthika satya thayuM ane temAM pUrvokta dUSaNa che. ane je zabda asatyasvarUpa hoya to, tevA zabdathI anumAnanI satyatA kaI rIte siddha thaze ? kAraNa ke-svayaM asatya hoya te bIjAnI satyatA siddha karavAne hetu banatA nathI. tema chatAM mAnavAmAM to atiprasaMga deva thaze. eTale ke hetunA sAcA-khoTApaNAno viveka ja nahIM rahe. zA-khoTA sikkA vaDe paNa kharIda-vecANa vyavahAra siddha thatAM hoI tene sAco sikako kahevAya che. tema asatya anumAnathI paNa sAMdhya siddha thatuM hoI tene satya kahI zakAya. kamAdhAna-je ema hoya to anumAna asatya ja thayuM ane temAM pa kahI cUkyA chIe. mATe prapaMcathI bhinna anumAna yukitamArgane pAmatuM nathI, For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ 2, 27.] nam | 99 arthAt siddha thaI zakatuM nathI. ane anumAnane prapaMcathI abhinna mAnavAmAM Ave to-te prapaMcasvarUpa hovAthI prapaMcanI jema mithyA banI jaze. A prakAre anumAne mithyA thavAthI te svasAdhyane kaI rIte siddha karaze ? e vAta pahelAM kahevAI gaI che. A rIte prapaMcamAM mithyAtva siddha na hovAthI parama brahmanI tAvikatA paNa kaI rIte siddha thaze, jethI karI bAhya arthano abhAva siddha thAya ? 16. (50) nRzRGgavaditi zUnyam / zuktikaladhautavaditi anyathAkhyAtam / / 16 / / (Ti0) tadeveti satyAnumAnavadeva / pratIyamAnatvAdeva hetoryathA'numAnamidaM satyam , tathA prapaJcopi pratoyamAnatvAdeva satyo'stvityarthaH / nRzRGgeti zUnyatve nRGgadRSTAntaH / anyathAkhyAtatve zuktizakale kaladhautamiti nidarzanam / tatra coktadopa iti prpnycstytaalkssnnH| yadyanumAna vyavahArasatyena satyam, vyavahArasatyena prAJcopi satyaH syAt iti bhAvArthaH / taditara iti satyAditaro'lIka ityarthaH / tadeveti prapaJcasatyatAlakSaNam / tata iti zabdAt / tasyetyanumAnasya / ApedAnamiti prapede / tasyeti anumAnasya / tadityanumAnam / / 16 / / . . . pramANatvAbhimatajJAnasya svavyavasAyIti vizepaNaM vyAkhyAnti svasya vyavasAyaH svAbhimukhyena prakAzanam , bAhyasyeva tadAbhimukhyena, karikalabhakamahamAtmanA jAnAmi // 17 // 61 yathA bAhyAbhimukhyena bAhyAnubhavanena prakAzanaM bAhyavyavasAya jJAnasya. tathA svAbhimugnyena prakAzanaM svavyavasAyaH / atrollekhaH---karikalabhakamityAdi / yathA karikalabhakamiti prameyasya, ahamiti pramAtuH, jAnAmIti pramiteH pratibhAsaH, tathA Atmaneti pramANatvAbhimatajJAnasyA'pyastyeveti bhAvaH // 17 // pramANa tarIke svIkArela jJAnanA adhyavasAyi' vizeSaNanI vyAkhyA- bAhya padArthanA abhimukha thavAthI jJAna jema bAhya padArthano vyavasAya kare che, tema svaprati abhimukha thavAthI jJAna ane vyavasAya kare che, jema ke-huM mArI jAte hAthInA baccAne (madanIyAne) jANuM chuM. 17. 6 1 jema bAhyAbhimukha thavAthI eTale ke bAhya padArthanA anubhavathI thatuM. prakAzana e jJAnano bAhya vyavasAya che, tema svaprati abhimukha thavAthI eTale kesvanA anubhavathI thanAruM prakAzana te svavyavasAya che. jema ke-huM mArI jAte hAthInAM baccAne jANuM chuM. A prakAranI pratItimAM jema huM e pramAtA-kartAnI pratIti che, hAthInA baccAne e prameya-karmanI pratIti che ane jANuM chuM e pramitikriyAnI pratIti che, tema "mArI pate e pramANarUpe abhimata jJAnanI paNa pratIti che ja. 17. * (Ti.) pramiteriti paricchedasya / pramANatveti svaparavyavasAyinaH // 17 // For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ svasaMvedanam / svavyavasAyameva spaSTadRSTAntaprakaTanena niSTaGkayanti---- kaH khalu jJAnasyAsslambanaM vAdyaM pratibhAtamabhimanyamAnastadapi tatprakAraM nAbhimanyeta mihirAlokavat ? // 18 // 11 tadapIti jJAnamapi tatprakAramiti sa pratibhAtatvalakSaNaH prakAraH pratiniyataM svarUpaM yasya tat tatprakAraM pratibhAtamityarthaH / yathaiva hi girinagaragahanAdikaM mihilokasya viSayaM pratibhAtamabhimanyamAnairmihirAloko'pi pratibhAto'bhimanyate laukikaparIkSakaiH, tadvajjJAnasya viSayaM kumbhAdikaM pratibhAtamabhimanyamAnaistairjJAnamapi pratibhAnaM svIkartavyamiti / spaSTa dRSTAMta jaNAvIne svavyavasAyI' vizeSaNanuM samarthana sUryaprakAzanI jema jJAnanA bAhya Alambanane pratibhAta mAnanAra evA kANa haze je tene paNa te prakAranuM na mAne ? 18. $1 tene paNa-jJAnane paNa, te prakAranuM eTale ke pratibhAta rUpe niyata svarUpavALu. sUryaprakAzanA viSayabhUta parvatAdi padArthAne pratibhAta mAnanAra laukika ane parIkSakAe sUrya prakAzane paNa pratibhAta mAnela che, tema jJAnanA viSaya ghaTAdi padArthane pratibhAta mAnanAra laukika ane parIkSakAe jJAnane paNa pratibhAta mAnavu le me 12 atreyaM bhaTTacaTTghaTTanA- nanu na svasaMvedanaM vedanasya sundaram, svAtmani kriyAvirodhAt - ityasya pArosyamevAkSUNaM kakSIkaraNIyam / 93 tadetadaramaNIyam / yataH - kimutpattiH, jJAptirvA svAtmani virudhyeta yadyutpattiH, sA virudhyatAm / na hi jJAnamAtmAnamutpAdayatIti vayamadhyagISmahi / atha jJaptiH, neyamAtmani virodhamadIgharat, tadAtmanaiva jJAnasya svakAraNakalApAdutpAdAt. prakAzAtmaneva pradIpakalikAlokasya / 100 atha prakAzAtmanaiva pradIpAloko'yamudayamAzivAniti paraprakAzakosstu, AtmAnamapyetAvanmAtreNaiva prakAzayatIti tu kautaskRtI nItiH - iti cet / tatkiM tenAprakAzitenaiva varAkeNa sthAtavyam, AlokAntarAda vA prakAzanA'sya bhavitavyam : prathame, pratyakSavAdhA / dvitIye'pi saivA'navasthApattizca / [1.18. 64 atha nA'sau svamapekSya karmatayA cakAsti ityasvaprakAzakaH svIkriyate, . prakAzarUpatayA tUtpannatvAt svayaM prakAzata eveti cet / anenaiva sudhAmaddhi / na hi vayamapi jJAnaM karmatayaiva pratibhAsamAnaM svavedyamAvedayAmahiM jJAnaM svayaM pratibhAsata ityAdAvakarmakasya tasya cakAsanAt / yathA tu jJAnaM jAnAmati karmatayA'pi tad bhAti tathA pradIpaH svaM prakAzayatItyayamapi tathA prathata eva / 1 yathA mu / For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ 2. 28. ] svasaMvedanam / 202 6 2 A viSayamAM bhaTTa kumAralanA caTTa-ziSyano vicAra A pramANe che. jJAnanuM svasaMvedana-svaprakAzakava yutisiddha nathI, kAraNa ke-svAtmAmAM kiyAne virodha che eTale ke jJAna pate pitAne jANI zakatuM nathI, mATe jJAnane abAdhita rUpe pareza ja mAnavuM joIe. s3 -mImAMsakone uparokta vicAra ramaNIya nathI, kAraNa ke-svAtmA mAM jJAnane viSe utpattikriyAne virodha che arthAta jJAna svathI utpanna thAya emAM virodha che ke prikriyAne arthAta jJAna svane jANe emAM virodha che ? utpattine virodha hoya to te barAbara che, kAraNa ke jJAna pote potAne utpana kare che evuM ame kahetA nathI. jJaptino virodha kaha te jJatikiyA svAtmAmAM viruddha nathI, kAraNa ke-jema pradIpAleka potAnA kAraNathI prakAza svarUpe upavA thAya che, tema jJAna paNa potAnA kAraNe thI samipi ja utpanna thAya che. zA--pradIpAlaka-dIvAnuM teja prakAza rUpe upara thAya che, mATe paraprakAzaka thAya. paraMtu eTalA mAtrathI te svasvarUpano paNa prakAza kare che e kyAMno nyAya samAdhAna-ta zuM rAMka dIvAe aprakAzita rahevuM ke bIjA prakAzathI prakAzita thavuM ? sarvathA aprakAzita mAnavAmAM to pratyakSathI bAdha che, ane AlIkAntarathI dIvAne prakAzita mAnavAmAM paNa bAdha che, kAraNa ke bIjA Aloka vinA paNa AlAka anubhavAya che, ane tema mAnavAmAM anavasthA paNa che. 6 hAMrA--pradIpAlaka pitAnI apekSAe kamarUpe prakAzita nathI arthAt pite prakAzakriyAnuM karma nathI mATe te asvaprakAzaka che, paraMtu prakAza svarUpe utpanna thato hovAthI svayaM prakAzita thAya ja che ema ame mAnIe chIe samAdhAna--A kathana vaDe amRtanuM pAna kare arthAta tamArA mukhamAM sAkara, jIvatA raho. amAro paNa evo Agraha te che ja nahIM ke-jJAna svayaM kamarUpe pratibhAta thaIne ja pitAnA viSayane prakAza kare che. kAraNa ke-jJAna svayaM prakAze che e pratItimAM jJAna karmarUpe nathI. ane vaLI, "jJAnane jANuM chuM" temAM jema jJAna karma rUpe bhAse che tema "pradIpa svane prakAza kare che temAM pradIpa paNa karma rUpe pratibhAsita thAya ja che. (10) yata utpattiptirvA svAtmani virudhyeteti / kriyAvirAdhAditi yuktamatastAmevopajIvya carcayati / tathA pradIpaH svaM prakAzayatItyayamapi tathA prathata paveti / tathA jarmatayA 1. (da) atha zaktiriyAdrA tAtmanAta jJANaudaveva gArAmaneti ghasArA svaruupennaiv / AzivAniti azAMTi vyAptI / Atmanepadamanityamiti nyAyAta kvasakAnAviti kvsprtyyH| etAvanmAtreNeti padArthaprakAzanakAraNasAmagrayeNa / kiM teneti pradIpena / 'aalokaati(ta)ti | 1 mA DhA" ra la gA vAgyate" ta puratI nAhitA For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ 102 svasaMvedanam / "dIpavanopapayeta vizvavastuprakAzanam / anAtmavedane jJAne jagadAndhyaM prasajyate // " 'asyeti pradIpAlokasya / asAviti pradIpAlokaH / karmmatayeti yathA dIpo dIpaM jAnAti / tasyeti jJAnasya / [ . = 65 athAvayavairAlokAvayavI prakAzyata ityasvaprakAzaka evAyamiti cet / nanu aspi kena prakAzanIyA: : avayavinaMti cet / nanvamIpAM parasparagocarajJAnajanane sahakAritvameva tAvatprakAzakatvamucyate / taccAmIpAmajJAtAnAm, jJAtAnAM vA syAt nAjJAtAnAm / evaM nAlokita eva pradIpakuimalAssloko'pi kadAcit kalAkuliyAdIn jJApayet / jJAtAnAM cet / itaretarAzrayApattiH -- jJAtA khalvavayavA avayavinaM jJApayeyuH, so'pi ca jJAta eva tAn jJApayediti / atha tepAmadhyavayavAnAmavayavitvAda nijAvayavaijJaptiH kariSyate, tadAnImanavasthA / atha paryanta kecidavayavAH svayamevAtmAnaM jJApayeyuH tarhi jJAnamapi svayamevAtmAnaM nizcinotIti kiM na kakSIkurupe ! Spa saMyA -prakAzarUpa avayavI pote peAtAnA prakAza kare che ema nahI pazu prakAzarUpa avayavInuM prakAzana tenA avayA vaDe thAya che, mATe te sva prakAzaka che ema na kahevAya. samAdhAna--ema mAneA tA-ame pUchIe chIe ke-tenA avayavAnA prakAzaka kANu che ? jo avayavAnA prakAzaka avayavI che ema kaheA teA avayavo avayavInA, ane avayavI avayavAnA prakAzamAM-ema paraspara sahakArI bane che evA phalitA thAya che. te temAM ame pUchIe chIe ke-ajJAta avayavA prakAzaka che ke jJAta avayaveA ? ajJAta avayaveA avayavInA prakAzaka che ema teA kahI zakazeA nahIM, kAraNa ke teA pachI ApaNe dIvAnu teja na joyuM hoya chatAM paNa te kleza kulizAdi padArthAnuM prakAzaka banI jAya, paNa ema banatuM nathI. ane jo jJAta avayaveA prakAzaka hoya tA-itaretarAzraya doSa Avaze, kAraNa keavayavA jJAta hoya to avayavIne dha karAve ane avayavI jJAta hAya tA avayavAnA Adha karAve. ane te avayavo svayaM paNa potAnA avayavAnI apekSAe avayavIrUpa hovAthI temane potAnA avayavA vaDe prakAza thAya che, ema kahe| tA anavasthA doSa Avaze. jo ema mAneA -chellA keTalAka avayave peAtAnA pAte ja prakAza karaze te-jJAna paNa pAte peAtAnA nizcaya kare che evuM kema svIkAratA nathI . (Ti0) nanu te'pIti avayavAH / nanvamISAmiti avayavAnAmavayavinazca / avayavaprakAzamantareNAvayavyaprakAzakaH / avayaviprakAzAdRte avayavA nistejaskAH / ata eva sahakAritvam / tacceti prakAzanam / amISAmityavayavAnAm / / 1 tasya pu / 2 pradIpo pu / 3 avayavapra0 mu / For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ 2. 28]. svasaMvedanam / - 203 6 kathaM ca pArozye jJAnasya jJAnaM syAt ! anyathA'nupapadyamAnArthaprAkaTyarUpArthasamutthApitArthApatteriti cet / nanu tadarthaprAkaTyamAtmadharmaH, jJAnadharmaH, arthadharmA vA bhavet ? nAdyaH prakAraH, prabhAkarakakSApaJjarapravezapresaGgAt / na dvaitIyIkaH, jJAnasya kSaNikatvena tatkSaNa eva kSINatyAduparitanakSaNotpadipNostasya taddhamatvavirodhAt / nA'pi tAtIyIkaH, tathAtve hi caitrasyeva maitrasyApi sa padArthaH prakaTaH syAt / atha yasyaiva jJAnena janayAmbabhUve'sau, tasyaiva tatprakaTanam / tad durdhaTam , ghaTasya pratiniyatapramAtRprabodhitapradIpAkuraprakaTitasyA'pyaniyatairdarzanAt tanniyamAnupapatteH / huM 6 vaLI jJAnane parokSa mAnavAthI tenuM jJAna kaI rIte thaze ? je jJAna na hoya te artha prAkaTayarUpa artha anupapanna banI jAya arthAta. ghaTe nahIM, mATe te arthaprAkaTayarUpa arthane AdhAre upasthita thatI aLaMpattine kAraNe jJAnanuM jJAna thaze. arthAtuM ApaNane artha prakaTa thayo te jJAna vinA saMbhave nahIM mATe jyAre paNa artha prakaTa thAya tyAre jJAna hovuM ja joIe. je ema mAne te tevA prakAranuM jJAna thAya tyAre arthaprAkaTaya Atmadharma che, jJAna dharma che ke artha dharma che ? je Atmadharma kaho te-prabhAkaranA matane svIkAravAno prasaMga Avaze. jJAnadharma mAne te jJAna kSaNika hovAthI te ja kSaNe nAza pAmI javAthI tyAra pachI bIjI kSaNe utpanna thanAra arthaprAkaTayane tene dharma mAnavAmAM virodha che, kAraNa ke-dhamI vinA dhama hoya nahIM. ane je te arthaprAkaTaya arthane dharma hoya te-caitranI jema mitrane paNa te artha prakaTa thaI jaze, kAraNa kearthaprAkaTaya bannene mATe samAna che. phAM-je puruSanA jJAnathI arthaprAkaTayarUpa arthadhama utpanna thayo hoya te puruSane ja te artha prakaTa thAya che, bIjAne nahIM Avo niyama che. samAdhAna-e niyama ghaTavo muzkela che, kAraNa ke-pratiniyata (vyaktigata koIeka) pramAtAe saLagAvela dIvAnA prakAzathI prakaTa thayela ghaDAne aneka puruSe joI zake che. mATe tamAre te niyama yuktiyukta nathI. ___ (50) tasya taddharmatvavirodhAditi / tasyArthaprAkaTyasya / tasya vinaSTasya jJAnasya dharmastaddharmastadbhAvastasmAt / (Ti.) kathaJcetyAdi / pArozyeti jJAnasya parokSa-ve'GgIkRte sati jJAnameva kathaM jJAyata ityarthaH / anyatheti anyathA jJAnAvinAbhAvinI upapadyamAnA padArthaprAkaTyalakSaNA arthena kAryeNa niSpAditA yA arthApattistasyAH / prabhAkareti prAkaTya syAtmadharmatvaM prabhAkarairAzriyeta, na bhaTTaH / jJAnasya kSaNikatva iti / mImAMsakA hi jJAnaM kSaNikamabhyupagaccheyaH / uparitaneti dvitIyakSaNotpattizolamya / tasya vinaSTasya jJAnasya dharmastaddharmastasya bhAvastattvam / tasyeti arthaprAkaTayasya / taddhamatveti jJAnadharmatve virodhAt / tathAtva iti arthadharmatve / atha yasyetyAdi / asAviti yaMtrATa ghorthadharmaH * For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ svasaMvedanam / ___ astu vaitat, tathApyayamarthadharmo jaDaH, cidarUpo vA bhavet ? yadi jaDaH, kazramathadarzanaM syAt : arthadarzanaM hA dRSTirarthajJabhimanyate / jaDatve tu prAkaTyasya kathamidaM ghaMTeta ! jJAnapramAgazavdayAthai sAmAnAdhikaraNyamasUpapAdam / yato jJAyate jJapirjanyate yena tad jJAnamAmnAyate / prAkaTyasya ca jaivenA'jJaptirUpaye kathaM najanaka pramANaM jJAnaM vyapadizyeta : cidra pavet / svasaMvedyaH, vaMdanAntavedyo vA ! yadi sthaLaH tardi "tartha vivaMto ne vADanaH zarmAtaH" ruti racAyaH samAyAta-. svAtmani kriyAvirodhAd vijJAne svasaMvitipratikSepapAtaka kRtvA'pi prAkaTaye tasyAH svayaM svIkArAt / vedanAntaravedyatvaM punarasya kutastyam ! tathA hi--kimayaM yAvadartham , yAvadakSavyApAra vA'vatiSTeta, jJAnavalkSaNiko vA bhavet : nAyaH pakSaH, padArthamAlokya nimIlitalocanopaldayugalasya prakaTataHvatItiprataH / na dvitIyaH, akSAdivyApArasya jJAnopatti mATe vyApArAta grAhya tapatAnuva: | nA vRrtAya , 1 gatanttsth vedanAntaraNa veditumasyA vAt, vaMdana tu dvivikSaNAvasthitigrasaktaH / tanna tadvedanamavadAtam, yato'thAMpattirusaMditi / / athavA koI paNa rIte Ama banatuM hoya te paNa A artha prAkaTayarUpa adharma jaDa che ke zi ? je jaDa hoya to ardhadazana kaI rIte thaI zakaze ? kAraNa ke-arthadazane ja ardhadaSTi eTale ke-arthajJapti (aMrthajJAna) kahevAya che, te arthaprAkaTaya jaDa hoya te-e artha darzana kaI rIte ghaTI zakaze? vaLI arthaprAkaTayane jaDa mAnavAthI jJAna ane pramANe e bane chAnuM sAmAnAdhikaraNya (ekartha vAcitra) paNa yukti saMgata thai zakaze nahIM, kAraNa ke jJapti jenAthI utpanna thAya arthAta jenAthI padArtha jaNAya te jJAna kahevAsa, che, ane je prAkaTaya jaDarUpa hoya to ajJatirUpa thAya, te tevA prArthane utpanna karanAra pramANane jJAna kema kahevAya ? ane je arthaprAkaTayarUpa artha dharma cipa hoya te-saMvedya (prakAzya) che ke vedanAntaredya ( jJAnAnta raprakAzya) che? svasaMvedya kaho te-koI ravIe kAmane vaza thaI potAnA zIlane bhaMga karyo, paraMtu puruSamAM zakti na hovAthI tene kAma zAMta thayo nahi" e nyAya tamane paNa lAgu paDe. kAraNa ke-"vAmana virodhI 1 e kathana dvArA svAtmA(jJAna)mAM saMvitti (vasaMvedana)nA khaMDanarUpa pApa karavA chatAM paNa prAkaTayamAM tene (vasaMvedanane) tamAre svIkAra karavo ja paDaze. vedanA kaho to te kaI rIte ghaTaze? kAraNa ke A artha dharma arthaprAkaTaya kyAM sudhI artha hoya tyAM sudhI hoya che ke Indriyane vyApAra hoya tyAM sudhI hoya che ke jJAnanI jema kSaNika che? pahele pakSa yukti saMgata For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ 105 2. 18]. svasaMvedanam / nathI, kAraNa ke padArthane jeIne netrakamala baMdha karI denAra puruSane paNa spaSTarUpe padArthane bedha che joIe, paNa thato nathI. bIjo pakSa paNa yuktisiddha nathI kAraNa ke indriyAdi vyApAra to jJAnotpattimAM ja caritArtha hovAthI artha prAkaTayane indriya vyApAranI apekSA nathI. trIjo pakSa paNa saMgata nathI, kAraNa ke-kSaNamAM utpanna thaIne nAza pAmanAra arthaprAkaTaya bIjA jJAnathI jANa zakAze nahIM, chatAM je bIja jJAnathI jANI zakAtuM hoya te tene be traNa kSaNa sudhI sthira mAnavuM paDaze. mATe kSaNika arthaprAkaTayanuM jJAna yuktisiddha nathI, AthI arthopattinA utthAnane avakAza nathI. (Ti0) kathamidamiti arthdrshnm| tajjanakamiti prAkaTayajanakam, yataH kAraNAnumAnena kAryam, kAryAnumAnataH kAraNamanumIyate / jJAnaM tAvad jJAnarUpotpAdakameva jAMghaTTi, na jaDajanakam , virodhapratibandhAt / svAtmanIti / tasyA iti svavitteH / asyeti arthadharmasya / / tathA hItyAdi / ayamiti arthadharmaH / tatpratItIti padArthapratItiprasaGgAt / tadapekSeti tasyAkSavyApArasyApekSA tayA'nutpAdAt / tadvedanamiti kSaNikasyArthaprAkaTyasya jJAnam / 8 atha yogAH saM girante-aho ! ArhatAH ! nA'smin mImAMsake varAke vyapAkRte'pi saMvedane svasaMvedanadohdaH pUrayituM pAryate / tathAhi jJAnaM svAnyaprakAzyam , IzvarajJAnAnyatve sati prame yatvAd, yadevaM tadevaM yathA ghaTaH / tathA cedam / tasmAt tathA / 5. samutpannaM hi jJAname kAtmasamavetAnantarasamayasamutpadiSNumAnasapratyakSeNaiva lakSyate, na punaH svena / na caivamanavasthAvallerullAsaH, arthAvasAyivedanotpAdamAtreNaivA'rthasiddheH / tadvi padArthaparAmarzasvabhAvamevetyutpannamAtrameva padArthaprathAmanoratharathasthitaM kRtArthayati pramAtAram / arthajJAnajijJAsAyAM tu tatrApi jJAnamutpadyata eveti // 6 8 yaga-naiyAyika kahe che-aho ! he jene ! garIba bicArA mImAMsakabhATTanuM khaMDana karavA chatAM-jJAnamAM svaprakAzakatva siddha karavAne tamAre maratha pUrNa thavo zakya nathI. te A pramANe-jJAna svAnyaprakAzya che arthAt jJAnane prakAza svabhinnathI thAya che, eTale ke-jJAna svaprakAzaka nathI, kAraNa ke-te IzvarajJAnathI bhinna evA prameyarUpa che, je IzvarajJAnathI bhinna evA prameyarUpa hoya te svAnyaprakAzya hoya che, jemake-ghaTa, tevI ja rIte jJAna paNa IzvarajJAnathI bhinna evA prameya-rUpa che, mATe te svAnyaprakAzya che. $ 9 utpanna thayela jJAnane, te je AtmAmAM utpanna thayuM hoya te ja AtmAmAM te jJAna pachI samata thanAra-eTale ke-samavAya saMbaMdhathI AtmAmAM rahenAra mAnasa pratyakSa jANe che, paNa pite potAne jANatuM nathI, A pramANe mAnavAmAM anavasthA doSa paNa nathI. kAraNa ke-arthane nizcaya karAvanAra jJAnanI utpattimAtrathI ja artha siddha thaI jAya che, ane arthane nizcaya karAvanAruM jJAna eTale padArthane parAmarza karAvI ApanAruM jJAna che. eTale te For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ 106 svasaMvedanam / [1. 18 utpanna thatAM ja padArthane jANavAnI icchArUpa rathamAM sthita pramAtAne kRtArtha kare che. ane je artha jJAnanuM jJAna karavAnI IcchA hoya te te jJAnaviSayaka jJAnAntara paNa AtmAmAM utpanna thAya ja che. ___(50) na caivamanavasthAvallerullAsa iti / yathA kilArthajJAnaM mAnasapratyakSeNa jJAtamevaM tadapyanyenetyanavasthA / padArthaprathAmanoratha rathAsthitamiti prathAzabdena prakAzanam / (Ti0) arthaavsaayiityaadi| arthasiddheriti / na hi pUrvajJAnaM jAtameva akAryasAdhakaM sadapi pramANamiti vayaM manyAmahe / kintu kAryasAdhakameva pramANam / taddhIti arthAvasAyivedanam / tatrApIti ekAtmasamavetajJAne / 'pUrvajJAnaM me ghaTAkAramutpannam' iti jJAnaM jJAnAntareNa vedyate, na tu svenaiva / 10 tadetadetepAM matestaralatAM tanoti, prakaTitaprayoge pakSasyAnumAnena mAnakhaNDanAt / tathA ca tAvakA''kUtena tatra hetoH kAlAtyayApadiSTatvaniSTaGkanAcca / tathAhi-vivAdAspadaM jJAnaM svasaMviditam, jJAnatvAt , IzvarajJAnavat / vAdyasiddhametannidarzanam , jainairIzvarAsvIkAreNa tajjJAnasya tepAmaprasiddheH-iti cet / tadacaturasram , anavadyavidyAvidyAdharIbandhurapariSvaGgasya purupAtizeSavizeSasya khaNDaparazoH svIkArAt, triviSTapaghaTanalampaTapaTimnaH sakalAvalokanakauzalazAlina eva cAsya tiraskArAt / vyarthavizeSyazcAtra hetuH, samarthavizeSaNopAdAnenaiva sAdhyasiddheH, dhUmadhvasiddhI dhUmavatve sati dravyatvAditivat / na hIzvarajJAnAdanyat svasaMviditamaprameyaM cAsti, yadapohAya prameyatvAditi kriyate / aprayojakazcAyaM hetuH, sopAdhikatvAt , sAdhanA'vyApakaH sAdhyena samavyAptikaH khaLUpAdhirabhidhIyate, tatputratvAdinA zyAmatve sAdhye zAkAdyAhArapariNAmavat / kaH punarupAdhiratra sUkSmekSaNairIkSAJcakre :-iti cet / ucyate / nibiDajaDiman ! jaDimalakSaNaH / tathAhi-IzvarajJAnAnyatve prameyatve satyapi yadeva jaDimapAtraM pAtrAdi tadeva svasmAdanyenaiva prakAzyate / svaprakAze paramukhotprekSitvaM hi jaDasya lakSaNam / na ca jJAnaM jaDasvarUpam iti siddhaM sAdhanAvyApakatvaM jADyasya / sAdhyena samanyAptikatvaM cAsya spaSTameva, jADayaM vihAya svaprakAzAbhAvasya, taM ca. tyaktvA jADyasya kacidapyadarzanAditi / $ 10 jaina--uparyukta kathana yogenI buddhinI taralatA(asthiratA)ne sUcave che, kAraNa ke tame karela anumAnane pakSa anumAnathI bAdhita thAya che, ane tethI tamArA mantavya anusAra hetumAM "kAlAtyayAdiSTa depa Ave che. te A pramANe-vivAdAspada jJAna svasaMvikti che, kAraNa ke te jJAna che. IzavajJAnanI jema. For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ 2. 28] svasaMvedanam / 107 -nee Izvarane svIkAra karela na hovAthI IkavarajJAnarUpa dAMta vAdI jainane asiddha che, ema mAnavuM joIe, samAdhAna-tamAruM A kathana caturAIne jaNAvanAra nathI. kAraNa ke nirdoSa kevalajJAnarUpa vidyAdharInA saMbaMdhavALA ane atizayayukta mahApuruSarUpa Izvarane te janoe paNa svIkArela che, paraMtu traNa jagatane utpanna karavAmAM Asakta ane sarvavastune jovAnI kuzaLatAvALA IzvaranuM ja khaMDana jainene abhISTa che. . vaLI, IzvarajJAnathI bhinna evuM prameyatva A-tamArA hetumAM vizeSyanI vyathatA paNa che, kAraNa ke te vinA paNa samartha vizeSaNanuM grahaNa thavAthI sAdhyanI siddhi thaI zake che. tethI jema agninI siddhi mATe grahaNa karela "dhUmavALuM dravyatva che temAM "dhUmavALuM e aMzarUpa samartha vizeSaNathI ja sAdhya siddha thaI jatuM hovAthI dravyatva vizenuM grahaNa vyartha_niSphaLa che, tema pUrvokta hetumAM IzvarajJAnathI bhinna e vizeSaNathI ja sAdhyasiddhi thaI jatI hovAthI tenA vizeSya tarIke grahaNa karela "prameyatva vyartha che. kAraNa ke IzvarajJAna sivAya "svaprakAzaka chatAM aprameya e bIjo koI padArtha nathI ke jene dUra karavAne hetumAM "prameya vizeSyanI jarUra paDe. vaLI, tamAre A hetu upAdhiyukta hevAthI aprAjaka paNa che. je padArtha hetane avyApaka hoya ane sAdhyane samavyAptika hoya te "upAdhi" kahevAya che. jemake-"zyAmavargane sAdhanAra 'taputratva hetumAM 'zAkAdi AhArane pariNAma te upAdhi zaMkA-sUphamadaSTivALA tame amArA ukta hetumAM kaI upAdhi joI ? samAdhAna-De nibiDa jaDimana ! (he gADha jaDatAvALA) tamArA hetumAM jaDatArUpa upAdhi che. te A pramANe-IzvaraanathI bhinna ane prameyarUpa chatAM je jaDa hoya te pAtra vagere padArtho svathI nahIM paNa anyathI prakAzita thAya che, kAraNa ke svaprakAzamAM bIjAnI apekSA rAkhavI e ja to jaDanuM lakSaNa che ane jJAnamAM A lakSaNa ghaTatuM na hovAthI jJAna jaDarUpa nathI, e rIte sAdhana rUpa "jJAna sAthe jaDatAnI-avyApakatA siddha thaI, ane sAdhya "svaprakAzAbhAvanI sAthe A jaDatArUpa upAdhinuM samavyAptikatva (vyApaka) te spaSTa ja che, kAraNa . ke-jAvya-jaDatAne choDIne svaprakAzAbhAva, ane svaprakAzAbhAvane cheDIne jaDatA . kayAMI dekhAtI nathI, mATe tamArA hetumAM jaDatArUpa upAdhi che. (50) anumAnena pratyanumAnena / tathA ceti pratyanumAnabAdhitatve / tati prakaTitaprayoge / tajjJAnasyeti IzvarajJAnasya / anavadyavidyAvidyAdharItyAdi gadyam vidyAzabdenAtrakevalajJAnam , na punargiritanayA'''zleSavizeSalolasya / - vyarthavizeSya iti prameyatyAdityayaM hetuH / anyat svasaMviditamaprameyamiti * bhavanmate sarvasyApi jJAnasya prameyatvAt / sAdhanAvyApakaH sAdhyena samavyAptikaH khal- . 1 deghitanA viSADhasya = 1 For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ 208 svasaMvedanam / [ 1. 18 pAdhirabhidhIyate iti / yathA tatputratvAdinA zyAmatve sAdhye zAkAdyAhArapariNAma upAdhiH / na hi ye ye tatputrAsteSAM sarveSAmapi zAkAdyAhArapariNAmaH / tatputratvamapi bhaviSyati keSAJcicchAkAdyAhArapariNAmazca na bhaviSyati iti sAdhanAvyApakaH / ye ye zyAmAsteSAM zAkAdyAhArapariNAmaH / yatra yatra zyAmatvaM tatra tatra zAkAdyAhArapariNAmaH yatra yatra zAkAdyAhArapariNAmastatra tatra zyAmatvamiti sAdhyena samavyAptikaH // 18 // (Ti.) tajjJAnasyeti Izvaravedanasya / tepAmiti jainAnAm / asyeti Ibharasya / tatputratvAdinetyAdi / sa zyAmaH, tatputratvAt dRzyamAnataditaraputravat / atra sAdhane zAkAdyAhArapariNAmalakSaNasya upAdheH pravezaprabandhaH suduHpratiSedhaH syAt / sAdhyaM zyAmatvaM vyAptaM tena, tamantareNa zyAmatvAsambhavAt / tatputratvaM tu sAdhanaM na vyAptam / yattattanayA apare gaurakAyA api prekSyante / kaH panarityAdi / atreti 'IzvarajJAnAnyatve sati prameyatvAt' ityevaMrUpe / asyeti upAdheH / zAkAdyAhArapariNAma upAdhiH / na hi ye ye tatputrAsteSAM savaipAmapi zAAdyAhArapariNAma iti sAdhanAvyApakaH / yatra yatra zyAmatvaM tatra tatra zAkAdyAhArapariNAmaH / yatra yatra zAkAdyAhArapariNAmastatra tatra zyAmatvamiti sAdhyena samavyAptikaH / tamiti svaprakAzAbhAvam / 11 yaccoktam- 'samutpannaM hi jJAnamekAtmasamaveta'-ityAdi / tadapi nAvitatham , itthamarthajJAnatajjJAnayorutpadyamAnayoH kramAnupalakSaNAt / AzUtpAdAdatra kramAnupalakSaNam , utpalapatrazatavyatibhedavaditi cet / tadacAru, jijJAsAvyavahitasyA'rthajJAnajJAnasyotpAdapratipAdanAt / na ca jijJAsAsamutpAdyatvaM saMvedanAnAM saMgacchate, ajijJAsiteSvapi yogyadezeSu gocareSu tadutpAdapratIteH / na cAyogyadezamarthajJAnam , AtmasamavetasyA'sya samutpAdAt-iti jijJAsAmantareNaivArthajJAne jJAnotpAdaprasaGgaH / bADhamutpadyatAM nAmedam, ko doSaH ? - iti cet / nanvevameva tajjJAnajJAne'pyaparajJAnotpAdaprasaGgaH, tatrA'pi cavamevAyam-ityaparAparajJAnotpAdaparamparAyAmevAtmano vyApArAd na viSayAntarasaMcAraH syAt / iti na jJAnasya jJAnAntarajJeyatA'pi yuktimArgamavagAhate / / 18 / / .611 vaNI, tabhAye utpanna yesa jAnane te mAtbhAmA utpanna thayu hoya te ja AmAmAM te jJAna pachI samata thanAra vigere kahyuM te paNa satya nathI, kAraNa ke-e rIte arthajJAna ane arthajJAnanA jJAnanI utpattine kama dekhAtuM nathI. yauga--kamaLanA seMkaDo patrano ekadama vedha thaI javAthI jema tene kama jaNAtuM nathI, tema ahIM paNa ekadama utpatti thatI hovAthI tene kama jaNAtuM nathI. jena-tamAruM A kathana yogya nathI. kAraNa ke-jijJAsAnuM vyavadhAna jJAnanA jJAnanI utpattimAM tamee mAnyuM che. tethI jJAna avazya kamika bhAsavuM joIe. vaLI jJAnanI utpatti jijJAsAthI thAya che, te paNa yuktisaMgata nathI, kAraNa keyogya dezamAM rahela ajijJAsita padArthonuM paNa jJAna thaI jAya che, evI pratIti saune che. vaLI, arthajJAnane agyadezavRtti paNa kahI zakAya nahIM kAraNa ke For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ AtmAnI 2.26-20 ] prAmANyAprAmANyanirUpaNam / AtmAmAM samavAya saMbaMdhathI jJAna utpanna thAya che, eTale te yogyadezasthita - hoI jijJAsA sivAya paNa arthajJAnanA jJAnanI utpatti thaI javI joIe. -jijJAsA sivAya paNa arthajJAnanA jJAnanI utpatti bhale thAya. temAM zuM deza che? samAdhAna-je ema thatuM hoya te-e ja pramANe arthajJAnanA jJAna vize anya jJAnanI utpattine prasaMga Avaze. ane vaLI te jJAnamAM paNa anya jJAnanI utpatti, ane e rIte anya anya jJAnanI utpattinI paraMparAmAM ja - vyApAra thavAne lIdhe tene bIjI viSayamAM saMcAra thaI zakaze nahIM. arthAta bIjA viSayonuM jJAna thaI zakaze nahIM. mATe eka jJAna bIjA jJAnano viSaya bane che, e kathana paNa yuktisiddha nathI. 18. (Ti0) tadutpAdeti saMvedanotpattipratIteH / nacAyogyeti na vidyate yogyo dezo'sya tat / asyeti jJAnasya // 18 // pramANaM vivicyA'syaiva prAmANyasvarUpaM dharmamAviSkurvanti jJAnasya prameyA'vyabhicAritvaM prAmANyam // 19 // 61 pramIyamANArthA'vyabhicaraNazIlatvaM yaj jJAnasya tat prAmANyamityarthaH // 19 / / prasaGgAyAtamaprAmANyarUpamapi dharmaM prakaTayanti taditarattvaprAmANyam // 20 // 1 tasmAt prameyAvyabhicAritvAt , itarat prameyavyabhicAritvam , aprAmANyaM pratyeyam / prameyavyabhicAritvaM ca jJAnasya svavyatiriktagrAhyApekSayaiva lakSaNIyam , svasmin vyabhicArasyAsaMbhavAt / tena sarvaM jJAnaM svApekSayA pramANameva, na pramANAbhAsam / bahirarthApekSayA tu kiJcit pramANam , kiJcit pramANAbhAsam // 20 // pramANunuM vivecana karIne have tenA prAmANyarUpa dharmanuM nirUpaNa AcArya jJAnanuM prameya sAthe avyabhicArI levuM, te jJAnanuM prAmAryA che. 19. $ 1 pramIyamANu-pramANane viSaya banatA padArtha vize avyabhicArI rahevAne jJAnane je svabhAva te prAmANya kahevAya che. 19. prAmANyanA prasaMgathI aprAmANyanA svarUpanuM paNa nirUpaNa kare che-- tethI anya te aprAmANya che. 20 $ 1 tethI arthAta prameyAvyabhicAritvathI anya eTale prameyavyabhicAritva te "aprAmANya jANavuM. jJAnamAM je "prameya vyabhicAritva che te sva(jJAna)thI vyatirikta-bhinna je grAhya (ghaTAdi padArtha) che, tenI apekSAe jANavuM, kAraNa ke svaviSayaka jJAnamAM arthAta jJAna pote ja pitAne viSaya kare che tyAre te vyabhi For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ 110 prAmANyAprAmANyayorutpattizaptivicAraH / [1. 21 cArane asaMbhava che. tethI karIne dareka jJAna pitAnI apekSAe te pramANa svarUpa ja che, paraMtu pramANAbhAsa nathI. paNa bAdopadArthanI apekSAe kAI jJAna pramANarUpa hoya che, to ke jJAna pramANabhAsa (apramANa)rUpa hoya che. 20. (40) svasmin vyabhicArasyAsambhavAditi / saMzayaviparyayAdInAmapi svaviSaye pramANatvAt // 20 // (Ti.) jJAnasyetyAdi / prameyamavyabhicAri yatra tattasya bhAvaH / / 19 / / 61. athotpattau svanizcaye ca jJAnAnAM svata eva prAmANyam , aprAmANyaM tu parata eva yajjaiminIyA jaguH, tad nirAkurvanti tadubhayamutpattau parata eva, jJaptau tu svataH paratazca // 21 // 62 atra lyablope paJcamI paraM svaM cApekSyetyarthaH / jJAnasya hi prAmANyamaprAmANyaM ca dvitayamapi jJAnakAraNagataguNadoparUpaM paramapekSyotpadyate / nizcIyate tvabhyAsadazAyAM svataH, anabhyAsadazAyAM tu parata iti / / tatra jJAnasyA'bhyAsadazAyAM prameyA'vyabhicAri. taditaraccotmIti prAmANyAprAmANyanizcayaH saMvAdakabAdhakajJAnamanapekSya prAdurbhavan svato bhavatItyabhidhIyate / anabhyAsadazAyAM tu tadapekSya jAyamAno'sau parata iti / / S1 utpatti ane svanizcayamAM jJAnanuM prAmANya svataH che, paraMtu prAmANyuM te parataH che ema je jaminIya(mImAMsaka)kahe che, tenuM nirAkaraNa te bannenI utpatti parathI ja thAya che, paraMtu prApti svataH ane parataH cha. 21. 2 mA sUtramA svata:' mane '52ta:' mA 2 pacabhI vimati cha, tene artha "sva" ane "paranI apekSA rAkhIne, evo che. jJAnamAM je prAmANya ane aprAmANya che, te banne kAraNamAM rahela yathAkame guNa ane doSarUpa parapadArthanI apekSAe utpanna thAya che, paraMtu e bannene nizcaya abhyAsadazAmAM svata: sane manasyAsahazAmA 52ta: thAya che. temAM jJAnane abhyAsadazAmAM "prameya sAthe avyabhicArI chuM" e prAmAne nizcaya, ane "prameya sAthe vyabhicArI chuM' evo aprAmANya nizcaya saMvAdaka jJAna athavA bAdhaka jJAnanI apekSA vinA ja utpanna thato hovAthI svataH' kahevAya che. jyAre ananyAsadazAmAM prAmANya ke aprAmANyano nizcaya sAdhaka ke bAdhakanI apekSAthI utpanna thato hovAthI "parataH kahevAya che. (Ti.) anabhyAsadazAyAmityAdi / taditi saMvAdakabAdhakajJAnam / asAviti prAmANyAprAmANyanizcayaH / 3 atraivaM mImAMsakA mImAMsAmAMsalatAM darzayanti- svata eva sarvathA pramANAnAM prAmANyaM prItikoTimATIkate / tathAhi-- tadutpattipraguNA guNAH pratyakSeNa, 1 astIti mupaa| For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ 1. 21] prAmANyAprAmANyayorutpattijJaptivicAraH / anumAnena vA mIyeran ! yadi pratyakSeNa, tat kimaindriyeNa, atIndriyeNa vA : naindriyeNa, atIndriyendriyA'dhikaraNatvena teSAM tadgrahaNA'yogyatvAt / nApyatIndriyeNa; tasya cAruvicAragocaracariSNutvAbhAvAt / anumAnena tAna niraNe mahIti cet / kutastatra niyamanirNayaH syAt ? 'na pratyakSAd, guNeSu tatpravRtteH parAstatvAt / tathA ca-- "dviSTasaMbandhasaMvittirnekarUpapravedanAt / [ pravAsa. 2. 1. 3 ] nApyanumAnAt , tata eva tannizcitAvitaratarAzrayasya. tadantarAt punaranavasthAyAH prasakteH / tato na guNAH santi kecit / iti svarUpAvasthebhya eva kAraNebhyo jAyamAnaM tat kathamutpattau parataH syAt ! 4 nizcayastu tasya parataH kAraNaguNajJAnAt , bAdhakAmAvajJAnAt , saMvAdivedanAd vA syAt ? tatra prAcya prakAraM prAgeva prAsthAma, guNagrahaNapravINapramANaparAkaraNAt / dvitIye tu, tAtkAlikasya, kAlAntarabhAvino vA bAdhakasyA'bhAvajJAnaM tannizcAyakaM syAt ! paurastyaM tAvat kUTahATakaniSTaGkana'pi spaSTamastyeva / dvitIyaM tu na carmacakSuSAM saMbhavati / saMvAdivedanaM tu sahakArirUpaM sat tannizcayaM viracayeda , grAhakaM vA / nAyabhid , bhinnakAlatvena tasya sahakAritvAsaMbhavAt / dvitIyapakSe tu, tasyaiva grAhakaM sat , tadvipayasya vA, viSayAntarasya vA ? na prathamaH pakSaH, pravartakajJAnasya sudUranaSTatvena grAhyatvAyogAt / dvitIye tu, ekasantAnam . bhinnasantAnaM vA tat syAt / pakSadvaye'pi, taimirikAvalokyamAnamRgAGkamaNDaladrayadarzidarzanena vyabhicAraH / taddhi caitrasya punaHpunamaitrasya cotpadyata eva / tRtIye punaH, arthakriyAjJAnam , anyad vA tad bhavet ? na paurastyam , pravartakasya prAmANyAnizcaye pravRttyabhAvenArthakriyAyA evAbhAvAt / nizcitaprAmANyAt tu pravartakajJAnAt pravRttau cakrakam- nizcitaprAmANyAt pravartakAt pravRttiH, pravRtterarthakriyAjJAnam , tasmAcca pravartakajJAnasya prAmANyanizcaya iti / kathaM cArthakriyAjJAnasyApi prAmANyanizcayaH ? anyasmAdarthakriyAjJAnAccet / anavasthA / pravartakajJAnAccet / anyonyAzrayaH / svatazcet / pravartakajJAnasyApi tathaivA'stu / anyadapi vijJAnamekasantAnam , bhinnasantAnaM vA ? dvayamapi caitadekajAtIyam , bhinnajAtIyaM vA / catuSTayamapi caitad vyabhicArAbhicAradussaMcaram / tathAhiekasantAnaM bhinnasantAnaM caikajAtIyamapi taralataratuGgataGgattaraGgataraGgiNItoyajJAnam , bhinnajAtIyaM ca kumbhAmbhoruhAdijJAnaM maruvasundharAcAricaturatarataraNikiraNazreNisaGgisalilasaMve 1 'na' nAsti mu / 2 asyottarArdhamapi mudrite dattam kintu paJjikA-TippaNAnusAreNa tnnaasti| 3 taimirikA''lo mu / 1 'dhAri 'iti mu pA / For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ 112 prAmANyAprAmANyayorutpattikSaptivicAraH / [1. 21 danasya na saMvAdakamiti na jJaptAvapi tat parataH / / ___ aprAmANyaM tatpattau dopApekSatvAt , jJaptau tu bAdhakApekSatvAt parata eveti // 6 3 A bAbatamAM mImAMsako potAnI mImAMsA viSe mAMsalatA-puSTi darzAve che. te A pramANe-- pramANagata prAmANya sarvathA (utpatti ane ptirUpa sarva prakAre) svataH che ema pratItikeTine prApta thAya che. arthAta anubhavamAM Ave che. te A pramANe prAmANyanI utpatti svataH na mAnatA je guNathI mAnavAmAM Ave te prazna e che ke prAmANyanI utpattimAM tatpara e guNe pratyakSathI jaNAya che ke anumAnathI? pratyakSathI kaho te-eNndriya pratyakSathI che ke atIndriya pratyakSathI ? atIndriya-indriyo vaDe agrAhya evI indrimAM guNa rahe che, mATe indriya tene jANI zake nahi, eTale eNndriya pratyakSathI guNe jaNAya che e paNa yukta nathI. atIndriya pratyakSa te sUkSma vicArano viSaya ja thaI zakatuM nathI. arthAta te atIndriya pratyakSa svayaM asiddha che. mATe atIndriya pratyakSathI guNe jaNAya che e pakSa paNa yukta nathI. anumAnathI guNone nizcaya che- ema kahe te guNomAM vyAptino nirNaya konAthI thaze- pratyakSathI ke anumAnathI? pratyakSathI te thAya nahIM. kAraNa ke-guNomAM pratyakSanI pravRttinuM khaMDana pahelAM ja karI cUkyA chIe. vaLI kahyuM paNa che ke-"ekanuM svarUpa jANa jANavAthI emAM rahela saMbaMdhanuM jJAna thatuM nathI ane anumAnathI paNa vyApti jJAna thaze nahIM kAraNa ke-te ja anumAnathI vyAptino nizcaya kaho te-itaretarAzraya doSa Avaze ane je bIjA anumAnathI vyAptinizcaya mAne te-anavasthA depa Avaze. mATe prAmANyanA janaka koI guNe yuktisiddha nathI. AthI svarUpAvastha arthAt jJAnanA svarUpe rahelA kAraNethI ja utpanna thatuM prAmANya parataH kaI rIte thaI zake ? sArAMza ke utpattinI apekSAe prAmANya svataH che, e siddha thayuM. S4 prAmANyo nizcaya arthAta jJapti paNa parataH nathI. kAraNa ke "para" eTale zuM? kAraNabhUta guNanuM jJAna ke bAdhakAbhAvanuM jJAna ke saMvAdI jJAna ? A traNa pakSamAMthI prathama pakSanuM khaMDana te-pUrve guNagrAhaka pramANanuM khaMDana karavAthI thaI cUkayuM che. "bAdhakAbhAvanuM jJAna e bIjo pakSa kaho te-tAtkAlika (jJAnakAlIna) bAdhakanA abhAvanuM jJAna prAmANyanuM nizcAyaka che ke kAlAntarabhAvI bAdhakanA abhAvanuM jJAna prAmANyanuM nizcAyaka che? prathama vikalpa mAne te-te senAnA khoTA sikkAnA jJAnamAM paNa spaSTapaNe vidyamAna ja che. arthAt tAtkAlika bAMdhakAbhAvanuM jJAna khoTA sikakAne sAce jANIe chIe tyAre paNa che. te tyAM paNuM prAmANyane nizcaya thavo joIe. bIje vika9pa-kAlAMtarabhAvI bAdhakAbhAvanuM jJAna te carmacakSuvALA ApaNI jevAne saMbhavatuM ja nathI. kAraNa AgaLa kaI paNa kALe bAdhaka nahIM thAya te ApaNe jANI zakatA nathI. For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ 2. 22 ] prAmANyAprAmANyayorutpattikSaptivicAraH / saMvAdI vedana kahe te-te saMvAdIvedana sahakArIrUpe prAmANyo nizcaya karAve che ke grAhakarUpe? pahelo pakSa kahI zakazo nahIM, kAraNa ke-saMvAdIvedana bhinnakAlIna hovAthI temAM sahakAritvane asaMbhava che. arthAta te sahakArI thaI zakatuM nathI saMvAdadana grAhaka thaI nizcaya karAve che-e vize prazna che ke -te tenuM ja arthAtu pravartaka jJAnanuM ja grAhaka thaIne tenA prAmANyane nizcaya karAve che ke pravataka jJAnanA viSayanuM grAhaka thaIne nizcaya karAve che ke viSayAntaranuM grAhaka thaIne nizcaya karAve che? prathama pakSa yuktisiddha nathI, kAraNake bahu vahelA nAza pAmI janAra pravakajJAna tene grAhya-viSaya banI zakaze nahIM. bIjo pakSa kaho te-te saMvAdIvedana e saMtAnamAM che ke bhinnasaMtAnamAM ? bane pakSamAM netramAM taimirika rogavALA (motIyA-jAmara ke tenA bIjA regavALA caitra ane maitra jevA) puruSathI karAtA caMdramaMDaLayugalanA dazanavaDe vyabhicAra che, kAraNa ke caitrane thatuM tevuM darzana punaH punaH thAya che ane maitrane paNa thAya che paNa caitramaitranA tevAM jJAne te viSayane ja grahaNa karavA chatAM prAmANya nizcAyaka nathI. viSayAranuM grAhaka saMvAdijJAna prAmANyanuM nizcAyaka che evo trIjo pakSa kaho te-te artha kriyAnuM jJAna che ke koI bIju ja jJAna che? pUrva pakSa saMgata nathI, kAraNa ke-prarvatakajJAnamAM prAmANya nizcaya na hoya tyAM sudhI pravRtti thaze nahIM, ane pravRtti na hoya te artha kriyA ja na thAya ane pravartakajJAnanA prAmANyane nizcaya thavAthI je pravRtti thatI hoya te cakaka doSa Avaze. te A pramANe-pravakajJAnanA prAmANyane nizcaya hoya te te pravakajJAnathI pravRtti, pravRttithI artha kiyAjJAna ane arthe kriyAjJAnathI pravartaka jJAnanA prAmANyane nizcaya. vaLI, athakriyAjJAnanA prAmANyo nizcaya paNa kaI rIte thaze ? je anya arthakiyAjJAnathI kaho te anavasthA doSa Avaze. ane je pravartaka jJAnathI kaho te-artha kiyAjJAnanA prAmApTane nizcaya pravakajJAnathI ane pravajJAnanA prAmANyano nizcaya arthakiyAjJAnathI--ema anyonyAzraya depa Avaze. ane je artha kiyAjJAnanA prAmANyane nizcaya "svataH" kahe te pravartakajJAnanA prAmANya. nizcaya paNa svataH thAo. artha kiyAjJAnathI bhinna evuM kaI vipayAntaranuM jJAna saMvAdI hoya te te paNa eka saMtAnanuM che ke bhinnasaMtAnanuM? vaLI, e eka saMtAna ane bhinnasaMtAnanAM jJAne ekajAtIya che ke bhiAtIya? A cAre vikalpa vyabhicArarUpa abhicAramAraNaprayAgathI durasaMcara che. eTale ke vyabhicAra depathI dUSita che. te A pramANe eka saMtAna ke bhinnasaMtAna paNa eka jAtIyajJAna hoya te te atyaMta capala, unnata ane uchaLatA taraMgavAlI nadInA pANInuM jJAna che, ane je eka saMtAna ke bhinnasaMtAna bhinna jAtIyajJAna hoya te te-kuMbha, kamala vigerenuM jJAna che. te bane jJAna mami -mAravADanI retALabhUmimAM pracaMDa prakAza pheMkatA sUryanA kiraNonA saMbaMdhane kAraNe dekhAtA pANInA-mRgajaLa viSenA jJAnanAM saMvAdaka banatAM nathI. mATe jJapti arthAt nizcayamAM paNa-prAmANya parataH nathI, paNa svataH che. For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ prAmANyAprAmANyayorutpattijJaptivicAraH / [ 1.21 paraMtu aprAmANya utpattimAM doSanI apekSA rAkhatu hoi ane jJaptimAM bAdhakajJAnanI apekSA rAkhatuM hAI parataH ja che. 114 (10) mImAMsA mAMsalatAmiti mImAMsA granthavizeSaH / svata eva sarvathA pramANAnAmiti utpattI jJaptau ca / taditi prAmANyam / teSAmiti guNAnAm / tadgrahaNAyogyatvAt iti indriyagrahaNAyogyatvAt / tatreti anumAne / niyamanirNaya iti pratibandhanirNayaH / na pratyakSAditi dhUmadhUmadhvajayohyavinAbhAvaM pratyakSAnnizcinvanti kRtinaH / iha ca na pratyakSAt / tatpravRtteriti pratyakSapravRtteH / dviSThasambandhasaMvittiriti indriyANAM guNinAM parijJAne'pi guNAnAmaparijJAnAt / dviSThasambandhetyAdi pUrvArddha granthe'sti, aparArddha tu " dvayasvarUpagrahaNe sati sambandhavedanam' / tata eveti guNanirNAyakAnumAnAdeva / tadantarAditi / anumAnAntarAt ! tat kathamiti tat prAmANyam / tannizcayaM viracayediti / arthajJAnanizcayaM prAmANyamityarthaH / tasyaiva grAhakaM sat tannizvayaM viracayediti yogaH / taddhIti taimirikAvalokyamAnamRgAGkamaNDaladvayadarzidarzanam / caitrasya punaH punarmaitrasya cotpadyata eveti / tasyaiva taimirikasya caitrAkhyasya punaH punardarzanaM saMvAdijJAnamekasantAnam, maitrasyApi dvicandradarzane bhinnasantAnam / tadyadi saMvAdijJAnena tadviSaMyagrahaNamAtreNaiva prAmANyanizcayaH so'trApi prasajyeta / tadbhavediti viSayAntaragrAhakaM bhavet / arthakriyAjJAnasyApi prAmANyanizcaya iti / pravartakajJAnasya tAvadarthakriyAjJAnAt prAmANyanizcayaH / tasyaiva tu kathamityAha / (Ti0) sarvatheti utpattau jJaptau ca / tadutpattIti prAmANyotpAdapravaNA / atIndriyeti atIndriyamindriyagocarAtItamindriyamAbhyantaraM nivRttirUpamadhikaraNamAdhAro yeSAM tadbhAvastattvam / teSAmiti guNAnAm / tadgrahaNeti tenaindriyeNa jJAnA'sambhavAt / tasya cAviti atIndriyapratyakSasya / atIndriyapratyakSa siddhau hi sarvajJaH sidhyati / na cAmI taM manyante / anumAnena tAniti guNAn / niraNeSmahIti nizcayapUrva manyAmahe / tatreti teSu guNeSu / niyamanirNaya iti anumAnAvinAbhAvanizcayaH / tatpravRtteriti pratyakSa pravRtteH / parAstatvAditi apAkRtatvAt / dviSThasambandheti "dvayoH svarUpagrahaNe sati sambandhavedanam / " tata eveti guNasAdhakA devAnumAnAta / tannizcitAviti avinAbhAvasambandhanizcita itaretarAzrayasya prasaktiH / tadantarAditi anumAnAntarAt tannizcita / 'nizcayastvityAdi / tasyeti prAmANyasya / prAsthAmeti kSiptavantaH / tannizcAyakamiti prAmANyanirNAyakam / bhinnakAlatvena tasyeti saMvAdakajJAnasya / tasyaiveti prAmANyasya / tadviSayasyeti prAmANyaviSayasya / pravarttaketi saMvAdakajJAnasya / taditi saMvAdivedanam / pakSadvayepIti timirarogAbhibhUtanayano janaH candramaNDaladvitayaM punaH punaH pazyati / prathamAlokitazaziyugalasya saMvAdakaM punaH punarvidhuvIkSaNaM bhavet tathApi tad jJAnaM saMvAdadattahastAvalambamapi na prAjJapravRttipratipattinimittam, vimalanayanajanavilokanena vyabhicArAt tasya prAmANyagocarAbhAvAt / taddhIti / nanu ekapuruSapratipraM zazidvayAvalokanamapramANaM bhavatu punardhana ( punaranya ? ) jananayanagocarIbhUtaM tatkathanapramANaM syAt mevam / ya ekatra doSa sarvatrApi sa eva / ayaMdapIti viSayAntarasambandhi / 1 tannizcitAviti / mu / For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ 1. 21] praamaannyaapraamaannyyorutpttikssptivicaarH| 15 atrAbhidadhmahe-yattAvad 'guNAH pratyakSeNA'numAnena vA mIyeran' ityAdi nyagAdi, tadakhilaM na khalu na doSaprasare'pi prerayituM pAryate / athAdhyakSeNaiva cakSurAdisthAna dopAn nizcikyire lokAH / kiM na nairmalyAdIn guNAnapi ? atha timirAdidoSAbhAvamAtrameva nairmalyAdi, na tu guNarUpamiti kathamadhyakSeNa guNanizcayaH syAt ? evaM tarhi nairmalyAdiguNAbhAvamAtrameva timirAdi, na tu doSarUpamiti viparyayakalpanA kiM na syAt ! astu vA doSAbhAvamAtrameva guNaH, tathApi nAyaM tucchaH kazcit saMgacchate, "bhAvAntaravinirmukto bhAvo'trAnupalambhavat / abhAvaH saMmataH // 1 // "' iti svayaM bhaTTena prakaTanAt / tadapekSAyAmapi ca kathaM na parataH prAmANyotpattiH ? athA''satAM nairmalyAdayo guNAH / tathApyadhiSThAnapratiSThAneva tAn pratyakSaM sAkSAtkaroti, na karaNasthAn , teSAM parokSatvAt / tarhi tata eva doSAnapi tatsthAneva tat sAkSAt kuryAt / iti kathaM doSA api pratyakSalakSyAH syuH ! ___ atha-aprAmANyaM vijJAnamAtrotpAdakakAraNakalApAtiriktakArakotpAdyam , "vijJAnamAtrAnuvRttAvapi vyAvartamAnatvAt / yadanuvRttAvapi yad vyAvartate tattanmAtrotpAdakakA* raNakalApAtiriktakArakotpAdyam / yathA pAthaHpRthivIpavanAtapAnuvRttAvapi vyAvartamAnaH kodavAGgharastadatiriktakodravotpAdyaH-ityanumAnAd doSaprasiddhiriti cet / ciraM nandatAd bhavAn / idameva hyanumAnamaprAmANyapadaM nirasya prAmANyapadaM ca prakSipya guNasiddhAvapi vidadhyAt iti kathaM na doSavad guNA api siddhayeyuH, yato notpatto parataH prAmANyaM syAt ? pratibandhazca yathA doSAnumAne tathA guNAnumAne'pi nirNeyaH / kathaM vA''dityagatyanumAne tannirNayaH ! dRSTAnte tu yathA'tra sAdhyasAdhanasaMvandhodyodho'sti, tathA guNAnumAne'pi / upa jaina-mImAMsakanA A mantavyanA virodhamAM ame have A pramANe kahIe chIe ke prathama te "guNe pratyakSathI jaNAya che ke anumAnathI?' vigere je kaMI kahyuM te saghaLuM dene viSe paNa kahI zakAya tema che. joke cakSu vagere indriyomAM rahela done nizacaya pratyakSathI ja kare che, ema kahe te-amAro uttara e che ke-le ke cakSu vagere indriyomAM rahela nirmalatAdi guNone nizcaya paNa zuM pratyakSathI nathI karatA? kare ja che. 1 atra saMpUrNaH zloko dRzyate mudrite / . 2 tadanuvRttAvapi-iti TippaNasaMmataH pAThaH / 3 yadityaM tadityaM yathA-mupA / For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ 116 prAmANyAprAmANyayorutpattikSaptivicAraH / [1. 21 mImAMsaka-timirAdi rogarUpa je doSa che, teno abhAva e nirmalatAdi che. AthI te guNarUpe svataMtra bhAvarUpa nathI, mATe pratyakSathI guNone nizcaya kema thAya ? jena-te pachI nirmalatAdi guNone abhAva e ja timirAdi che, paNa doSarUpe te svataMtra bhAvarUpa nathI, evI viparIta kalpanA kema na thAya? arthAta guNanA abhAvarUpa doSa kema na mAnavA ? athavA, guNa e mAtra devAbhAvarUpa bhale hoya, te paNa e tuccharUpa zazazRMgane abhAva jevo siddha thaI zakato nathI, kAraNa ke mImAMsaka-bhaTTa pote ja kahe che ke "padArthAntarathI rahita evo bhAva e ja anupalaMbhavALo hoI abhAva amane saMmata che arthAta bhUtalamAM jyAre ghaTa na hoya tyAre bhUtalamAM ghaTAnupalabdhi che, tethI te bhUtala ja ghaTAbhAva kahevAya che, AthI abhAva e tucha nahIM paNa bhAvAnararUpa che- evo bhaTTano mata che. A pramANe devAbhAvarUpa guNo mAnavAmAM Ave te paNa te tuccha na hovAthI prAmANyanI utpatti je guNasApekSa hoya te te parataH kema na kahevAya? mImAMsaka-nimalatAdine bhale guNa mAnIe te paNa galakAdirUpa indriyanA adhiSThAnamAM rahelA guNane ja pratyakSa sAkSAtkAra kare che, paraMtu cakSu Adi indriyamAM rahela guNane sAkSAtkAra pratyakSa karI zakatuM nathI. kAraNa ke-indri svayaM atIndriya hovAthI tadugata guNe pakSa ja che. jaina-te te e ja yukti pramANe galakAdi sathAnamAM rahelA dene ja sAkSAtkAra thaI zake paNa indrimAM rahela dene sAkSAtkAra thaI zake nahIM. te doSane pratyakSa kema kahevAya? ane je te deze pratyakSa na hoya te aprAmANyanI utpatti parataH kevI rIte siddha thAya ? mImAMsaka-dapanI siddhi ane anumAnathI A pramANe karIzuM-vijJAnane utpanna karanArA kAraNothI bhinna evA kAraNathI aprAmANyanI utpatti thAya che, kAraNa ke vijJAnane anvaye chatAM te apramANarUpa vijJAna sAmAnya vijJAnathI vilakSaNa che. A pramANe je anvita chatAM vilakSaNa hoya tenI kAraNa sAmagrI sAmAnya kAraNa sAmagrIthI bhinna hovI joIe, jemake-jala, pRthvI, pavana, Atapa Adi sAdhAraNa kAraNone anvaya hovA chatAM kedravane aMkura jalAdi sAmAnya sAmagrIthI atirikta kedrava bIjanI apekSA rAkhe che, tema vijJAnanuM aprAmANya paNa vijJAnanI sAmAnya sAmagrIthI atirikta kAraNanI apekSA rAkhe che, ane te atirikta kAraNa deva che. jainabhAI lAMbAkALa sudhI AnaMda kare arthAtuM ghaNuM che. prastuta anumAnamAM "aprAmANya zabdane dUra karI tene sthAne prAmANya zabda mUkIne e ja anumAnane guNanI siddhimAM paNa kahI dho, ane ethI doSanI jema guNe paNa kema siddha nahIM thAya? ane guNe siddha thAya te prAmANya paNa utpattimAM parataH siddha kema thAya ? arthAtu doSanI jema guNe paNa siddha thavAthI prAmANyanI utpatti For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ 1. 21] prAmANyAprAmANyayorutpattikSaptivicAraH / 117 paNa parataH siddha thaze. ane je rIte dezanA anumAnamAM vyAptine nizcaya karatA che te ja rIte guNanA anumAnamAM paNa vyAptino nizcaya karI levo. adaSTanA saMbaMdhane nirNaya je thaI ja zakate na hoya te sUryanI gatinA anumAnamAM saMbaMdhane nizcaya kaI rIte thaze ? ane daSTAMtamAM te je rIte dezanA anumAnamAM sAdhya ane sAdhananA saMbaMdhane bodha thAya che tevI ja rIte guNanA anumAnamAM paNa sAdhya ane sAdhananA saMbaMdhane bodha thAya che. (50) abhAvaH sammata ityato'gre "tasya hetoH kiM na samudbhavaH' / (Ti.) kiM na narmalyAdIniti uttarayanti sUrayaH / tathApIti / ayamiti guNaH / tuccha iti abhAvarUpaH / bhAvAntaretyAdi bhAvAntareNa vivakSitaghaTAdinA rahito bhAvo bhUtalAdiH / yathA ghaTAbhAvo bhUtalam / tatra bhUtala bhAvarUpamastyeva',aparepi bhAvAH santi / kintu vivakSito ghaTa eva nAsti / anupalambheti yathAtra bhUtale ghaTasyAnupalambhastathA'bhAvopi / tadapekSAyAmiti doSAbhAvApekSAyAm / teSAmiti guNAnAm / tatsthAneveti adhiSThAnapratiSThAn / taditi pratyakSam / tadanuvRttAviti vijJAnAnuvRttAvapi / pratibandha iti avinAbhAvaH / tannirNaya iti avinaabhaavnikssyH| 16 yaccA'vAci-'nizcayastu tasya parataH' ityAdi / tatra saMvAdivedanAditi brUmaH / kAraNaguNajJAna-bAdhakAbhAvajJAnayorapi ca saMvAdakajJAnarUpatvaM pratipadyAmahe / yAdRzo'rthaH pUrvajJAna prathApathamavatIrNastAdRza evAso yena vijJAnena vyavasthApyate tat saMvAdakamityetAvanmAnaM hi tallakSaNamAcacakSire dhIrAH / yastu guNagrahaNapravaNapramANaparAkaraNaparAyaNAtidezaprayAsaH, prayAsa eva kevalamayamajani bhavataH, dopasaMdohavad guNagaNe'pi pramANapravRtteranivAraNAt / yattu bAdhakAbhAvajJAnapakSe vikalpitam-'tAtkAlikasya kAlAntarabhAvino vA' ityAdi / tatrAdyavikalpaparikalpanA'lpIyasI / na khala sAdhananirmAsisaMvedenodayakAle kyApi kamyApi bAdhakasyodayaH saMbhavI, upayogayogapadyAsaMbhavAt / bhaviSyatkAlasya tu bAdhakasyAbhAvajJAnAt prAmANyanirNayo niravadya eva / na ca carmacakSuSAM tadabhAvo bhavitumarhati, yadudagrasamagra sAmagrIsaMpAdyasaMvedanaM na tatra bhAvibAdhakAvakAza ityevaM tannirNayAt / yadi ca bhAvivastusaMvedanamasmAdRzAM na syAdeva, tadA kathaM kRttikodayAt zakaTodayAnumAnaM nAstamiyAt ! yatpunaravAdi-saMvAdivedanaM tu' ityAdi / tatra saMvAdivedanAt sAdhanani sipratibhAsaviSayasya, viSayAntarasya vA grAhakAt prAmANyanirNaya iti brUmaH / bhavati hi timiranikurambakaramvitAlokasahakArikumbhAvabhAsasya tatraivaikasantAnaM bhinnasantAna ca nirantarAlokasahakArisAmarthyasamudbhUtaM saMvedanaM saMvAdakam / na ca taimirikAdi 1 mastveva mu| For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ 222 prAmANyAprAmANyayorutpattikSaptivicAraH / [1. 21 vedane'pi tatprasaGgaH, tatra parato bAdhakAta svataHsiddhaprAmANyAduttarasyA'prAmANyanirNayAt / viSayAntaragrAhakamapi saMvAdakameva. yathA arthakriyAjJAnam / na cAtra cakrakAvakAzaH, pravartakapramANaprAmANyanirNayAdiprayojanAyAH prathamapravRtteH saMzayAdapi bhAvAt / A $ 6 vaLI, tame 'prAmANyano nizcaya parathI kahe che ema kahIne je vikalpa karyA te bAbatamAM saMvAdaka jJAnathI prAmANyano nizcaya thAya che-ema ame kahIe chIe ane kAraNaguNajJAna tathA bAdhakAbhAvanA jJAnane paNa ame saMvAdaka jJAnarUpe ja mAnIe chIe, kAraNa ke-jevA prakAranI jAti ke AkRtithI yukta padArtha pUrvajJAna viSaya thayo hoya tevA ja prakAranI jAti-AkRtithI yukata padArtha je jJAnathI vyavasthApita-siddha karAya te jJAna saMvAdaka jANavuM. buddhimAna purue saMvAdakanuM ATaluM ja lakSaNa kahyuM che. ane vaLI guNanuM grahaNa karanAra-guNane sAkSAtkAra karanAra pramANanA khaMDana mATe bhalAmaNa karavAnuM je prayAsa karyo che te mAtra prayAsa ja thaye, arthAt phogaTanI mahenata thaI. kAraNa ke dezanI jema guNomAM paNa pramANanI pravRtti rekI zakAya tema nathI. vaLI, bAdhakAbhAva pakSamAM tAtkAlika athavA kAlAntarabhAvI ema kahIne je vikalpa karyA (pRSTha 112) temAM pahelA vikalpanI kepanA tuccha che, kAraNa ke-sAdhana (heyopAdeya vastu)ne jaNAvanAra jJAnanI utpatti samaye koI jagyAe koIne paNa bAdhaka jJAnanA udayane saMbhava nathI. kAraNa ke ekI sAthe be upayoganI utpattine saMbhava nathI. bhaviSyakALamAM bAdhakonA abhAvanA jJAnathI te prAmANya nirNaya te nirdoSa ja che. ane vaLI ApaNA jevA carmacakSavALAne bhAvibAdhakAbhAvanuM jJAna thatuM nathI-ema paNa nathI. kAraNa kejyAM ucca prakAranI samasta sAmagrInI upasthitithI jJAna, utpanna thayuM hoya tyAM bhAvibAdhakane avakAza ja nathI--e prakAre prAmANyane nirNaya che ane je bhAvivastunuM jJAna ApaNI jevAne thatuM ja na hoya te kRttikA nakSatranA udayathI rohiNI nakSatranA udayanuM anumAna paNa thavuM na joIe. A vaLa, tame "saMvAdI vedana kaho to ItyAdi kahIne e viSayamAM je vikalpo karyA (pR 113) temAM pravartaka jJAnanA viSaya ke viSayAntarane grahaNa karanAra saMvAdIvedanathI prAmANya nirNaya thAya che, ema ame kahIe, kAraNa ke aMdhakAranA samUhane nirasta karanAra prakAzanA sahakArathI thatA ghaTajJAnanuM e ja sthaLe ekasaMtAna ke bhinnasaMtAnamAM niraMtara prakAzanA sahakAranA sAmarthyathI utpanna thayeluM jJAna saMvAdaka che ja, Ama mAnavAmAM timira Adi regavALAothI karAyela jJAnamAM paNa saMvAdaktAne prasaMga Avaze, ema nathI. kAraNa ke saMvAdaka tarIke manAyela te uttarajJAnanA apramANyane nizcaya anya bAdhaka pramANathI che. arthAta doSarahita cakSuvALA puruSanuM darzana temAM bAdhaka che ane te bAdhakarUpa jJAnanuM prAmANya te svataH siddha che. arthakriyAjJAnanI 1 duttarasyAprAmANyAnirNayAt- ityapi pratiSu dRzyate / For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ 1. 21. ] prAmANyAprAmANyayorutpattijJaptivicAraH / jema viSayAntaranuM grAhaka jJAna paNa saMvAdaka bane che. ane emAM cakaka doSa paNa nathI, kAraNa ke-pravartakapramANamAM prAmANyano nizcaya karavA mATenI prathama pravRtti saMzayathI paNa thAya che. (pa0) tatprasaGga iti saMvAdakatva prasaGgaH / tatra parato bAdhakAditi nirmlckssuraaptpurussdrshnpraakkaalaanubhuutcndrkysmrnnaadvaa|| . (Ti0) na sa sAdhaneti kaarnnaavbhaasi| yadudanetyAdi / tatreti sNvedne| tannirNayAditi prAmANyAnazrayAt / bhavatItyAdi / tatraiveti pradeze svalpAlo kasya saMpUrNAlokaH saMvAdakaH syAt, ubhayorapyekatra pravRttaH / tatprasaGga iti saMvAdakatvaprasaGgaH / 17 arthakriyAjJAnasya tu svata eva prAmANyanizcayaH, abhyAsadazApannatvena dRDhatarasyaivAsyotpAdAt / na ca sAdhananirmAsino'pi tathaivA'yamastviti vAcyam , tasya tadvilakSaNatvAt / anyadapyekasantAnaM bhinnasantAnaM caikajAtIyaM ca yathailadasradarzanaM datrAntaradarzanasya, bhinnajAtIyaM ca yathA nizIthe tathAvidharasAsvAdanaM tathAbhUtarUpasya saMvAdakaM bhavatyeva / na ca mithyApAthaHprathAyAH pAtho'ntare kumbhAdau vA saMvedanaM saMvAdakaM prasanyate / yato na khalu nikhilaM prAguktaM saMvedanaM saMvAdakaM saMgirAmahe / kiM tarhi : yatra pUrvottaratrajJAnagocarayoravyabhicArastatraiva / 8 kiJca, svata eva prAmANyanirNayavarNanasakarNenA'nena svazabda AtmArthaH, AtmIyArtho vA kadhyeta ! nAdyaH pakSaH, svAvabodhavidhAne'pyandhayA buddhayA svadharmasya prAmANyasya nirNetumazakteH / dvitIye tu, prakaTakapaTanATakaghaTanapATavaM prAcIkaTat , prakArAntaraNAsmanmatAzrayaNAt / asmAbhirapyAtmIyenaiva grAhakeNa prAmANyanirNayasya svIkRtatvAt / * $ 7 aWkiyA jJAna te abhyAsadazApanna hoyAthI atidaDhapaNe utpanna thAya che, mATe temAM prAmANyo nizcaya svataH thAya che. zaMkA---to pachI prayata jJAnamA 59 prAmANyama svata nizcaya bhana bhAnayo ? samAdhAna- seTasA mATe prayata: jJAna yA zAnathA viskssbhinna che. anya jJAna paNa saMvAdaka bane ja che jevuM ke eka saMtAnanuM ke bhinnasaMtAnanuM eka jAtIya-eka da-azvinakumAranuM darzana bIjA datyanA darzananuM ane bhinnanIya anyajJAna jevuM ke rAtrimAM tathA prakAranA rasanuM AsvAdana tathA prakAranAM rUpanuM. zaMkA-565 mAma anya jJAna ne nayA mAnavA tai bhiyyA (bhRga) nuM jJAna bIjA jalanuM ke kuMbhAdika vize saMvAdaka thaI jaze. For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ 120 prAmANyAprAmANyayorutpattikSaptivicAraH / / 1.21 ____samAdhAna-mema nahI bane. 1295 -pUrva usanu tA5ya nathI : badhAM jJAna saMvAdaka che, paraMtu je sthaLe pUrvajJAna ane uttarajJAnanA viSayamAM vyabhicAra na hoya arthAtu avinAbhAva hoya te sthaLe ja anya jJAnane saMvAdaka kahIe chIe. 8. vaLI, prAmANya nirNaya svataH ja che, evuM samarthana karavAmAM tatpara vidvAna mImAMsakane mate sava' zabdane artha AtmA pote che ke AtmIya-pitAnuM che? pahele pakSa yukata nathI, kAraNa ke-je jJAna pote pitAne bodha karAvavAmAM paNa AMdhaLuM hoya te pachI te svayaM potAnA prAmANyarUpa dharmane nizcaya kaI rIte karAvI zake ? arthAt na karAvI zake. bIje pa mAne te to parNapaNe kapaTanATakanI racanA karavAnI tamArI caturAI ja prakaTa thAya che, kAraNa keprakArAntarathI tamoe amArA ja matano Azraya karyo ema kahevAze. kAraNa ke amoe AtmIya eTale ke jJAnanA potAnA ja grAhakathI prAmANyane nizcaya svIkArela che. (10) pAthAntare iti taraGgiNItoyajJAne / (Ti0) arthakriyetyAdi / asyeti arthakriyAjJAnasya / sAdhananirbhAsina iti pravartakajJAnasya / tathaivati abhyAsadazApannatvenaiva / ayamiti prAmANyanizcayaH / tasyeti pravartakajJAnasya / tadvilakSaNeti arthakriyAjJAnaviparItatvAt / anyadapyeketyAdi / bhinnajAtIyamiti rUpAdaso bhinnjaatiiyH| 9 atha yanaiva jJAnamAtraM niNIyate tenaiva tatprAmANyamapi, iti svataH prAmANyanirNayo varNyate / nanvarthaprAkaTyotthApitArthApatteH sakAzAt tvayA jJAnaniNAMtistAvadabhIpsAmAse / athagrAkaTyaM ca yathArtha-vavizeSaNaviziSTam , nirvizeSaNaM vA'rthApattimutthApayet ? prAci pakSe, tasya tadvizeSaNagrahaNaM prathamapramANAt , anyasmAt , svato vA bhavet ? prathamapakSe, parasparAzrayaprasaGgaH-- nizcitaprAmANyAdri prathamapramANAd yathArthatvaviziSTArthaprAkaTayagrahaNam , tasmAcca prathamapramANe prAmANyanirNaya iti / dvitIyavikalpa tu anavasthA--anyasminnapi hi pramANe prAmANyanirNAyakArthApatyutthApakasyArthaprAkaTyasya yathArthavavizeSaNagrahaNamanyasmAt pramANAditi / 10 atha svatastadvizeSaNagrahaNam / tathAhi-svasaMviditamarthaprAkaTyaM taccAtmAnaM nirNayamAnaM svadharmabhRtaM yathArthatvamapi nirNayate / tathA ca tato'numIyamAne jJAnaM svataH prAmANyajJaptiriti / tadetadanavadAtam / evaM satyaprAmANyasyApi svato jJaptiprasaktaH / svato nizcitavaitathyavizaMpaNAdarthaprAkaTyAd vijJAnamanupIyamAnamAskanditAprAmANyamevAnumIyate / tataH kathaM prAmANyavadaprAmANyasyApi svato niNItirna syAt / For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ 2. ] praamaannyaapraamaannyyorutpttijnyptivicaarH| . 121 atha tatra bAdhakAdevA'prAmANyanirNayo na punajAnanirNAyakAt / evaM tarhi saMvAdakAdeva prAmANyasyApi nirNayo'stu iti tadapi kathaM svato nitiM syAt ? 11 nirvizeSaNaM cat tadarthaprAkaTyamarthApattyutthApakam , tarhApramANe'pi prAmANyanirNAyakArthApattyutthApanA''patti:, arthaprAkaTyamAtrasya tatrApi sadbhAvAt / iti sUtro: taiva vyavasthA siddhisaudhamadhyamadhyarukSat // 21 // iti pramANanayatatvAloka' zrIratnaprabhAcAryaviracitAyAM ratnAkarAvatArikAkhyalaghuTIkAyAM pramANasvarUpanirNayo nAma prathamaH paricchedaH / 69 momAM-jenAthI jJAna mAtrano nizcaya thAya che, tenAthI ja jJAnamAM rahela prAmANyane paNa nizcaya thAya che, arthAt te mATe anya jJAnanI AvazyakatA nathI. eTalA mATe prAmANya nirNaya svataH kahevAya che. -paNa tame te arthaprAkaTathI uthApita arthapatti vaDe sAnanA astitvane nirNaya mAna che paNa te vize prazana che ke te arthaprAkaTaya yathArthava vizeSaNathI yukta thaI arthapattinuM utthApaka che ke vizeSaNa vinAnuM artha prAkaTaya arthopattinuM usthApaka che? artha prAkaTaya yathArtha hoya te tenA yathArtha tvanuM grahaNa prathama pramANathI thaze ke bIjA pramANathI thaze ke svataH thaze? prathama pramANathI mAnavAmAM parasparAzaya doSa che, te A pramANe-nizcitaprAmANyavALA prathama pramANathI yathArtha yukta artha prAkaTayanuM jJAna, ane yathArthatva vizeSaNayukta artha prAkaTathI prathama jJAnane prAmAyane nizcaya. yathArthava vizeSaNanA grAhaka tarIke bIjuM pramANa mAne te anavarathA thaze. te A pramANe--te bIjA pramA nA prAmANya nirNaya paNa ardhapattine usthApaka arthAprAkaTayanI yathArtha vizeSaNanA grAhaka tarIke anya pramANa mAnIne ja thaI zakaze, ane te anya pramANanA prAmANya nirNaya paNa te ja prakAre anya pramANathI thaze-A rIte anavasthA doSa Avaze. mAmAM-te yathArtha vizeSaNanuM grahaNa svataH thAya che, te A pramANearthaprAkaTaya svasaMvidita che. ane te jyAre pitAne nirNaya kare che tyAre ja pitAne dharmarUpa yathArthatvane paNa nirNaya kare che. te tevA prakAranA arthaprAkaTayathI anumita jJAnamAM paNa svataH prAmANyane nizcaya thAya che. jaina -tamAruM A kathana nirdoSa nathI. kAraNa ke ema mAnavAthI te aprAmANyamAM paNa svataH nizcayane prasaMga Avaze, kAraNa ke- svata: nizcita ayathArtha vikapaNavALA artha prAkaTayathI anumita thatuM jJAna aprAmANyathI 10rorAre mu ! . For Personal & Private Use Only Page #135 -------------------------------------------------------------------------- ________________ praamaannyaapraamaannyyorutpttikssptivicaarH| [1. 21 AkrAnta --sambaddha hoya te ja rIte jJAta thAya che. eTale prAmANyanI jema aprAmAyane paNa svata: nirNaya kema na thAya ? arthAt svataH nirNaya thaze. mImAM:-aprAmANya nirNaya bAdhaka jJAnathI ja thAya che, paraMtu jJAnanA nirNAyakathI tene nizcaya thatuM nathI. niH-te pachI prAmANya nirNaya paNa saMvAdaka jJAnathI ja thAya che, ema mAne tethI prAmANya paNa svataH nirNata kaI rIte hoI zake ? arthAt tene paNa parataH mAnavuM joIe. $ 10 mImAM: -vizeSaNarahita arthaprAkaTayathI arthapattinuM utthApana che. na-apramANamAM paNa prAmANyanI nirNAyaka arthopattinA utthAnane prasaMga Avaze, kAraNa ke-mAtra arthaprAkaTaya te tyAM paNa che. mATe granthakAre sUtramAM karelI vyavasthA ja yuktiyukta che. 21. e pramANe pramANanayatattvAleka' nAmanA graMthamAM zrIratnaprabhAcArya viracita "ratnAkarAvatArikA" nAmanI laghuTIkAmAM "pramANusvarUpane nirNaya" nAmane prathama paricoda pUrNa thayo. raivatAcalacitrakUTAdi prAcIna (jI) tIrthoddhAraka zrIvijayanItisUrIzvarajInA zivANu muni malayavijayajIe svaabhyAsa samaye karela prathama parichedana gurjara bhASAnuvAda pUrNa thaye. (50) nirNotiHna syAdityatogre 'yena tat' parataH kalpyate' iti gamyam / apramANe'pIti dvicandrajJAne mRgatRSNa jalajJAne vA // 21 // || samApta: prathama: parecheH || atra vAdasthalAni zabdArthayoH sambandhanirAkaraNam, tat sthApanaM ca 1 / parokSapramANalakSaNanirAkaraNam 2 / svapramANalakSaNakaNTakoddhAra: 3 / sannikarSaprAmANyanirAkaraNam / nirvikalpakanirAka raNam 5 / prabhAkarAbhimatavivekAkhyAtinirAkaraNaM viparyaye 6 / zUnyavAdinirAkaraNam / tatraivAvayavivAdanirAkaraNam / brahmAdvaitavAdinirAkaraNam 8 tripuTIpratyakSavAdibhaTTanirAMsena jJAnasya svasaMve. dyatvaniyamanam / yaugAbhipretasya jJAnAntaravedyajJAnasya nirAkaraNam 10 / jaiminIyAbhimataM yat jJAnasya svata eva prAmANyaM parata eva svapramANyam tasya nirAkaraNam, yacca svamate prAmANyamaprAmANyaM cotpattoM parata eva jJaptau tu svataH paratazceti tasya sthApanaM 11 evamekAdaza / / (ra) atha zvata cA i tati arthakATAm tata ti maryakAsTathAt II 21 II iti zrI sAdhupUrNimAgacchIyazrImadAcAryaguNacandrasUriziSyapaMkSAnacandra. viracite ratnAkarAvatArikATippaNake prathamaH paricchedaH samAptaH / 1 tanna punAtaH stra 1 purataH 41 | 2 H saMpUrNaH I ghanyAgram 410 gn For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ arham dvitIyaH pricchedH| F1 evaM pramANasya svarUpaM pratipAdya saMkhyAM samAkhyAnti---- tad dvibhedaM pratyakSaM ca parokSaM ca // 1 // 2 akSamindriyaM pratigatam-indriyAdhInatayA yadutpadyate tatpratyakSamiti tatpuruSaH / 3 nanvakSizabdAdapi pratipUrvAt "pratisamanubhyo'kSNaH" ityavyayIbhAvasamAsAnte Taci pratyakSamiti sidhyati / tat kiM na kakSIcakrivAMsaH / na ca-evaM spArzanAdipratyakSaM naitacchandavAcyaM syAt-iti vAcyam, tatpravRttinimittasya spaSTatvasyatatrApi bhAvena tacchabdavAcyatopapatteH / vyutpattinimittamAtratayA hyatrA'kSizabdaH zabdyate / kathamanyathA'kSazabdopAdAne'pyanindriyapratyakSasya tacchandavAcyatA caturasrA syAt ? atha kathamevaM pratyakSaH prekSAkSaNaH, pratyakSA pakSmalAkSIti strIpuMsabhAvaH, asyAvyayIbhAvasya sadA napuMsakatvAd ! naivam , pratyakSamasyAstItyarzaAditvenAdantatvAt tadbhAvasiddheH / 64 atrocyate-evamapi pratyakSo bodhaH, pratyakSA buddhirityatra pausnaM straiNaM ca na prApnoti / na hyatra matvarthIyArthoM ghaTate, pratyakSasvarUpasyaiva vedanasya bodhabuddhizabdAbhyAmibhadhAnAt / $ 1 e prakAre pramANunuM svarUpa jaNAvIne pramANunI saMkhyA kahe che tenA be bheda che-pratyakSa ane parokSa 1 s2 akSa eTale indriya. prati eTale pratigata arthAta Indriyane adhIna rahIne utpanna thanAra jJAna pratyakSa che. AmAM pratiAkSane tapuruSa samAsa jANa. 8 3 pUrvapakSa-pratyakSa zanI niSpatti taY25 sabhAsane se bhavyayI. bhAva samAsathI 42vI ne. te mA prabhA-pratikSipratyakSa. sAmA 'prati samanubhyo'kSNaH' sa sUtrathA prati, sam mana manu za6 pachI mAkSa zahanA samAsanA aMtamAM Tas pratyaya thate hoI pratyakSa zabda siddha thAya che. * * zaMkA-kSi no artha mAtra yakSa yato tame sUyavesa samAsamA spAzana, rAsana vagere jJAne pratyakSa kahevAze nahIM. mATe indriyavAcaka akSa zabdano prati sAthe tapuruSa gya che. For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ 124 pratyakSazabdasiddhiH / [2. 2 mAthAna-ema na kahevuM. kAraNa ke pratyakSa zabdanuM pravRttinimitta spaSTatva che ane te pAzana, rAsana Adi jJAnamAM che ja. AthI te paNa pratyakSa zabdanA vAdhya banI zakaze. vaLI ali zabdane samAjamAM vyutpatti karavA mATe ja levAmAM AvyuM che. ane Ama karavAmAM kazo ja doSa nathI. anyathA tamAre mane paNa akSa zabdano artha mAtra indriya ja che te tethI niSpanna pratyakSa zabda atIndriya pratyakSa jJAnane bodha kevI rIte karAvaze? vAMDhA-avyavIbhAva samAsa nitya napuMsaka hoya che. mATe "ghAyala prekSaphaLa:" 'pratyakSA mANo vigere prayogomAM pratyakSa zabda puliMga ane strIliMga rUpe vaparAI zakaze nahIM. samAdhAna-prathama avyavIbhAva samAsa karI pachI pratyakSa maca mahitI A pramANe vigraha (vyutpatti) karavAthI 'mA' gaNa saMbaMdhI "mavarSIya mar pratyaya thavAthI puliMga ane strIliMgamAM paNa pratyakSa zabda prayoga thaI zakaze. A rIte prati+akSi=pratyakSa ema avyayabhAva samAsa kare ja yogya che. S 4 3ttAva--avyavIbhAva samAsa karIne masvaryAya ban pratyaya lagADavAthI pratyakSaH chellAkakSA', 'prayA umarAkSa', vigere sthaLe liMgabheda siddha thaI jaze. te paNa "pratyakSa vadhA, pratA vRddhi" A prayeLemAM yuliMga tathA strIliMga thaI zakaze nahIM kAraNa ke pratyakSa svarUpa je vedana che, tene ja ahIM bodha ane buddhi zabdathI kahela che, tethI mavaya mara pratyaya ghaTI zakti nathI, mATe indriyavAcI "akSa zabdathI karela tapuruSa samAsaM ja ahIM yuktiyukta che. (pa.) OM namaH / / dvitIye paricchede etacchandavAcyamiti pratyakSazabdavAcyam / akSizabdapakSe paraM pRcchati kazcit-atha kathamityAdi / atrocyate iti muurinnaa| posnamiti puMstvam, straiNamiti strotvam / (Ti.)-nanvakSizabdAdityAdi / taditi pratyakSam / kiM na kakSIti kathaM nAGgocakurbhavantaH / patacchandeti / etenAvyayIbhAvamamAsakRtapratyakSazabdena vAcyam / tatpravRttIti spArzanapratyakSahetoH spaSTatvalakSaNatvAt pratyakSasya / tatrApIti avyayIbhAva kRtapratyakSepi / tacchandeti tena avyayIbhAvasamAsaniSpanna pratyakSazabdena vAcyatvasambhavAttasya spArzanapratyakSasyeti zepaH ! anindriyeti mAnasapratyakSasya / tacchandeti pratyakSazabdena / evamapItyAdi avyayIbhAva siddhapratyakSapratikSepArthamAcAryaSTam / 'pratyakSaH prekSAkSaNaH' ityAdikaM pareNa arzaAdinA apratyayana avyyiibhaavsaadhysiddhimupddhokyaaNbbhuuve| tasyApi nirAkaraNAya suraya uttarayAmAsuH / pratyakSo bAMdhaH ityatra] arzaAdipratyayamantareNApi pratyakSazabdasiddheH / ato nAvyayI. bhAvasamAsapakSe ghaTAmaTATyata / / 15 akSANAM param-akSavyApAranirapekSaM manovyApAreNA'sAkSAdarthaparicchedaka parokSamiti parazabdasamAnArthana parazzabdena siddham / 1 atI itu For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ 2. ] pramANasya dvaividhyam / 125 6 cazabdo dvayorapi tunyakakSatAM lakSayataH / tena yA pratyakSasya kaizcijjyepTatA'bhISTA, nAsau zreSTA-iti sUcitam. yorapi prAmANyaM prati vizeSAbhAvAt / S 5 IndriyothI para eTale indriyanA vyApAranI apekSA nahIM rAkhanAra. arthAt mane vyApArathI asAkSAtuM ane bodha karAvanAra jJAna te parokSa. ane parokSa zabadathI nipatti-parasa+akSadhI che. AmAM parasa ane para e bane zabdone samAna artha samajavAnuM che. S 6 sUtramAM je be kAra che te pratyakSa ane parokSa ane pramANanI sarakhI kakSA jaNAve che. tethI je dArzanika mAtra pratyakSa pramANane jayeSTha mAne che teonI te mAnyatA zreSTha nathI, e pramANe sUtrakAranuM sUcana che, kAraNa ke banemAM prAmANya samAna ja che. 7 nanu kathametad dvaitamupapadyate yAvatA pratyakSamevaikaM pramANamiti cArvAkosvocat , apara tu pratyakSAnumAnAgamopamAnArthApatyabhAvasaMbhavaitihyaprAtibhasvabhAvAna bhUyaso bhedAn pramANasya procuH / tatkathametat !- -iti cet / 8 ucyate-samarthayiSyamANapramANabhAvenAnumAnena tAvaccArvAkastiraskaraNIyaH / aparaM tu saMbhava pramANabhAvAnAmatravA'ntabhAvena bodhanIyAH / tatrA'numAnAgamo parokSaprakArAveva vyAkhyAsyete / S 7 phAM --pramANanA A be ja bheda kaI saddha thaI zakaze ? kAraNa ke-cArvAka mAtra pratyakSa ja pramANa che ema kahe che jyAre bIjA dArzanike-pratyakSa, anumAna, Agama, upamAna, arthapatti, abhAva, saMbhava etihya, prAtila Adi aneka bheda pramANanA kahe che, te pramANane A be bheda ja kaI rIte ghaTI zake ? S8 samAdhAna -AgaLa amAre anumAna pramANa siddha karavAnuM che. te te anumAna pramANa siddha thavAthI cArvAka tiraskaraNIya-khaMDanIya che ane bIjA eTale ke sAMkhya mImAMsaka, prabhAkara vazeSika. taiyAyika, sAta vigere dArzanikone mAnya je je pramANane saMbhava che, te badhAne A be pramANamAM ja antabhava thato hovAthI, samAvI levA joIe. te A pramANe-- te pramANamAMnA anumAna ane Agama e bane parokSano ja bheda che. e pramANe granthakAra svayaM AgaLa kaheze. (50) svabhAvAniti lakSaNAn / etaditi pramANadvaitam / atraidheti dvaya eva / (ra)aghare sviti sahacamImAMsAmawLamAAlavAtacarAH | sambhavaditi ghaTamAnaprAmANyAnAm / atraiveti pratyakSaparokSadvaye / atha pramANadvaitamevAbhimatamAhatAnAm / tadanyeSAmanumAnAdInAmapi sambhavatprAmANyaM bhavadbhiH kathamaGgIkriyate iti cet, maivam / apramANasya pramANAntarabhAvopi durupapAdaH / anyathAndhakArasyAlokAntarbhAvo bhavet / atha For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ 126 upmaanvicaarH| [2. 1 yadi sarveSAM pramANabhAvasvIkAraH suvicAragocara cariSNutAmaJcati tatpramANadvaitavAdamadastyajyatAjjainAH / etaditi(dapi) malinamAnasamAvahati / teSAM parokSAMzatvena prAmANyAGgIkArAt / nanu vahimAnayaM parvatanitamba ityatrAnumAnamantareNa dhanaJjayasattvaM kathaM siddhipaddhatimAdadhAti ? mevam , tadA parokSAtkathaM cibhinnAnAmevAnumAnAdInAM prAmANyAbhyupagamAt / syAdvAdamatAbhiprAyeNa dvaitasyAnumAnAdibhiH kathaJcidbhinnasyaiva sammatatvAt / 9 upamAnaM tu naiyAyikamate tAvat--kazcit preSyaH prabhuNA preSayAMcake 'gavayamAnaya' iti / sa gavayazabdavAcyamarthamajAnAnaH kaJcana vanecaraM puruSamaprAkSIt'kIdRg gavayaH' iti ? sa prAha-'yAdRg gaustAdRg gavayaH' iti / tatastasya preSyapuruSasyA'raNyAnIM prAptasyA''sAtidezavAkyArthasmaraNasahakAri gosadRzagavayapiNDajJAnam 'ayaM sa gavayazabdavAcyo'rthaH' iti pratipattiM phalarUpAmutpAdayat pramANamiti / 10 mImAMsakamate tu yena pratipatrA gaurupalabdho na gavayaH, na cA'tidezavAkyaM gauriva gavayaH' iti zrutam, tasya vikaTATavIparyaTanalampaTasya gavayadarzane prathame samutpanne sati yatparokSe gavi sAdRzyajJAnamunma jati-'anena sadRzaH sa gauH' iti, 'tasya goranena sAdRzyam' iti vA, tadupamAnam "tasmAd yat smayate tat syAt sAdRzyena vizaMpitam / prameyamupamAnasya sAdRzyaM vA tadanvitam" / / [mI lo0 upa037] iti vacanAditi taducyate / etacca parokSabhedarUpAyAM pratyabhijJAyAmevAntarbhAvayiSyate / huM 9 ane upamAna naiyAyikane mate A pramANe che keI eka zeThe nekarane kahyuM ke-gavaya rijha) laI Ave, nekara "gavaya zabdanA vAgya-padArthanuM svarUpa jANa na hato, tethI teNe kaI navAsI puruSane gavarya padArthanuM svarUpa pUchayuM ke-gavaya kevo hoya ? tyAre te vanavAsI puruSe kahyuM ke "jevuM gAyanuM svarUpa hoya che, tevuM gavayanuM svarUpa hoya che. arthAt gAyanA jevo gavaya hoya che e vAkyane sAMbhaLIne te nAkara vanamAM gaye. tyAM gavayane jotAM ja te nekarane te gavayapiMDamAM pUrvokta vanavAsI puruSanA vAkyarthanA maraNanA sahakArathI gAyanA sadazyavALA gavayapiMDanuM je jJAna thayuM tene pariNAme A e gavayazabdano vAcya-padArtha che e prakAranI phalapratipattijJapti thaI tethI gosadaza gavayapiMDa hoya che evuM jJAna e upamAna pramANa che. S 10 mImAMsakanA mate upamAnanuM svarUpa A pramANe je pramAtAe gAyane jANela che paNa gavayane jANela nathI temaja gAyane evo gavaya hoya che evuM upadezavAkya paNa sAMbhaLela nathI, tene jaMgalamAM pharatAM pahelI ja vAra gavaya jovAmAM AvatAM-AnI samAna te gAya che athavA te gAyanI AnI sAthe 1. na vA mu| For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ 2. 1] arthApattivicAraH / samAnatA che e pramANe parokSa rahela gAyamAM "sAdasthajJAna utpanna thAya che, te upamAna pramANu kahevAya che, vaLI kahyuM paNa che ke "tethI (sanmukha rahe : padArthathI) jenuM maraNa thAya te sAdRzya yukta padArtha athavA mRta padArthanuM te sAthenuM sadazya e upamAnane viSaya che. A upamAna pramANane antarbhAva pakSanA bhedarUpa pratyabhijJAnamAM graMthakAra svaya 42ze. (50) smaraNasahakArItyatra smaraNa sahakAri yasya / na cAtidezeti gaye na cAtidezavAkyaM zrutamiti sambandhaH / aneneti gavayena / sa gauriti piNDaviSayaM jJAnam / aneneti gavayena / yaditi gopiNDaH / sAdRzyeneti gvysaadRshyen| prameyamiti gocaraH / tadanvitamiti gavayAnvitam / (Ti.) tasmAd yadityAdi / tasmAditi jJAnAt / yaditi gavayapiNDa dRzyate aTavyAM paryaTatA puMseti zeSaH / sAdRzyeneti sAdRzyaviziSTaM piNDa, piNDaviziSTaM vA sAdRzyaM gocarayatsaMvedanamudIyeta, tena vizeSitaM sAdRzyaM veti gogavayagatam / tadanvitamiti gogavayapiNDasambaddham / taducyate iti upamAnamabhidhIyate / etacceti upamAnam / 111 arthApattipi-- "pramANapaTakavijJAto yatrArtho'nanyathAbhavan / adaSTaM kalpayedanyaM sA'rthApattirudAhRtA // 1 // " [ mI lo0arthA 01 ] ityevaMlakSaNA'numAnAntargataiva / tathAhi-arthApattyutthApako'rthA'nyathAnupapadyamAnatvenA'navagataH, avagato vA'STArthaparikalpanAnimittaM syAt ! na tAvadanavagataH, atiprasaGgAt / athA'vagataH, tayanyathA'nupapadyamAnatvAvagamo'rthApatterava, pramANAntarAd vA ! prAcyaprakAra parasparAzrayaH / tathAhi anyathA'nupapadyamAnatvena pratipannAdarthAdarthApattipravRttiH, tatpravRttezcAsyAnyathAnupapadyamAnatvapratipattiriti / pramANAntaraM tu bhUyodarzanam , vipakSe'nupaTambho vA ! bhUyodarzanamapi sAdhyadharmiNi, dRSTAntadharmiNi vA ? yadi sAdhyamiNi. tadA bhRyodarzana va sAdhyasyApi pratipannatvAdApavayarthama / atha dRSTAntadharmiNi, tarhi tatra pravRttaM bhUyodarzanaM sAdhyadharmiNyapyanyathA'nupapadyamAnatvaM nizcAyayati. tatraiva vA ? tatrottaraH pakSo'san / na khalu dRSTAntadharmiNi nizcitAnyathA'nupapadyamAnavo'rthaH sAdhyadharmiNi tathAtvenA'nizcitaH svasAdhya gamayati atigrasaGgAt / prathamapakSe tu liGgArthApattyutthApakArthayomaidAbhAvaH / vipakSe 'nupalambhAt tadavagama iti cet / nanvasAvanupalumbhamAtrarUpo'nizcitaH, nizcito vA tadavagamayet ? prathamapakSe. tatputratvAderapi gamakatvApattiH / nizcitazcet; tarkhanumAnamevA 1 vA dRSTA mu| For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ 228 arthApattivicAraH / [2. 2 patirApannA, nizcitAnyathA'nupapatteranumAnarUpatvAt / na ca sapakSasadbhAvAsadbhAvakRto'numAnArthApattyorbhedaH, pakSadharmatAsahitAdanumAnAt tadrahitasya pramANAntaratvAnupaGgAt / na ca-pakSadharmatvavanyamanumAnameva nAsti-iti vAcyam , "pitrozca brAhmaNa vena putravrAhmaNatA'numA / sarvalokagrasiddhA na pakSadharmamapekSate // 1 // " iti bhaTTena svayamabhidhAnAt // S11 apattinuM lakSaNa " cha pramANathI prasiddha padArtha je anyathAnupapanna hoya to tenAthI je adaSTa padArthanI kalapanA thAya che, te arthapatti kahevAya che"--AvuM karavAmAM AvyuM che e arthapatti anumAnanI antargata ja che. te A pramANe-apattine utthApaka artha svayaM anyathAnu papanna rUpeavinAbhAvirUpe anizcita hoya chatAM adaSTa arthanI kalpanAmAM nimitta thAya che ke anyathAnuM papanarUpe nizcita thaI ne adaSTa padArthanI kalpanAmAM nimitta thAya che? anyathAnuM paMpattine anizcaya hovA chatAM arthopatti thatI hoya teatiprasaMga Avaze, kAraNa ke-to te game te padArtha adaSTanI kapana karAvI zakaze. ane anyathAnuMpattine nizcaya hoya te adaSTa padArthanI kalapanA thAya che, e pakSa kaho te prazna che ke anyathAnu papattine nizcaya arthapattithI thAya ke bIjA koI pramANathI ? prathama pakSamAM anyathAnupapanA nizcaya dvArA apatti pramANanI pravRtti ane arthapattinI pravRttithI anyathAnuMpattine nizcayaema anyAzraya nAmano depa Avaze. bIja pramANathI anyathAnu papannatvane nizcaya kaho te te bIjuM pramANa bhUdazana-vAraMvAra darzana che ke vipakSamAM anupalaMbha che ? bhUdana hoya te te sAdhyadhamI (pakSa)mAM pramANa che ke daSTAMtadhAma (sapakSa)mAM ? je sAdhyamamAM mAne to te bhUdaza rUpa pramANathI ja sAdhyane paNa nizcaya thaI jatuM hovAthI arthapattipramANa niSphaLa thaI jaze. je daSTAntadhAmamAM mAno te-dAnadhamImAM pravRtta thayela te bhUdazana anyabhAnupapattino nizcaya sAdhyadhamImAM paNa karAve che ke dADamImAM ja karAve che ? dvitIya pakSa yuktisiddha nathI, kAraNa ke- daSTAntadhamI mAM anyathAnu padyamAnarUpe artha nizcita hovA chatAM je te artha sAdhyamImAM anyathAnu padyamAna rUpe anizcita hoya te atiprasaMga Avato hovAthI te svasAdhyane jaNAvatA nathI. prathama pakSamAM te hetu ane arthapattinA usthApaka (pInatvAdi) padArthamAM kAMI bheda raheze nahIM, ane tethI anumAna ane arthapatti paNa bhinna raheze nahIM. vipakSamAM anupalaMbharUpa anya pramANathI anyathAnu padyamAnavane nizcaya thAya che, ema kaho te prazna che ke vipakSAnuM palaMbhamAtra anizcaya chatAM te anyathAnu padyamAnatvano bodhaka che ke vipakSAnuM palaMbhamAtrane nizcaya hAya to te anyathAnu padyamAnatvano bodhaka che ? prathama pakSa kaho te-"taputrarUpa hetu paNa gamaka banI jaze. arthAt upAdhidraSita taputratvarUpa hetu paNa devadattAdimAM For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ 2. 1] arthApatterna pRthakprAmANyam / 129 zyAmasvarUpa sAdhyane sAdhaka banI javAne prasaMga Avaze. dvitIya pakSa kaho tearthapatti anumAnarUpa banI jaze, kAraNa ke nizcitAnyAnupapatti e ja anumAnanuM lakSaNa che. ___zaMkA-anumAnabhA sa56 DAya bhane ardhApattimA sa56 Doto nathI, mATe apatti ane anumAna paraspara bhinna che. ___ samAdhAna-sama bhAna tA-53dhatAyuta manumAnathA 535mati anumAnane pramANAntara mAnavuM paDaze. zaMkA-565 tADita anumAna tu / nathI. samAdhAna-sama na , 1275 -565 tADita anumAna Doya che. ane evuM svayaM bhaTe paNa kahyuM che. te A pramANe-"mAtApitA brAhmaNa hovAthI putranA brAhmaNatvanI anumiti sarvaka prasiddha che, arthAt mAtApitAnuM brAhmaNatva e hetu putrarUpa pakSamAM na hovA chatAM sAdhyane siddha kare che, mATe A anumiti pakSadharmatAnI apekSA rAkhatI nathI." A pramANe arthopatti e kaI juduM pramANa nathI. (10) artha iti ponasvAdiH / ananyathAbhavanniti bhojanaM vinA'nyathA na bhavati-na ghaTate / artha iti pInatvAdiH / anyatheti rAtribhojana vinaa| adRSTArthaparikalpanAnimittamiti rAtribhojanaparikalpanAnimittam / arthAditi pInatvarUpAt / (Ti.) pramANetyAdi / yatraMti devadattAdau / pramANapaTakena pratyakSAnumAnAgamopamAnArthApatyabhAvalakSaNena vijnyaatH| atra tanmatAnusAreNa sAmAnyataH pramANapaTkazabdaprayogaH / prakRtAma patti vihAya paJcake neva vijJAto'rtho'dRSTaM kalpayannardhApattimutthApayati iti tAtparyArthaH / artha iti ponatyAdi / adRSTamiti divase bhujAnasyAdarzanAt / anyamiti rAtribhojanalakSaNam / yathA pIno devadatto divA na bhuGkte / arthApattyA bahulAndhakArakara mbitadazadizi nizi bhuGkte / atiprasaGgAditi apratItAnA vAGmanasoviSayAtItAnAmapyarthApattervedanotpattaH / tatpravRtteriti arthApattipravRtteH / asyetyarthasya / yadi sAdhyetyAdi / sAdhyasyeti bhojanasya / tarhi tatreti dRSTAntadharmiNi / tatraiveti dRSTAntadharmiNyeva / nizciteti nizcitamanyathAnupapadyamAnatvaM yasya / tathAtveneti anyathAnupapadyamAnatvena / lineti hetuH / tadavagama ityanyathAnupapadyamAnatvAvagamaH / tadityanyathAnupapadyamAnatvama / tatputrAderapyupAdhipravezaduSitopi tatputratvAdiheturapi devadattAdau jhyAmatvaM sAdhayet / na ca sapajheti / anumAna sapakSosti / sa cArthApattI nAstyeveti na vAcyam / tadrahitasyeti pakSadharmavajitasya / 12 yadapi"pratyakSAderanutpattiH pramANAbhAva ucyate / sA'mano'pariNAmo vA vijJAnaM vA'nyavastuni // " [mI lo0 abhA011] mati pratyakSAdyanutpattiH, A manoM ghaTAdigrAhakatayA pariNAmAbhAvaH prasajyapakSe / paryudAsa For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ 130 abhAvavicAraH / [2. 2 pakSe punaranyasmin ghaTaviviktatA''kSye vastunyabhAve dhaTo nAstIti vijJAnam-ityabhAvapramANamabhidhIyate, tadapi yathAsaMbhavaM pratyakSAdyantargatameva / tathAhi "gRhItvA vastusadbhAvaM smRtvA ca pratiyoginam / __ mAnasaM nAstitAjJAnaM jAyate'kSAnapekSayA / / " [mIzlo0 abhA0 27] itIyamabhAvapramANajanikA sAmagrI / tatra ca bhUtalAdikaM vastu pratyakSeNa ghaTAdibhiH pratiyogibhiH saMsRSTam ,. asaMsRSTaM vA gRhyeta ! nAdyaH pakSaH; pratiyogisaMsRSTasya bhUtalAdivastunaH pratyakSaNa grahNa tatra pratiyogyabhAvagrAhakatvenA'bhAvapramANasya pravRttivirodhAt / pravRttI vA na prAmANyam , pratiyoginaH satve'pi tatpravRtte: / dvitIyapakSaM tu abhAvapramANavaiyartham . pratyakSeNaiva pratiyoginAM kumbhAdInAmabhAvapratipatteH / atha na saMsRSTaM nApyasaMsRSTaM pratiyogibhirbhUtalAdivastu pratyakSeNa gRhyate, vastumAtrasya tena grahaNAbhyupagamAditi cet / tadapi duSTam , saMsRSTatvAsaMsRSTatvayoH parasparaparihArasthitirUpatvenai kaniSadha'paravidhAnasya parihartumazakyatvAt- iti sadasadrUpavastugrahaNapravaNena pratyakSeNaivA'yaM vedyate / kvacittu 'tadaghaTaM bhRtalam' iti smaraNena, 'tadevedamadhaTaM bhUtalam' iti pratyabhijJAnena, 'yo'gnimAn na bhavati nAsau dhUmavAn' iti tarkeNa, 'nAtra dhUmo'nagnaH' ityanumAnena, gRhe gagoM nAstiityAgamenA'bhAvasya pratItaH kA'bhAvapramANaM pravartatAm ? $ 12 ane vaLI kumArile je A kahyuM che ke, "pratyakSAdi pramANenI anu tpatti-te pramANabhAva arthAta abhAva pramANe kahevAya che. te be prakAre che, 1 AtmAmAM jJAnapariNAma na thavo, athavA 2 anya padArthamAM jJAna thavuM"--AmAM te (sA) zabdane arthe pratyakSAdinI anutpatti che. have 1 prasajyane anusarIne vicArIe to temAM ghaTAdi padArthane grAhaka-jJAtA tarIke AtmAnA pariNAmane abhAva e prasanma kahevAya che. ane anya eTale ke dhaTarahita je bhUtalAdi che, te paydAsa abhAva kahevAya, tamAM "ghaDe nathI evuM jJAna te abhAva pramANa kahevAya che. te bAbatamAM paNa kahevAnuM ke abhAva pramANane yathAsaMbhava (pitapitAnI maryAdA pramANe) pratyakSAdi pramANamAM ja samAveza thAya che. te A pramANetamArA mate vastune sadbhAva jANIne ane pratiyogInuM eTale ke jeno abhAva vivakSita hoya tenuM maraNa thavAthI, IndriyonI apekSA vinA ja "nArata' (nathI) e pramANe abhAvanuM mAnasajJAna thAya che"A pramANe abhAva pramANane utpanna karanAra sAmagrI che. have AmAM prazna che ke bhUtalAdi padArthanuM pratyakSa pramANuthI ghaTAdi pratiyogI sAthe saMbaddharUpe grahaNa thAya che ke asaMbaddharUpe ? prathama pakSa kahI zakaze nahIM, kAraNa ke-je pratyakSa pramANa vaDe pratiyegIthI sa baddha bhUtAdi padArthanuM grahaNa thAya to tethI bhUtalAdimAM ghaTanuM praNa thatu hevAthI abhAvanA grAhaka tarIke arthAtu ghaTAbhAvanA grAhaka tarIke abhAva: mAnI For Personal & Private Use Only Page #144 -------------------------------------------------------------------------- ________________ abhAvAdipramANAnAmantarbhAvaH / 131 pravRtti thaI zakaze nahIM ane dhAro ke kathaMcita abhAva pramANanI pravRtti thAya to paNa te pramANa thaze nahIM, kAraNa ke ghaTano sadbhAva chatAM tenI pravRtti thaI che. ane ghaTathI asaMbaddha bhUtalanuM jJAna pratyakSathI thAya che, e bIje pakSa mAne te abhAva pramANa vyartha che, kAraNa ke pratinI ghaTanA abhAvanuM jJAna pratyakSathI ja thaI gayuM che. zA-pratiyegI sAthe saMbaddha paNa nahIM ane asaMbaddha paNa nahIM evA mRtalAdi padArthanuM pratyakSathI grahaNa thAya che, kAraNa ke-mAtra vastunuM ja jJAna pratyakSathI ame svIkAreluM che. samAdhAna-te kathana yuktiyukta nathI, kAraNa ke-saMskRSTatva ane asaMskRSTa e bane paraspara parihArasthitirUpa (eka-bIjAne dUra karIne potAnI sthiti vALA ) hovAthI ekanA niSedhamAM bIjAnA vidhAnane parihAra kare azakya che. arthAta bIjanuM vidhAna avazya thAya che. mATe saMpa ke adrupa padArthanA grahaNamAM pravINa pratyakSa pramANathI ja abhAva jANI zakAya che. vaLI kaI sthaLe "te bhUtala ghaTa vinAnuM che e pramANe smaraNathI, "ghaTa vinAnuM te ja bhUtala A che" e pramANe pratyabhijJAnathI, "je agnivALuM nathI te dhUmavALuM nathI--e pramANe tarkathI, ahIM-jalAzayamAM dhUma nathI. kAraNa keahIM agni nathI. e pramANe anumAnathI, ane garga gharamAM nathI--e pramANe AgamathI abhAvanI pratIti thaI jAya che. te pachI abhAva pramANanI kaI jagyAe pravRtti thaze? arthAt abhAva pramANa mATe kaI viSaya ja nathI. mATe abhAva juduM pramANa nathI. Ti.)-yadapotyabhAvapramANamabhidhIyate iti sambandhaH / prasajyeti "dvA nau hi samAkhyAtA paryudAsaprasajyako / paryudAsaH sahAmAhI prasajyastu niSedhakRt // '' itivacanAt prasajya AtmanastadAkAra pariNAmAbhAvAda ghaTAdipadArthasAtri nAsti' iti jJAnamudayamAsAdayati / payadAseti bhUtalAdivyatirikta vivakSite ghaTAdau abhAvarUpe / gRhItvetyAdi / gRhItvA jJAtvA vastuno bhUtalAdeH sadbhAvam / pratiyoginamiti ghaTAdikamabhAvena vivakSitam , abhAvarUpatvAta sadabhAvasya zatrubhUtam / mAnasamiti manovyApAradravyasamudbhUtam / akSAnapekSayati indriyavyApAramantareNa / tatra ceti bhUtalAdau / yatra hi sAkSAtpratiyogI dRgviSayatAmeti, na tatrAbhAvo bhavettasya / vastumAtrasyeti tena bhaTTena / ayamityabhAvaH : Agameneti gAtrAnagghavAnama na votarAtriotadharmazAstram | 313 saMbhavo'pi samudAyena samudAyino'vagama ityevaMlakSaNaH 'saMbhavati khAe~ droNaH' ityAdi nAnumAnAta pRthak / tathAhi-khArI droNavatI, khArItvAt , pUrvopalabdhakhArIvat / / 114 aitihyaM tvanirdiSTapravaktRkaM pravAdapAramparyamitIhocurvaddhAH, yathA-'iha vaTe yakSaH prativasati' iti / tadapramANam , anirdiSTapravaktRkatvena sAMzayikatvAt , AptapravaktRkatvanizcaye tyAgama iti / / For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ [ra. ph 315 yadapi prAtibhamakSa liGgazabdavyApArAnapekSamakasmAdeva ' adya me mahIpatiprasAdo bhavitA ityAdyAkAraM spaSTatayA vedanamudayet tadapyanindriyanibandhanatayA mAnasamiti pratyakSa kukSinikSiptameva / 132 abhAvAdipramANAnAmantarbhAvaH / yatpunaH priyApriyaprAptiprabhRtiphalana sArdhaM gRhItAnyathA'nupapattikAtmanaH prasAdoga darliGgAdudeti tat pipIlikA paTalotsarpaNotthajJAnavadaspaSTamanumAnameva / iti na pratyakSaparokSalakSaNadvaivivyAtikramaH zakreNA'pi kartuM zakyaH // 1 // 1 $13 samudAyathI samudAyInA bedha thAya che, saMbhava pramANanuM A lakSaNa che. jemake-khArI ( 16 ke 20 drauNa) mAM droNa ( =128 zera ) nA saMbhava che.' A saMbhava pramANe paNa anumAnathI bhinna nathI paraMtu anumAnarUpa ja che, jemake-khArImAM drANa che, kAraNa ke te khArI che, pUrve jANela khArInI jema. " $14 je jJAna pravAda para parA (datakathA) dvArA vRddhoe Ama kahyu che evA prakAranu' hAya paNa mULa vaktA ajJAta-aprasiddha hoya, te aitihya pramANa kahevAya che, jemake-A vaDamAM yakSa rahe che, ema vRddha puruSo kahe che, AvuM aitihya pramANurUpa nathI, kAraNa ke, temAM vaktA jJAta nathI, tethI tenI satyatAmAM sa'zaya rahe che. ane jo tenA vaktA Apta puruSa che evA nizcaya thaI jAya te te Agama svarUpa ja che. $15 iMdriya, hetu ke zabdanA vyApAra vinA ' Aje rAjA mArA upara prasanna thavA joI e ' evu spaSTarUpe akasmAt je jJAna thAya che, te prAtibha pramANa kahevAya che. e prAtibha paNa maneAjanya hAvAthI mAnasa che. ane tethI pratyakSamAM antarmu ta thaI jAya che. vaLI prasannatA joIne priya-sukhanI ane udvega joIne apriya-du:khanI prAptirUpa phaLanu anumAna jeNe vyAsigraha karyAM hAya che, tene thAya che, te paNa kIDIAru' ubharAtuM joIne thatA vRSTinA aspaSTa anumAna jevuM heAvAthI anumAna pramANamAM antabhUta thaze. A prakAre pratyakSa ane parokSa ema be ja prakAre pramANa che, ane te saMkhyAnuM ullaMghana karavAne indra paNa samartha nathI. sAzi-pramANanA bheda-sakhyA aMge dAzinakeAmAM bhinna bhinna mAnyatA che. cArvAka-1 pratyakSaH bauddha ane vaizeSika-1 pratyakSa ane 2 anumAna; sAMkhya ane koI vaizeSika-1 pratyakSa, 2 anumAna ane 3 Agama; taiyAyika-1 pratyakSa 2 anumAna 3 upamAna ane 4 Agama, prabhAkara-1 pratyakSa, 2 anumAna, 3 upamAna, 4. Agama ane 5 arthApatti; kumArila-1 pratyakSa, 2 anumAna, 3 upamAna, 4 Agama, 5 arthApatti ane 6 abhAva; caraka Adi ukta uparAMta saMbhava, aitihya Adi pramANeA mAne che paNa te sau pramANeAnA jainasa'mata pratyakSa ane parAkSa e emAM samAveza thaI jAya che. 1. (10) samudAyeneti khArIsamudAyena / samudAyina iti droNAH samudAyinaH // 1 // For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ 2. 2-4] pratyakSavicAraH / pratyakSaM lakSayanti .... pUrNa pratyakSama I 2 . 1 prabalatarajJAnAvaraNavIryAntarAyayoH kSayopazamAta kSayAda vA spaSTatAviziSTaM vaizadyAspadIbhRtaM yat tat pratyakSaM pratyeyam // 2 // pratyakSa pramANanuM lakSaNa spaSTa pratyakSa che. 2. s 1 ati baLavAna-gADha jJAnAvaraNIya ane vIryAntarAya karmanA pazama, ke kSayathI spaSTa arthAtu vizada jJAna te pratyakSa che. 2. spaSTatvameva spaSTayanti -- anumAnAdyAdhikyena vizepaprakAzanaM spaSTatvam // 3 // 1 anumAnAdibhyo vakSyamANaparokSaprakArebhyo'tirikeNa yadvizeSANAM niyatavarNasaMsthAnAdyarthAkArANAM pratibhAsanaM jJAnasya tat spaSTatvamiti // 3 // jJAnanI pachatAnuM spaSTIkaraNa anumAnAdi pakSa pramANethI adhikapaNe vizeSonuM prakAzana te spaSTatA che. 3. huM 1 AgaLa (trIjA paricchedamAM) varNavAyelA anumAnAdi pakSa pramANunA bhedothI adhika paNe padArthanA niyata varNasaMsthAna (AkAra) Adi vizeSonuM prakAzana te jJAnanI spaSTatA che. 3. pratyakSasya prakAraprakAzanAyAhuH ... tad dviprakAram-sAMvyavahArikaM pAramArthikaM ca // 4 // / 1 saMvyavahAge vAdhArahitapravRttinivRttI prayojanamasyeti sAMvyavahArikam , bAhyendriyAdisAmagrIsApekSatvAda pAramArthikam , asmadAdipratyakSamityarthaH / paramArthe bhavaM pAramArthikaM mukhyama , AmasaMnidhimAtrApekSama , avadhyAdipratyakSamityarthaH / / 4 / / pratyakSa pramANanA bhedane kahe che - pratyakSa pramANu be prakAre che-sAMvyavahArika ane pAramArthika, 4, $ 1 kei paNa jAtanI bAdhA vinA iSTa viSayamAM pravRtti, ane aniTaviSayathI nivRttirUpa prajana jenAthI siddha thAya te sAMvyavahArika pratyakSa che. arthAta ApaNA jevA sAmAnya lokenuM pratyakSa, te apAramArthika hovAthI sAMvyavahArika pratyakSa kahevAya che, kAraNa ke-te cahu vigere bAhya indriyonI apekSA rAkhanAruM che. parama arthamAM thayela jJAna te pAramArthika arthAta mukhya pratyakSa che. kAraNa ke te mAtra AtmAnI saMnidhi-samIpatAnI apekSA rAkhanAra che. A pAramArthika pratyakSamAM avadhi Adi pratyakSa jJAnene samAveza che. 4. For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ 234 saaNvyvhaarikprtykssvicaarH| [2. 5. (pa.) vAdhArahitapravRttinivRttI iti ipraviSaye,' aniSTaviSaye ca // 4 // sAMvyavahArikasya prakArau darzayanti ---- tatrAdyaM dvividhamindriyanivandhanamanindriyanivandhanaM ca // 5 // 1 indriyANi cakSurAdIni nibandhanamasyetIndriyanibandhanam / 2 nanvindriyajJAne mano'pi vyApipartIti kathaM na tena vyapadezaH : ucyate-- indriyasyA'sAdhAraNakAraNatvAt / manaH punaranindriyavedane'pi vyApriyata iti sAdhAraNa tat / AsAdhAraNena ca vyapadezo dRzyate, yathA--payaHpavanA''tapAdijanyatve'pyaGkarasya bIjenaiva vyapadezaH--zAyaGkuraH, kodavAGkuro'yamiti / anindriyaM mano nibandhanaM yasya tattatheti / / sAMvyAvahArika pratyakSanA bheda dekhADe che - temAM prathama sAMvyavahArika pratyakSa be prakAre che-indriyanibaMdhana ane manindiyanimayana. 5. S1 cakSu Adi indriyethI je utpanna thAya che te indriyanibandhana arthAt Indriya kAraNaka. 12 zaMkA-ndriyajJAnamA bhanana 595 vyApAra DAya cha. to tene bhanI nibandhana zA mATe nathI kahetA ? samAdhAna-ndriyathA yatA jJAnamA chandriya asAdhA295 41271 cha, nyAre bhAna te anindriyajJAnamAM paNa kAraNa che. mATe mana sAdhAraNa kAraNa che. jagatanI koI paNa vastune vyavahAra te haMmezA asAdhAraNa kAraNathI ja thato dekhAya che. pRthvI, pANI, pavana, taDako vigere kAraNothI utpanna thatuM hovA chatAM paNa "A zAline kare che, "e kodravane aMkura che ema asAdhAraNa kAraNa rUpa bIjathI ja tene vyavahAra thAya che. anidriya arthAtu mane. anindriyane kAraNe utpanna thanAruM jJAna anindriyanibandhana che. 3 idamidAnI manAg mImAMsAmahe--prApyakArINIndriyANi, aprApyakArINi veti / tatra prApyakArINyeveti kaNabhakSA'apAdamImAMsakasAMkhyAH samAratyAnti / cakSuH-- zrotretarANi tAni tatheti tAthAgatAH / cakSurvajAnIti tu tathA syAdvAdA'vadAtahRdayAH / 4 tatra prathame pramANayanti-- cakSuH prApya matiM karoti viSaye bAhyendriyatvAdito yada bAhyendriyatA''dinA parigataM tat prApyakArIkSitam / 1 iSTa viSaye pravRttinivRtti ca la / For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ cAkSupendriyAprApyakAritvavicAraH / 135 jihvAvata prakRtaM tathA ca viditaM tasmAt tathA thIyatAM / nA'trA'siddhimukhazca dRSaNakaNasta lakSaNA'nIkSaNAt // 1 // advicandrakalanapu yA punaryogapadyadhipaNA manIpiNAm / padmapatrapaTalIvilopavata satvarodayanivandhanaiva sA // 2 // prathamataH parisUya ziloccayaM nikaTataH kSaNamIkSaNamIkSate / nadanu duratarAmbaramaNDalItilakakAntamupetya sitatviSam // 3 // s3 have ahIM vicAra karIe ke indriye pitapotAnA viSayane prApta thaIne jJAna utapanna kare che ke te sivAya ? temAM dareka Ini pita pitAnA viSayane prApta thaIne jJAna karAvanArI che, evuM mAnanArAomAM niyAyika, pika, mImAMsaka, ane sAMkhya che. cahna ane protra e be indriya sivAyanI bAkInI traNa indriye potapotAnA viSayane prApta thaIne jJAna karAvanArI che, evuM bauddha mAne che. paNa zu sivAyanI cAre indriyo potapotAnA viSayane prApta thaIne jJAna karAvanArI che. ema syAdvAda(anekAntavAda)thI nirmaLa hRdayavALA jene mAne che. s 4 uparokta vAdIomAMthI prathama naiyAyikAdi A pramANe pramANa Ape che ke --zazu prAdhyakArI che, endriyAdirUpa hovAthI, je bAdhendriyAdirUpa hoya che te jillAnI jema prAyakArI hoya che. prakRtimAM cakSu bAghendriyAdirUpa che mATe prApyakArI che. A anumAna prayogamAM hetunA asiddhi Adi depa nathI, kAraNa ke-asiddhi vigere doSanuM lakSaNa emAM jovAmAM AvatuM nathI. 1. zA-je catu prAdhyakArI hoya te buddhimAna puruSane parvata ane candra nuM ekIsAthe cAlupa pratyakSa thavuM na joIe, kAraNa ke parvata najIka che ane canTa dara che. te cata te bannene ekasAthe kaI rIte prApta kare ? samAdhAna-parvata ane candranuM ekI sAthe jJAna che ja nahIM chatAM paNa kamalanA pAMdaDAmAM thatuM zIdhrabhedana kami chatAM jema te ekI sAthe dhatuM anubhavAya che, tema parvata ane candrane vizenuM jJAna paNa zIdhra thatuM hovAne kAraNe kamikane badale yugapata thatuM jaNAya che. re. kAraNa ke cakSu prathama te najIkamAM rahela parvata pAse jaIne kSaNavAra parvatane jue che ane tyAra pachI AkAzamaMDaLane suMdara tilaka svarUpa candra ne prApta thaIne tene jue che. 3. 5. tallakSaNAnIkSaNAditi agiddhAdilakSaNA'darza nAt / / 1 / / satyodayanibandhanaivetyatra satvarodayo jJAnasya zIghrotpattiH / / 2 / / (Ti.)-cakSaHprApyetyAdi / nAti cakSuH prApyakArItyevaM lakSaNe'smadabhimataM'siddhipramukhaH / tallakSaNeti asiddhilakSagAnavalokanAt // // adicandretyAdi / yogapadyeti yugapabuddhiH / manISiNAmityatra sAmiprAyam , jaDyuddhonAM viyaparAmukhalyAt / padmati kamaladalasUcIvyatibheda phara | seti vighA . For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ 136 caakssupendriyaapraapykaaritvvicaarH| . kurmahe'tra vayamuttarakelI kITazI dRgiha dharmitayoktA ! / . kiM nu mAMsamayaMgolakarUpA, sUkSmatAbhUdaparA kimu kA'pi ! ||4|| AdimA yadi tadA'pi kimI locanA'nusaraNatryasanI syAt / locanaM kimuta vastuni gavA saMsajat priya iva praNayinyAm ! // 5 // 5 pratyakSabAdhaH prathamaprakAra prAkAralIdharasindhurAdiH / saMlakSyate paramapuTopaTaGkI pratyakSakAlaM kalayA'pi no yat / / 6 / / pakSe paratrApi sa eva dopaH sarpad na vastu prati vIkSyate'kSi / saMsarpaNe vA'sya sakoTara vanAjhyA pumAna kiM na jaradadrumaH syAt ? // 7 // cakSuSaH sUkSmatApakSe sUkSmatA sthAdamUrtatA / yahA'paparimANa vamityeSA ka-panobhayI ||8|| syAda vyomavada vyApakatAgrasaktyA sarvopalambhaH prathamaprakAra / prAkArakAntAravihArahAramukhyopalambho na bhaveda dvitIye / / 9 / / na gbalTu nagvaTu chAtra svapramANAta prathiSTe ___paTakaTazakaTAdau bhaMdakAri prasiddham / ' atha nigada si tasmin razmicakra krameNa prasarati' tata etat syAdana-paprakAzam // 10 // tathAhiproddAmamANikyakaNAnukArI dIpAGgura sviTpaTalIprabhAvAt / kiM naiva kAmIrajaka jalAdIna prIyaso'pi prathayatyazeSAn ? // 11 // nanvevamadhyakSanigakriyA syAt pakSe purastAdupalakSite'smin / prauDhaprabhAmaNDalamaNDito'yoM nA''bhAsate yApratibhAsamAnaH / / 12 / / SuT-ye ame 524 naiyAyihinA 4thnn| uttara mApavAnI 13 karIe chIe arthAta tene uttara kare e kaI gahana-gaMbhIra vastu nathI ke jethI zrama shy| 57. 'yasa prAdhyA che, hondriyAhi35 pAthI' tabhA21 mA anumAnamAM dhamIna (pa) tarIke grahaNa karela caku kevA prakAranI che ? zuM sthalamAMsanA goLArUpa che ke sUkSmatAne dhAraNa karanArI keI bIja ja rUpe che ? arthAta te la che ke sUma ? 4. pahelA pakSamAM prathana che ke padArtha parata AvIne cakSune prApta thAya che ke kAmuka puruSa kAminI pAse jaIne saMbaMdha kare che tema cakSu padArtha pAse jaIne tene prApta kare che ? pa. - 1 paJjikA saMmataH 'prasarati tatprakAzaM syAdanalpaprakAzam' iti pAThaH / atratyastu pAThAntaratvena nirdiSTaH / For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ cAkSuSAprApyakAritvavicAraH / 137 prathama prakAramAM te pratyakSa bAdha che, kAraNa ke prAkAra-killo, parvata, samudrAdi jeTalA viSayo che, temAMthI pratyakSakAle yatkiMcita paNa netrane AvI maLatA hoya evuM kadI paNa jovAmAM AvatuM nathI. 6. bIjA prakAramAM paNa e ja deza che-arthAtuM pratyakSa bAdha che. kAraNa ke padArtha pAse jatI cakSu jovAmAM AvatI nathI. chatAM paNa je mAMsamaya sthala cakSu viSaya tarapha jatI hoya topolANa thaI javAthI jarAjINuM vRkSa jevo vicitra AkAravALo puruSa kema na thaI jAya ? 7. cakSune sUkSma mAne te-cakSunI te sUphamatA amUrta svarUpa che ke apaparimANa rUpa ? Ama A be vikalpa thAya che. 8. amUrta kahe te AkAza jema vyApaka che, tema amUrta cakSu paNa vyApaka banI jaze. ane tema thatAM jagatabharanA dareka yogya padArthonI prApti thavAthI te saunuM jJAna thaI jaze. ane sUphamatA eTale "apa parimANa ema kaho to prAkAra (killo), vana, udyAna, vihAra (devAlaya), hAra vigere viSayonuM jJAna thaze nahIM. 9, kAraNa ke nAnuM evuM nakhalu nayaNuM-naNa chedavAnuM zAstrI potAnA pramANa thI adhika vistAravAlA paTa (vastra, kaTa (sAdaDI), zakaTa (DuM) vigere padArtha ne kApI zakatuM nathI, e prasiddha che. tema sUma cahyuM paNa potAthI adhika pari. mANavALA parvatAdika viSayone bodha karAvI zakaze nahIM. nAyika-cakSumAM razmicakra-tejamaMDaLa che, ane te anukrame uparokta viSayomAM prasAra pAme che. mATe cakSu potAthI adhika parimANavALA prAkArAdi sthala padArthonuM paNa bedhaka thAya che. 10. jema ke dedIpyamAna mANeka ratnanI kaNa jevo dIvAne aMkura-jyota tejasamUhanA prabhAvathI patAthI adhika vistAravAlA kesara, kAjala vigere padArthone zuM nathI jaNAvo ? arthAta jaNAve che. tema cakSu paNa potAnA ramika vaDe potAthI adhika parimANavALA zakaTAdi padArthonuM bAMdhaka thAya che. 11. jena-ema mAnazo to prastuta anumAnane cakSurUpa je pakSa che, te pratyakSathI bAdhita thaI jaze, kAraNa ke cakSunA razmicakrathI prakAzita thanAra ane tethI karIne prauDha prabhAmaMDaLathI vyApta thayela ghaTAdi padArtha jovAmAM Avato nathI. bhAvArtha e che ke pradIpAdinA prakAzathI ghaTAdi padArtha vyApta thaela hoya tyAre te prakAza ApaNe joI zakIe chIe, paNa jyAre cakSunI prabhAthI ghaTAdi padArtha vyApta thayA hoya tyAre te suprabhA"ne ApaNe joI zakatA nathI. 12. ( 10 ) prathamawwAre ti DhAMcanAnujarAtanI martha vaeN iddA sarjarita gacchat / / 7 / / khalviti nizrayena / nakhala zastramiti nakhaharaNikA / prathiSThe iti pRthutare / tasminniti mahAyasi padArthe / razmicakramiti cAkSuSam / tatprakAzamiti taM mahIyAMsaM padArtha 1 calana artha zuM-zuM ? . For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ 138 caakssupaamaapykaaritvvicaarH| [2. 5 prakAzayati iti tatprakAzam / prasarati tata etat syAdanalpaprakAzam pAThAntarametat // 10 // pakSa iti 'cakSuH prApya matiM karoti' ityevarUpe / / 12 / / (Ti0)syAd vyomvdityaadi| vyApakateti cakSuH sarvavyApakam, amUrtatvAt , yadevaM tadevaM yathA gagana tathA ca.yaM tasmAttathA / dvitIye iti alpaparimANatve cakSuH prAkArakAntArAdyagrAhakam, alpaparimANatvAt, yadevaM tadevaM yathA paramANuH / / 9 / / na khalvityAdi / nakhalviti nakhacchedanikA / lUJ cchedane nakhapUrvaH nakhAn lunAtIti vivap ca / svaro hrasvo napuMsake / nakhalu siddham / tasminniti cakSupi / tata iti razmicakrAt / etaditi cakSuH / analpeti prAkArAdisthUlaprakAzam / / / 10 / / nanvevamityAdi / purastAditi pUrvaprakAnte cakSuH rasmidinyevarUpe / yatpratibhAseti yayA dRzA gRhyamANaH / / 12 / / athA'pyanudbhUtatayA prabhAyAH padArthasaMparkajupo'pyanIkSA / siddhistAdAnI kathamastu tasyAH bravIpi cet taijasatAtyahetoH // 13 // rUpAdimadhye niyamena rUpaprakAzaka vena ca taijasatvam / prabhApasa cakSupi saMgrasidaM yathA pradIpAGkuravidyudAdI // 14 // tadidaM ghusRgavimizraNamandhrapurandhIkapolapAlInAm / anuharate vyabhicArAda rU.pekSaNasannikarpaNa // 15 // davya varUpe'pi vizeSaNe syAd hetoranaikAntikatA'janena / tasyApi cet taijasatAM tanopi tanvAdinA kiM nu tadA'parAdhama ? // 16 / / sauvIrasauvarcalasaindhavAdi nizcinvate pArthivameva dhIrAH / kRzAnubhAvopagamo'sya tasmAdayukta eva pratibhAtyamIpAm // 17 // tathA casauvIrasauvarcalasaindhavAdikaM syAdAkarodbhativazena pArthivam / mRdAdivada na vyabhicAracetanaM cAmIkaraNA'nuguNaM nirIkSyate // 18 // cAmIkarAderapi pArthivatvaM liGgena tenaiva nivedanIyam / / zAbdapramANena na cAtra bAdhA pakSasya yad nAsti tadatra siddham / / 19 / / aJjanaM maricarocanAdikaM pArthivaM nanu tavA'pi saMmatam / aJjane'pi tadasau pravRttimAnaprayojakaviDambaDambarI // 20 // hanUmallolalAGgulalambAt te sAdhanAdataH / na siddhistaijasatvasya dRSTa suspaSTadUpaNAt / / 21 / / cakSurna tejasamabhAsvaratigmabhAvA dambhovadityanumitipratiSedhanAnca / For Personal & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ cAcapAprApyakAritvavicAraH / zarU siddhiM dadhAti nayanasya na taijasatvaM tasmAdamuSya ghaTate kimu razmivattA ! / / 22 / / naiyAyika-padArthanA saMparkamAM Avela cakSunI prabhA anuddabhUta hovAthI pratyakSa thatI nathI. jaina-te pachI tenI siddhi kaI rIte karazo ? arthAtu prabhA dekhAtI nathI chatAM paNa che ema kaI rIte siddha karaze ? taiyAyika-cakSu prabhAyukta che, kAraNa ke te taijasa che, A anumAnathI prabhAnI siddhi che. 13. ane cAnuM taijasatva eTalA mATe che ke te rUpa, rasa gaMdha ane sparzamAMthI mAtra rUpanuM ja pradIpanI jyoti tathA vidyadAdinI jema prakAzaka che. 14. jaina-AMdhradezanI purabrIo (pati putravALI strIo)nA gAle kesaranuM vilepanA teo zyAma hovAthI zobhAyamAna thatuM nathI tema tamAruM A kathana paNa zobhatuM nathI. kAraNa ke rUpAdimAMthI niyamapUrvaka rUpano prakAzaka hovA chatAM rUpa ane cakSune saknikarva taijasa nathI, eTale hetu vyabhicArI che. 15. taiyAyika-cakSunA tejasa sAdhaka hetumAM ame vizeSaNa joDIne kahIzuM ke je dravya hoya ane chatAM rUpAdimAMthI rUpanuM ja prakAzaka hoya te tejasa che. sanikarSa e dravya nathI, paNa guNa che. tethI saknikaI vaDe hetune vyabhicArI kahI zakAze nahIM. jaina-aMjana dravya che, ane cakSunI nimalatAnuM kAraNa hovAthI te rUpanuM prakAzaka paNa che, ane chatAM te tejasa nathI. mATe hetu punaH vyabhicArI thayo. ane je aMjanane paNa tejasa mAne, te pachI zarIrAdie zuM aparAdha karyo che ? arthAt zarIrAdine paNa taijasa mAnavAM paDaze. 16. vaLI, aMjananI sAmagrIrUpa suramo, saMcaLa, seMdhavAdi padArthone paMDita nA pArthiva ja mAne che mATe aMjanane taijasa mAnavuM te buddhimAna puruSane yuktizunya ja lAge che. 17. surame Adi "khANamAMthI utpanna thatAM hovAthI mATInI jema pArthiva che ane te padArthomAM pArthivatA siddha karavAne Apela "khANamAMthI utpanna thatAM hovAthI e hetumAM suvarNathI vyabhicAra paNa nathI. 18. kAraNa ke-suvarNAdi paNa pArthiva ja che. kAraNa ke- te paNa khANamAMthI ja utpanna thAya che. naiyAyika-suvarNAdimAM pArthivatva siddha karanAra anumAnane pakSa Agama pramANathI bAdhita che, kAraNa ke-AgamamAM suvarNane tejasa kahyuM che. jaina--tame e svIkArela Agama pramANa amane asiddha che mATe Agama pramANathI pakSa bAdhita nahIM thAya. 19. vaLI marI ane racanAdi (zveta saragave, athavA jambAra, godaDIA lIMbu, lIMbaDe)thI baneluM aMjana For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ 140 cAkSuSAprApyakAritvavicAraH / [1. 5 paNa tamane pArthiva tarIke ja mAnya che, ane cakSumAM taijasane sAdhanAra 'dravya chatAM rUpAdimAMthI ityAdi hetu aMjanamAM paNa pravRtta thAya che, mATe A hetu maprayoga4 che. 20. " eTale paNa vyabhicAra dekhAto hovAthI hanumAnanI caMcala pUchaDAnI jema lAMbolaca tamAre e hetu cakSumAM tejasa siddha karatA na hovAthI vyartha che. 21 vaLI, catu ja nathI, kAraNa ke bhAsvara zukala rUpavALuM ane uSNu pazavALuM nathI. jalanI jema. AvA anumAnathI cakSumAM taijasatvano niSedha te hevAthI cakAmAM tejasavanI siddhi ja thaI nahIM. te pachI ravinA kaI rIte siddha 45 zo ? arthAt siddha 56 zaze nahi. 22. (50) anudbhUtatayeti sadapi vastu yadodbhUtaM bhavati tadA jJAyate, yathA dehAntargatA vAtAdayaH / tasyA iti prabhAyAH / taijasatAkhyahetoriti / cakSuH prabhAvat , tejasatvAt pradIpavat / / 13 / / ghusaNeti kumasyAkhyA / ghusaNavimizraNamityatra vAkye- yathA na kiJcit zobhAvizepamAvahati / evamayamapi hetuH-'rUpAdimadhye niyamena rUpaprakAzakatva'lakSaNo na kiJcitprAya iti bhAvaH / rUpekSaNa sannikarpaNa vyabhicArAditi / yadi kila rUpAdimadhye niyamena rUpaprakAzakatvenaiva hetunA tejasatvaM nayanasya, tadA rUpekSaNasannikarSasyApi tejasatvaM prApnoti / so'pi rUpAdimadhye niyamena rUpaprakAzako'sti / sannikarSa vinA rUpopalabdherabhAvAt / tasya ca tejasatvaM bhavatA'pi nepyata ityanakA ntikAdhya hetuH / rUpAdimadhye niyamena rUpaprakAzatvamapi bhaviSyati, taisatyamavi na bhaviSyati yathA sannikareM // 15 // dravyatvarUpe ityAdi / cakSurhi dravyam, dravyatve sati yadapAdimadhye niyamena rUprakAzakaM tadeva tejasam / sanivarNazca na dravyaM kintu guNa iti ceta; evaM cAjanena vyabhi vAraH / taddhi dravyanye sati rUpAdimadhye niyamena rUpaprakAzakamasti nemalyApAdanadvAreNa / na ca tejasam // 16 // asyeti ajanasya / amISAmiti dhorANAm / / 17 / / na vyabhicAracetamamiti sRrivAkyam / cetanamiti jJAnam // 18 // tenaiveti Akarodbhativazena hetunA / zAbdapramANeneti AgamapramANena / yaditi yasmAt kAraNAt / tadatreti zAbdapramANe / siddhamiti / vAdinAM janAnAM matena bhavadAgamo na siddhaH, tasyAdyApi vivAdAspadayAt // 19 // tadasAviti rUpAdimadhye ityAdinoktaH // 2 // hanUmallolalAGgalalamyAtte sAdhanAditi-dravyatve sati rUpAdimadhye niyamena rUpaprakAzaka-yAt evaMrUpAt / dRSTasuspaTadUpaNAditi anekAntikatyAkhyAt / / 21 / / abhAsvaratimabhAvAditi bhAsvarasya satastimabhAvo bhAsvaratigmabhAvaH, na sa: asaH tasmAt // 22 // (Ti0) athApyanubhRtetyAdi / tasyA iti prabhAyAH / taijasateti cakSuH prabhAyattai narAtvAt pradIpavat // 13 // rUpAdItyAdi / rUpeti dravyasya vyavacchedaH / niyamena manaso vyavacchedaH saMkhyAsaMyogAdibhirvyabhicAra: syAditi rUpAdIti padaM sAbhiprayam / / / 14 // tadidamityAdi / anudarate iti anukaroti / zyAmatvAtAsAM svabhAvakAnchiyAmazarIre kucha kumazobhAbhavAnniHdhIkamityarthaH / rUpekSati patrakAza kanaya nasaMyuktasamavAyena sannikarSastai jasaM (saH) rUpAdimadhye niyamena rUpaprakAzakatvAnnayanavat / sannikarSaH paraM rUpaprakAzako na tejasaH / ata eva vyabhicArAnna zobhAbhAjanamityarthaH / / 15 / dravapatveti cabhustai asam, dravyatve sati rUpAdimadhye niyamena rUpaprakAzakavAdityevaM For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ 2. 5.] caashupaapraapykaaritvvicaarH| 141 rUpasya / ajanaM tesam, ata eva hetoriti' vadato vadanabhaGgaprasaGgaH sahati na gatI(gataH) / tasyApIti . ajanasyApi / tanyAdineti zarIrAdinA / zarIramAdizabdAt pRthvI pRthva dhasindhurAdi tejasamajho kuru // 16 // sauvIretyAdi / kRzAnubhAveti / tejasatvAbhyupagamaH taijasatvaM pAvakAnubhAvaH / asyeyajanasya / amISAmiti dhArANAm / aJjanaM sauvIrasauvarcalAdito jAyate / tAni pAthivANi / tatkathamaJjana tejasatva ghaTanA, hetuhe tumadvirodhAt ! // 14 // sauvIretyAdi / AkarodbhUtIti / sau borAdi pArthivam, AkarotpannatvAt / suvarNena vyabhicArajhAnamanuguNaM yuktiyuktaM na // 18 / cAmIkaretyAdi / tenaiveti suvarNa pArthivam , AkarodbhutavazatvAt saborAdivat / atreta suvarNasya pavityaprasAdhaka saadhne| yaditi yasmAt / tadityAgama pramANam / ati vAdini ane| ata eva suvarNasya tejasatyasiddhivaddhapratijJe liGge bhavadabhipreto'nyatarAsiddhinAmadoSo'napajyate // 19 // annmityaadi| asAviti cakSustaijasamvasAdhakaH / dravyatve sati rUpAdimadhye niyamena rUpaprakAzaka tyAdityevaMrUpa aprayojaka eva // 20 // cakSurnatejasamityAdi / amuSyeti nayanasya // 22 // api ca, pratyakSavAdhaH samalajJi pakSe na razmayo yada dRzi dRSTapUrvAH / tathA ca zAstreNa tavaiva kAlAtItatvadoSo'pyudapAdi hetoH / / 23 / / anudbhava pajuSo bhaveyuzced razmayastatra tato na doSaH / nanvevametasya padArthatArthaprakAzakatvaM na suvarNavata syAt // 24 // AlokasAcivyavazAdathA'sya prakAzakatvaM ghaTanAmiyati / nanvevametatsacivasya kiM syAt prakAzakatvaM na kuTIkuTAdeH // 25 // athA'stu kAmaM nanu taijasatvamuttejitaM kiM na bhavet tvayA'sya ! / tathA ca navyastvadupajJa epo'dvaitapravAdo'jani taijaratye / / 26 / / vaLI, cakSumAM ramivattAnA sAdhaka tamArA anumAnanA pakSamAM pratyakSa bAdha paNa che, kAraNa ke, cakSumAM kadI paNa ramio-kiraNe dekhAyAM nathI, eTale tamArA zAstrAnusAra hetu kAlAtIta paNa kahevAze. kAraNa ke-pakSane bAdha thayA 54ii teno prayoga thayo . 23. taiyAyika-cakSumAM kiraNe anuddabhUtarUpavALAM che, tethI te pratyakSa thatAM nathI mATe tamoe kahela uparokta doSa nathI. jena--jo ema hoya te suvarNanI jema cakSu paNa padArtha samUhanuM prakAzakamaaghr nahi thAya. 24. niyAcika-AlekarUpa sahakArInA balathI cakSu prakAzaka banI zake che. jaina-je ema hoya to AlokarUpa sahakArInA baLathI kuTI-ghara, kuTa-ghaTa. Adi padArtho paNa prakAzaka kema nathI banI jatA ? rapa. 1 riti vacanabhara mu| 2 'nubhavaH- mu| 3 'dbhuteti-mu / 4 zakAdi mu / For Personal & Private Use Only Page #155 -------------------------------------------------------------------------- ________________ 142 / cAkSuSAprApyakAritvavicAraH ! [2.5 naiyAyika-kuTI. kuTa Adi padArtho paNa bhale prakAzaka banI jAya, emAM zuM pAMdhI cha? jaina-A rIte te tame ghaTAdi padArthamAM jasatvane uttejana ApyuM, ema kema nahIM kahevAya ? ane tema thatAM tejasatvanI bAbatamAM A eka navo ja advaitavAda Ubho karyo kahevAze, arthAtu badhuM ja che ema mAnavuM paDaze. bhane tethI mA tmaa| apUrva vA siddha thaze. 26. (pa0) pakSe iti cakSuH rahimavata, tejasatvAt evaM ukta.pUrve // 23 / tatreni nayane / / 2 / / athAstu kAmamiti / kuTokuTAderapi prakAzasvaM bhavatviti bhAvaH / asyeti kuTIkugadeH // 26 // (Ti.) pratyakSavAdha ityAdi / pakSe iti cakSuH ramivadityevaMrUpe / tavaiveti tava tarvAbhiprAyeNa prathamaM pratyakSaviruddha pakSe hetuH kAlAtyayApadiSTaH // 23 // anudbhavetyAdi / tatreti netre / etasyeti netrasya // 24 // AloketyAdi / AlokasahakArivAraNabalAt / asyeti cakSuSaH / patatsaciyasyeti AlokasahakAriNaH // 25 // athAstvityAdi / uttejitamiti prakAzitam / asyeti kuTyAdeH / tathA ceti kuTyAdiprakAzane / tvadupajJa iti tava upajJA yatra / advaiteti sarvatra tejasavAdaH / tathA advaitavAda AlokasAcivyavazAdbhavatA tribhuvanabhavanakoNabhAvibhAvAnAM taijasatvameva pratipannam // 26 // utpadyante taraNikiraNazreNisaMparkata cet tatrodabhUtAH sapadi macayo locanaM rocamAnAH / yada gRhyante na khalu tapanAlokasaMpatpratAna stasmin heturbhavati hi divA dIpabhAsAmabhAsaH // 27 // atreyaM pratikriyAmuSTigrAhye kuvalayadalazyAmalimnA'valipte sphIte dhvAnte sphurati carato ghUkakAkodarAdeH / kiM lakSyante kSaNamapi ruco locane' naiva yasmA dAlokasya prasaraNakathA kAcidapyatra nAsti // 28 // naiyAyika-sUryanA saMparkathI netramAM udbhUta japavALI razmio-kiraNo jaladIthI utpanna te thAya che paraMtu netramAM udbhUta rUpavALI mio pratyakSa thatI nathI temAM kAraNa sUryaprakAzane vistAra che. kAraNa ke lekamAM paNa divase sUryaprakAzane kAraNe udbhUtarUpavALA dIpakane paNa prakAza jhAMkho thaI jAya che. 27. jaina-te rAtre jyAre muNigrAhya-atyaMtagADha ane kamaLadaLanI je zyAmarUpa aMdhakAra hoya tyAre temAM pharatAM dhUvaDa ane sarpAdinA netranAM kiraNa eka kSaNa mATe paNa kema dekhAtAM nathI? arthAta tamArA matAnusAra netrakiraNonA pratyakSano pratibaMdhaka sUrya prakAzane prasAra che paNa rAtre te sUrya koI paNa 1 'canenaiva mu / For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ cAkSupAprApyakAritvavicAraH / 143 prakAre saMbhava ja nathI tethI aMdhakAramAM pharatAM padinA netramAM rahelI prabhA pratyakSa thavI joIe. paNa te pratyakSa thatI te nathI. eTale mAnavuM joIe ke netramAM prabhA che ja nahIM 28. (50) tatreti nayane / cedevaM brUSe tatra nayane taraNikiraNazreNIsamparkato rucaya udabhUtA utkaTA utpadyante para tA rucayo yallocane rocamAnA khala na gRhyante iti yogaH / tasminnagrahaNe tapanAlokasampatpratAno hetuH| ravikiraNahatAnAM teSAM cakSaramonAM na darzanamiti sambandhaH / / 27 / / kAkodarAderiti sargadeH / kiM lakSyante ityAdi / kiM naiva lakSyante iti saMTaGkaH // 28 // . (Ti.) muSTItyAdi / atreti nizIthe // 28 // umpattidabhUtatayA'tha tAsAM tatraiva yatrA'sti raviprakAzaH / kAkodarAderapi tahiM nainAH kITaprakAzaM kuzalA bhaveyuH / / 29 / / avivaratimiravyatikaraparikaritA'pavarakodaMra kvacana / vRpadaMzazi na dRSTA marIcayaH kimu kadAcidatha : // 30 // ata eva vilokayanti samyak timirAGkarakarambite'pi koNe / mUpakaparipanthinaH padArthAJcalanAlokavijRmbha vinaiva / / 31 / / atrottaramcAkacikyapratIbhAsamAtramatrAsti vavat / nAMzavaH prasarantastu prekSyante sUkSmakA api / / 32 / / mAArasya yadIkSaNapraNayinaH kecid mayUkhAH sakhe ! vidheran na tadA kathaM nizi bhRzaM taccakSuSA prekSite / pronmIlakarapuJjapiJjaratanau saMjAtava yundure progjambhata tavA'pi hanta ! dhiSaNA dIgrapradIpAda yathA ? // 33 // kRzataratayA tepAM no cedudeti matistava prabhavati kathaM tasyA'pyasminnasau nirupaplavA : / ghaTananipuNA sAkSAt prekSAvidhI hi tatisviSAM na khalu na samA dhIman ! sA cobhayatra vibhAvyate // 34 // amUhagmUSikArINAM tasmAdasti svayogyatA / yayA tamasyapIkSantaM na cakSu razmivat punaH // 35 // itthaM na cakSuSi kavaJcidapi prathAni saMsiddhipaddhatimiyaM khalu razmivattA / For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ 144 cAnupAprApyakAritvavicAraH / tasmAt kathaM kathaya tArkika ! cakSupaH syAt prApyeva vastuni matipratibodhakatvam ? // 36 // yAyika -jyAM sUrya prakAza hoya tyAM ja netrakiraNamAM uddabhUta rUpanI upatti che. eTale ke rAtre netranA kiraNomAM udbhUta rUpa nathI tethI te dekhAtA nathI. jena - ema hoya to te anubhUta rUpavAlI netraramio sarpAdikane kITAdine baMdha karAvavAmAM paNa samartha nahIM thAya, kAraNa ke rAtre sUrya na hoI rami ki bhUta rUpayukta nathI. ra9. RyAyika-ramio sUrya vinA bhale rAtre udbhUtarUpavALI na hoya chatAM he jena ! atyaMtagADha aMdhakAravALA oraDAmAM pharatI bilADInA netramAM zuM tame koI paNa vakhata kiraNe nathI joyAM ? 30. udbhUtarUpavALI samio havAthI ja aMdhakArathI vyAsa gharanA khUNAmAM, agni vigerenA prakAza vinA paNa bilADI padArthane joI zake che. 31. jana-gADha aMdhakAramAM bilADInAM netramAM kiraNo dekhAya che, evuM tamAruM uparokta kathana yuktiyukta nathI. kAraNa ke jema vajamAM caLakATanuM bhAna thAya che, ema bilADI AdinA netramAM paNa mAtra caLakATanuM bhAna thAya che, paraMtu netramAMthI cotarapha phelAtA sUmamAM sUkSma paNa kiraNo jovAmAM AvatAM nathI. 32. vaLI, he mitra niyAyika ! je bilADInAM netramAM kiraNe hoya ane te prasaratAM hoya to rAtre pradIpAdinA kiraNothI vyApta thayela ghaTa-paTAdi padArtha jaNAya che, tema bilADI AdinA netrakiraNothI vyApta hevAnA kAraNe uMdara pILA zarIravALe tamane zA mATe nathI dekhAto? 33. nAyika-bilADInA netra kiraNe atikRza hovAthI te kiraNothI vyApta zarIravALA uMdaranuM jJAna amane thatuM nathI. jena-to pachI atikRza kiraNanI sahAyathI uMdaranuM jJAna vinA harakata bilADIne kema thAya che ? ane tene paNa tene baMdha thavA na joIe, mekara ke pratyakSa jJAna karAvavAmAM kuzala evA kiraNamAM asamAnatA che, ema te tA kahI zakaze ja nahi. eTale ke je bane mATe kiraNe sarakhAM ja hoya te pachI ekane jJAna thAya ane bIjAne na thAya ema kema kahevAya ? 34. mATe bilADInA netramAM evI yogyatA ja che, ke jethI te aMdhakAramAM paNa joI zake che. paraMtu tenAM netra rAzimavALAM nathI. 3pa. A rIte vicAratAM cakSumAM kaI paNa rIte razmivattA siddha thaI zakatI nathI, te he tArkika ! cakSu padArthane prApta thaIne bodhajanaka che, e kaI rIte siddha thaze ? adhatuM cakSunI prApyakAritA siddha nathI. 36. (50) patA iti cayaH / / 29 / / kimu kadAcidatheti / aho jaina kiM na dRSTA marIcaya iti pRccha! / / 30 / / taccakSuSeti mAricakSuSA / atra kAvye tavApi dhiSaNA kathaM na projjRmme For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ 2. 5) caacpaapraapykaarityvicaarH| 145 teti saMyogaH / / 33 / / tasyAti otaarpi| asminniti mRpike / matipratibodhakatvamiti pratyakSalakSaNamatijanakatvam / / 36 // . (Ti0) utpattirityAdi / udbhUtatayA baahulytyaa| tAsAmiti rucInAm / tatraiveti pradeze / kAkAdarAderiti varSapramukhasya / etA iti rucayaH // 29 // avivaretyAdi paravacanA metat / vapadaMzeti daMzadazane / vRpAn pakAna dazatIti karmaNyaN maarjaarstnneye| na dRSTA iti api tu dRzyanta eva // 3 // ata evetyAdi ata iti marIcicayaprabhAvAdeva / timireti andhakAra bahulepi / mUpakaparIti mAuri: / :1 / cAkacikyetyAdi / atra cakSupi // 32 / / kRzataretyAdi / tepAmiti radamInAma / tasyApIti viDAlasya / asminniti undre| asA viti matiH / sA ceti tviSAM santatiH / ubhayatreti tvaccakSupi otucakSupi ca // 34 // itthamityAdi / tArkiketi padatarkabhASAparitarkakarkazamataM iti sollunntthvcnm| prativodhakatvamiti jJAnotpAdakatvam // 36 // bahirarthagrahonmunyaM vahi kAraNajanyatA / sthAyitvaM vA bahirdeza kiM vAdyendriyatA bhavet // 37 // tatrAdimAyA~ bhidi cetasA syAdetasya hetoyabhicAracihnam / aprApyakAri prakaroti yasmAd mandAkinImandabudvimetat // 38|| dopaH sa evotarakalpanAyAM yadAtmanaH pugala epa bAhyaH / catazca tasmAdupajAyamAnametad vahiSkAraNajanyatAbhRt // 39 / / cetaH sanAtanatayA kalitasvarUpaM sarvApakRSTaparimANapavitritaM ca / prAyaH priyaH praNayinIpraNayAtirakA detat karoti hRdaye na tu tarkatajJAH // 40 // etadatra vitatIkriyamANaM prastutetaradiva pratibhAti / vistarAya ca bhavaditi cinyaM tada vilokya gungumphitavRttim / / 4 / / pakSe tRtIye viSayapradezaH zarIradazo yadi vA bahiH syAt / sthAyitvamAye vivayAzritatvaM yadrA pravRttiviSayonmukhI syAt ! / 12 / / prAcInapane prativAdyasidvikalapaGkaH samupaiti hetoH / syAhAdinA yata prativAdinA'sya nA'GgIkRta meyasamAzritatvam // 43 / / vaLI, he taiyAyika ! tame e cAmAM prAdhyakAritva siddha karavAne tamArA anumAnamAM bAridrayarUpa hovAthI evo hatuM ke te temAM bAghendriyarUpa ne tamane zo artha abhipreta che ? bAdha ghaTapaTAdi padArthane baMdha karAvavAmAM sanmukhatA-tatparatA e bAindriyatAnuM lakSaNa che? ke bAhya kAraNothI janyatva che ke bAhmadekAmAM sthiti e bondriyava che ? 37. For Personal & Private Use Only Page #159 -------------------------------------------------------------------------- ________________ 146 cAkSupAprApyakAritva vicAraH / ( 26 prathama pakSamAM eTale ke bAhya padArthanA jJAnamAM abhimukha hoya te jo bondriya kahevAya te manane paNa bAghendriya kahevuM joIe. kAraNa ke-mana aprApyakAri hovA chatAM paNa merU parvata. gaMgA nadI Adi bAhya padArthonuM jJAna karAve che. 38. , bIjA pakSamAM eTale ke bAhya kAraNathI ja hovAthI baoNndriya kahevAtI hoya to paNa te ja depa che eTale ke, manavaDe hetumAM vyabhicAra Avaze. kAraNa ke pula AtmAthI bAhya che, ane mana muddala vaNAthI utpanna thAya che, mATe mane paNa bAhyakAraNajanya te che ja ane chatAM te aprApyakArI che. 39, taiyAyika-mana nitya che ane aNurUpa che tethI te bAhya kAraNujanya kahevAya nahIM. jaina-tamArU A kathana kAmI puruSa strInA premathI mAnI le te bhale mAnI le paNa tarka jANanAra buddhizALI puruSa te kadI paNa nahIM mAne. 40. A sthaLe manane nityAnityane vicAra aprastuta jevo che. vaLI, tene vicAra vistArathI kare paDe mATe ahIM vizeSa lakhatA nathI. te jijJAsu puruSoe amArA gurujIe racela "yAdvAdaratnAkara' nAmanI vRtti joI vicArI levuM. 41. "bAhyapradezamAM sthAyitva-sthiti kare" te "bahendriya e trIjA pakSamAM bAhyapradeza eTale viSayapradeza mAne che ke zarIrapradeza? viSayapradezamAM sthiti e prathama pakSano artha "viSayane Azrita e che ke " viSayonmukhI pravRtti che ? 42. viSayapradezamAM sthitino artha "viSayane Azrita evo hoya te prativAghasiddhi (anyatarAsiddhi) nAmano deva Avaze, kAraNa ke-syAdvAdamatAvalakhI prativAdie cakSune viSayAzrita mAnela nathI. 43. (10) tavaMta ti | nivAniyaM manaH, gumAsumati hetujamAvA ; manokurimALa na bhavati karaNatvAllocanAdivat-evaM prAyaHprayogavidurAH / / 4 / / (fTa) tajhAranANAkiyA i tati vArivAriti hetau I utiita manaH rU 8 dopaH sa evetyAdi / epa iti cetovargaNArUpaH / tasmAditi pudgalAt // 39 // athaivaM manyase-ceto nityam / tataH kathaMkAraM kAraNajanyaM syAdityAzajhyAha-cetaH sanAtanetyAdi / sanAtaneti nityatayA-tanmate ceto nityamityarthaH / sarvApakRSTeti aguparimANaM manaH // 40 // prAcInetyAdi / bhasyeti viSayAdhitatvarUpasya hetoH // 43 // pakSe tathA sAdhanazUnyatA'smin dRSTAntadoSaH prakaTaH paTUnAm / jihvendriyaM nArthasamAzritaM yad vilokayAmAsuramI kadAcit / / 44 / / dvitIyakalpa kimasau pravRttirAbhimuravyena visarpaNaM syAt / / Azritya kiM vA viSayaprapaJcaM pratItisaMpatpratibodhakatvam ! / / 45 / / For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ 2. 5 ] cAkSuSAprApyakAritvavicAraH / [147 pakSe purazcAriNi sidvivandhyaM syAt sAdhanaM jainamatAnugAnAm / yasmAd na tailocanarazmicakramaGgIkRtaM vastumukhaM prasarpat // 16 // nidarzanasya sphuTameva dRSTaM vaikalyamatraiva hi sAdhanena / padArthasArtha prati yad na sarpagjihvendriyaM kenacidiSTapUrvam / / 4 / / pakSAntare tu vyabhicAramudrA kiM cetasA naiva samujjajambhe ? / yasmAt tadaprApya suparvazailasvarga samutpAdayati pratItim / / 48 / / vaLI, A pakSamAM jihendriyarUpa daSTAMta sAdhanazunya hoI te daSTAMtAbhAsa thaze, kAraNa ke kuzala pue jihAne kadI paNa viSayane Azrita hoya e zatena nathI. 44. . vipankhI pravRtti kare te bA ghendriya che, e bIje pakSa kaho te viSayamukhI pravRtti eTale viSayanI sanmukha visarSaNa-gamana che ke viSaya prapaMcanI apekSA rAkhIne bodhajanaka thavuM te che ? 4pa. prathama vikalpamAM jaina matAnusAre hetumAM asiddhi (anyatarasiddha) nAmane deva che kAraNa ke jainee padArtha tarapha gamana karatuM netragata razmicakra svIkAryuM nathI.46. vaLI, ji hendriyanuM paNa viSaya tarapha gamana keIe paNa mAnela nathI. mATe daSTAMtamAM paNa sAdhanazunyatA nAmane depa spaSTa jaNAya che. 47. bIjA vikalpamAM zuM manathI vyabhicAra nathI ? kAraNa ke mana viSayaprapaMcanI apekSA rAkhavA chatAM merUparvata svargAdi padArthane prApta karyA vinA ja temanuM zAna 421ve che. 48. (paM0) arthasamAzritamiti adheiyam / // 44 // Azrityeti uddizya / / / 45 // purazcAriNIti prathame // 16 // (Ti) pakSe pura ityAdi / sAdhanamiyarthAbhimukhyena visarpaNaM janAnAmasiddham / tairiti janaiH // 16 // zArIrasya bahirdeze sthAyitvaM yadi jalpyate / bAhyendriyatvamatra syAt saMdigdhavyabhicAritA / / 19 / / aprAptArthaparicchedenA'pi sAdhaM na vidyate / hetobAhyendriyatvasya virodho vata kazcana / / 5 / / kvacit sAdhyanivRttyA tu hetulyAvRttidarzanAt / pratibandhaprasiddhi cet tadA'trApi kathaM na sA ? // 51 // rasanasparzanatrANazrotrAnyendriyatAbalAt / cakSuraprApyavijJAta manovat pratipadyatAm / / 52 / / For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ 148 * cAkSupAprApyakAritva vicAraH / HraJAnatoDatrA haiyAvRttirIkSita ! na ca kazcid vizeSo'sti yenaikatraiva sA matA // 53 // bAhyendriyaHvaM sakalaGkamevaM na tAkiMkAna prINayituM tadISTe / bhravibhramo durbhagabhAminInA vaidagdhyabhAjo bhajate na cetaH / / 14 / / zarIranA bAhya dezamAM rahe te bAdhendriya ema kaho te hetumAM saMdigdhavyabhicAra-anaikAntika dapa Avaze. 49 - kAraNa ke AvA bondriyatva hetune aprApyakAritva sAthe kaI jAtane virodha nathI. pa0. niyAyika-koI koI ukANe sAdhyanivRttine kAraNe sAdhananivRttine laIne paNa vyakti siddha thAya che, te te pramANe je prApyakArI nathI te baoNndriya paNa nathI jema ke mana-Ama vyAptinI siddhi zA mATe na thAya ? 51. jaina-te ja prakAre camAM paNa aprApyakAritvanI siddhi svIkAre. arthAta e ja nyAye cakSumAM paNa aprApyakAritvanI siddhi thaze. 51. jema ke-ca aprAkArI che, kAraNa ke rasana-spazana-ghANa ane zrotra IndriyathI bhinna Indriya te che, mananI jema. pa2. amArA A anumAnamAM paNa tamArA anumAnanI jema sAdhyAbhAvane kAraNe sAdhanAbhAva siddha thaI zake che tethI tamArA ane amArA anumAnamAM kaMI paNa phera nathI, ke jethI karIne tamArA anumAnamAM sAdhyanI vyAvRttithI hetunI vyAvRtti dvArA sAdhyanI siddhi thAya. ane amArA anumAnamAM na thAya. sArAMza e che ke vyAptinI siddhi ekAda daSTAMtathI nahIM paNa sarvavipakSamAMthI hetunI vyAvRtti hoya te ja thAya che. tame mAtra eka manamAM ja hetunI vyAvRtti batAvI vyApti siddha karavA prayatna karyo te barAbara nathI. pa3. AthI abhAginI (vidhavA) strInA kaTAkSe uttama (sAdhu) puruSanA cittane meha pamADI zakatA nathI, tema tamAre A hetu sakalaMka saMdigdha vyabhicArI hevAthI tArkika puru ne prasanna karavA samartha nathI. 54. (50) saMdigdhavyabhicAriteti anekAntikatvam / / 49 / / aprAptArthaparicchedenApIti aprApyakAritvenApi / / 10 / / kvaciditi yat prApyakAri na bhavati, tad bAhyendriyamapi na bhavati, yathA manaH / evaM vidhe jainokte vyAvRttipradhAne sAdhane / atrApIti uttarapadyena vakSyamANe prayoge / seti pratibandhaprasiddhiH / / 5 / / sakalaMkamati saMdigdhAnekAntikatvadRSitam / / 5 / / (Ti) awAtAyAdri vakSarajJANa vize mata zoti, vAridrayavADinahAvariyara torna virodhaH // 50 // kvacitsAdhyetyAdi / tanmate hi' vipakSavyAptAvapi sAdhanavyA vRtteH pUrva sAdhyavyAvattiriSyate / ataH kvatsAdhyeti prApyakAritvavyA vRttyA hetoriti baahyendriytvsy| yatprApyakAri na syAt tadAhandriyamapi na, yathA manaH / evaM vidhe vyAvRttipradhAne sAdhane / pratibandhena / prativandhasyAvinAbhAvasya prsiddhiH| atrApIti cakSuraprApyakArItvevaMrUpe / seti pratibandhapratipattiH / ammanmate'yaM svabhAvo vipakSe sAdhyavyAvRttipUrvA sAdhananivRttiH // 51 // sAdhya 1 vipakSe vyA0 mu / 2 sAdhanasya vyA vRttipUrva sA0 mu| For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ 2. 5.] cAkSuSAprApyakAritva vicAraH / 149 vyAvRttItyAdi / seti pratibandhaprasiddhiH / tAvakAnumAne AsmAkIne ca samAnA ubhayovizeSAbhAvAt / 53 // sakalaGkamiti sandigdhAnekAntikasya daSitam / / 5 / / kiJcA'tra saMsUcitamAdidAbdAta vRne puradhAriNi kArakatvam / yat prApyakArikhasamarthanAya naMtrasya tat kANagaJjanAbham / / 5 / / yasmAdidaM mantrajapopasarpatprodAmarAmAvyabhicAradopAt / uttAlavetAla karATakelIkalaGkitazrIkamivA'vabhAti / / 56 / / 4jI, sAyada handriyAhi35 pAthI' mA prabhAga calamAM kAcakArivanI siddhi mATe kahela hetumAM Adi zabdathI kArakatva' rUpa hetunuM sUcana karyuM che paNa te kANI AMkhane AjavAnI jema vyartha che. pa5. kAraNa ke A kArakatva hetumAM mannApathI najIka AvatI uddhatA strIthI vyabhicAra che, mATe te utkaTa mardonmatta tAlanI bhayaMkara krIDAthI kalaMkti thayelI bhAvALA jaNAya che. pa6. (pa0) purazcAriNIti cakSuH prApye yasmin / / 55 // (Ti.) kArakatvamiti yatkArakaM tatprApyakArIti vyAptiH // 55 // yasmAdidamiti yasmAditi kAraNAt / idamiti kArakatvam / mantraH [bha]prApya kAro, rAmAdyAkarSaNakArakatvAt / ata evAna kAntiko'yaM hetuH / / 56 / / tathAhikanakanikapasnigdhAM mugdhAM muhurmadhurasmitAM __caTulakuTilabhravibhrAnti kaTAkSapaTucchaTAm / trijagati gatAM kazcid mantrI samAnayati kSaNAt tamaNaramaNImArAda mantrAn manobhuvi saMsmarana // 57 / / kazcidatra gadati sma yat punamantramantraNagavI samAnayet / yuktameva madiMrakSaNAdikaM tena nA'bhihitadRpaNodayaH / / 58 / / mantrasya sAkSAda ghaTanA niyAdinA paramparAto yadi vA nigadyate / sAkSAt na tAvada yadayaM vihAyaso dhvanisvarUpastava saMmato guNaH / / 59 / / tato'sya tenaiva samaM samasti saMsaktivAto na tu paramalAkSyA / athA'kSarAlambanavedanaM syAda mantrastathA'pyastviyamAtmanaiva // 60 // te A pramANe-manamAM maMtrano japa karanAra koI mAMtrika puruSa traNa jagatamAM kaI paNa sthaLe rahelI, suvarNanI kasoTI samAna snigdha, bheLI. vAraMvAra madhura hAsya karatI, capala ane varkabukuTinA vilAsavALI kaTAkSanI suMdara chaTAvALI strIne dUrathI. paNa kSaNavAramAM kheMcI lAve che. ahiM maMtramAM '241' to cha, 595 prApyarita nathI. mATe 2mA tu vyaniyArI che. 57. For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ . 150 ghaabhussaapraapykaaritvvicaarH| [ 2. 5 niyAyika--A viSayamAM amAruM kahevuM ema che ke-maMtramAM yojAyela vANI strIne kheMcI lAve che mATe upara kahela vyabhicAra deSa Avaze nahIM. 58. jaina-ema kaho te pUchIe chIe ke strInI sAthe maMtrane saMbaMdha sAkSAta che ke paraMparAe? sAkSAt saMbaMdha te saMbhave nahIM. kAraNake maMtra zabdarUpa che, ane tame zabdane AkAzane guNa mAne che. 59. mATe A zabdarUpa mane sAkSAnuM saMbaMdha te AkAza sAthe ja ghaTI zake che, paraMtu strI sAthe ghaTI zake nahIM. naiyAyika-akSaranA AlabanathI utpanna thayela jJAna e ja maMtra che. jaina-ema mAne te jJAna AtmAne guNa che, mATe jJAnarUpa manvane sAkSAt saMbaMdha AtmA sAthe ja thaze, paraMtu strI sAthe nahIM thAya AthI maMtrane sAkSAsaMbaMdha strI sAthe che, ema kahI zakaze nahIM. 60. (50) ArAditi dUrAt // 57 / / yuktamiti sambaddham / / 58 / asyeti shbdsy| tenaiveti vihAyasA / / 60 // (Ti.) kazcidatretyAdi / yuktamiti sambaddhameva / madireti nArIprabhRtikam / teneti kAreNana bhavadbhirabhihitamuktaM dUpaNaM tasyodayo na // 5 // mantrasyetyAdi / vihAyasa iti bhAkAMzasya / zabdo hyambaraguNo bhavataH sammataH / yo yasya guNaH sa tenaiva sambaddho bhavati nAnyena // 59 // tato'syetyAdi / tataH kAraNAdasyeti dhvanirUpasya mantrasya 'teneti AkAzena / vedanamiti jJAnam / iyamiti saMsaktivartA / jnyaanmaatmgunnH| ata evAtmasambaddho bhavatu // 6 // athApi mantrasya nivadyate tvayA saMsakkiota patidevatA''manA ) saMtopapopapraguNA ca sA priyAM priyaM prati prerayati svayoginIm / / 61 / / mahe'tra nanu devatAimanA mantravarNavisarasya kA ghaTA / ambarasya guNa epa tat kathaM devatA''tmani bhajeta saGgatim ! // 62 // AzrayadvArato'pyasya saMsoM nAsti sarvathA / vyApakadravyayoryasmAt saMsoM nA'munA mataH / / 63 // vyApakepu vadati vyatiSaGgaM yastu tena manasA dhvaninA ca / vItavastuvipayeNa vimRzyaH spaSTa eva vilasan vyabhicAraH // 64 // ayaskAntAdanekAntastathA'tra paribhAvyatAm / AkSepazca samAdhizca jJeyo ratnAkarAdiha // 65|| 1 'anena' iti sarvAsu pratiSu / For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ cAkSupAprApyakAritva vicAraH / kArakatvamapi tada na zobhataM prApyakAriNi yadIkSaNe matam / prApya vastu vinanoti tad matiM naiva cakSuriti tattvanirNayaH / / 66 / / adricandrakalaneSu yetyadaH prAk prarUpitamupaiti no dhaTAm / rahimasaMcayavipaJcitaM hi tat te ca tatra 'nitarAM vyapAkRtAH // 6 // naiyAyika-maMtrane sAkSAsaMbaMdha enA svAmI (adhiSThAyaka deva sAthe che, ane devane saMbaMdha strI sAthe che. eTale maMtroccArathI prasanna thayela te devatA pitA sAthe saMbaMdhavALI strIne maMtra bhaNanAra puruSa pratye preraNa kare cheema paraMparA saMbaMdha che. 61. jainaA viSayamAM tamane pUchIe chIe ke-mantAkSaronA samUhane devanA AtmA sAthe karyo saMbaMdha che? kAraNa ke tamArA matAnusAra A mancAkSarone samUha zabdarUpa hovAthI AkAzane guNa che, te pachI devane viSe manTano saMbaMdha che, e kathana kaI rIte saMgata thaze? arthAtuM nahIM thAya. dara niyAyika-zabdono Azraya AkAza che, ane te vyApaka che. te te AkAza dvArA zabdarUpa mantAkSaronA samUhane devanA vyApaka AtmA sAthe saMbaMdha thaze. jaina-ema paNa tame kahI zakaze nahIM, kAraNa ke-vyApaka dravyone paraspara saMsarga tame e mAnela nathI. 63. vaLI (navIna taiyAyikAdi ke vaizevikAdi) jeo vyApaka dravyone paNa paraspara saMga saMbaMdha mAne che, teonA mate paNa atIta vastune viSaya karanAra mana ane zabda vaDe hetumAM spaSTa vyabhicAra dekhAya che. arthAta je vastu naSTa thaI gaI tenI sAthenA saMsargane asaMbhava chatAM mana ane zabda tenA bodhanA kAraka che. 64. vaLI A kArakatva hetumAM lehacuMbaka vaDe paNa vyabhicAra che, kAraNa ke, cuMbaka zakti lehacuMbakamAM sthita hoI lehane aprApta chatAM dUragata lehanuM AkarSaNa kare che, A aMge zaMkA ane samAdhAna vigere jijJAsuM buddhimAnoe syAdvAdaratnAkara( pR. 330-31 )mAMthI jANI levAM. 65 mATe upara mujaba vicAratAM cakSumAM prApyakAritvanI siddhi mATe apAta A kArakatva hetu jarAe zobhApada nathI, tethI karIne cakSu padArthane prApta karyA vinA ja jJAna karAve che, e abAdhita siddhAnta jANa. 66. vaLI parvata ane caMdrajJAnamAM tame je kAlavilamba (leka 3 ) kahyuM hato te paNa yuktiyukta nathI kAraNa ke-ramicakane mAnavAthI A kathana thaI zake che, paraMtu cakSumAM te ramikanuM amee sarvathA khaMDana karI nAMkhela che. 67. (50) athApIti paramparApakSasyopakSepaH / svayoginImiti svasambaddhAm // 61 // AzrayadvArata iti| zabdasyAyo hyAkAzaH / sa ca sarvavyApI / asyeti mantravarNavisarasya / / 63 / / vyApa 1 tatra dipi ca * muvtI | For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ cAkSupAprApyakAritvavicAraH / keviti AtmAdiSu / yastviti manasaH prApya kArinyavAdo vaizeSikAdiH / vyabhicAra iti kArakatva hetorane kAntikAyama / vo bhAvaH ! atItavastuviSayasya manasaH zabdasya ca yadyapi cintakatvenArthaprakAzakatvena ca kArakatvamasti tathApi prApyakAritvaM nAsti viSayasyAtItatvAt / / 64 / / ayaskAntAdanekAnta iti / sa hi kArakamasti paraM aprApyakArI / atreti kArakatvahetau / / 65 / matamiti bhavatA ipTam / prApya vastvityAdi cakSuH kartR vasta prApya mati naiva vitanotIti yojanA // 66 // tatreti nayane / / 67|| (Ti.) athApItyAdi / etatpatIti etasya mntrsyaadhisstthaatRdevyaa| seti adhiSThAtrI / svayoginIminyAtmasambaddhAm / / 61 / / AzrayetyAdi / paramparApakSasya parihAraH / Azrayasya gaganasya dvArega maMtravarNavisaro gagane saMsajyate. akAzaM pakSmalAjhyA ityapi nghttte| vyApaketi AkAzAtmanoH / amuneti bhavadAcAryeNa / / 6 / / vyApakepvityAdi / yatipatamiti saMyogam / teneti bhayatAM caturNA madhye kenApi / ya iti manasaH prApyakArityavAdivezepikAdiH / manaseti aprApyakAryapi mano nizca kArakam / vyabhicAraH kArakatvAkhyahetoH / kArakatvahetoranaikAnti: katvam / ko bhAvaH ? atItavastuviSayasya manasaH, zabdasya ca, yadyapi cintakatvenArthaprakAzakatvena ca kArakatvamasti, tathApi prApyakAritvaM nAsti, vipayasyAtItatvAt / ayaskAnto hi kArakamasti paramaprApyakArI // 64-65 // adricandretyAdi / te iti rshmyH| tatreti cakSuSi / vyapAkatA iti pUrvokaprakAreNa nirAkRtAH // 67 / / cakSuraprApya dhIkRda vyavadhimato'pi prakAzakaM yasmAt / antaHkaraNaM yad vyatireke syAt punA rasanA / / 68 / / atha dumAdivyavadhAnabhAjaH prakAzakatvaM dadRzaM na dRSTo / tato'pyayaM heturasiddhatAyAM dhAgyabhAvaM vibhagambabhUva // 69 / / etanna yuktaM zatakoTikAcasvacchodakasphATikabhittimuratyaH / padArthapujaM vyavadhAnabhAji saMjAyate ki nayanAda na saMvit ! // 7 // dambholiprati prabhidya bhidurAzceda gecipazcakSuSaH saMsagAMpagatAH padArthapaTalI pazyanti tatra sthitAm / evaM tarhi samuccha-Tanmalabhara bhinvA jalaM takSaNAt / tenA'pyantaritasthitInanimipAnAlokayeyurna kim ? / / 71 / / vidhyAtAstena te ceda vimalajalabhagata kiM bhajante na zAnti kiJcA'mbhaH kAcakRpodaravivaragataM nippateta tat tadAnIm / dopazced naipa tRNaM yada yamudayate nUtanavyUharUpaH sayustahiM naitAH kathamapi rucayo locanasyApi tasmina / / 72 / / For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ 153 . ura cAkSupAprApyakAritvavicAraH bhavati parigamazced vegavattvAdamIpAM katipayakalayA'stu kSIrapAtastadAnIm / na ca bhavati kadAcid vuvudasyApi tasmAt prapatanamiti yuktastasya nAzaH kimAzu ! // 73 // kiJca, kalazakulizaprAkArodipriviSTapakandarA kuharakalitaM vizvaM vastu pratikSaNabhaGguram / jvaTanakaTikAvat kintvasmin nirantaratAnamaH prabhavati vadannitthaM zAkyaH kathaM pratihanyate ! // 74 / / tasthau sthamA tadasmin vyavadhimadamunA prekSyate yena sarva tat siddhA netrabunirvyavadhiparigatasyApi bhAvasya samyak / kuDyAvaSTabdhabuddhibhavati kimu na ced nedRzI yogyatA'sya prAptasyApi prakAza prabhavati na kathaM locanAd gandhabuddhiH ? // 75 / / kiM vA na pratibhAsate zazadhara karmApi tadrUpavad ___ dUrAcced vilasat tadasya hRdaye lakSyeta kiM lAJcanam ? / tasmAccakSupi yogyataiva zaraNaM sAkSI ca naH pratyaya stat tarkapraguNa ! pratIhi nayanepvaprApya dhIkartRtAm / / 76 / / huM 6 vaLI, cakSu aprApyakArI ardhata padArthane prApta thayA vinA jJAna karAvI nArI che, vyavadhAnavALA padArthone paNa jaNAvatI hovAthI, mananI jema. A anvayI-sAdhamya dAna che. ane vyatirekI-vidhamya daSTAnta tarIke ahIM naevI. 18. naiyAyikajhADa vigerethI vyavadhAnavALA padArthonuM cakSu prakAzaka-jJApaka nathI, mATe temAM aprApyakAritvane sAdhaka "vyavadhAnavALA padArthone paNa jaNAvatI hovAthI e hetu svarUpasiddha che. 69. aura-tabhAmA 4thana yuktiyuta nathI, 129 -maNi, Aya, 1527 // ane nirmaLaphaTikanI bhIMta vagerethI vyavadhAnavALA padArthonuM jJAna zuM netrathI nathI tu ? arthAt thAya che, maattembhaa| tu 2535siddha nathI. 70. taiyAyika-calunA kiraNe vajA, maNi, jaLa, sphaTikAdi padArthone bhedavAnAM svabhAvavALAM che, tethI te padArthone bhedIne padArthane prApta thaIne tene bodha rAye cha. jaina-je ema hoya tA-uchaLatA malina pANIne bhedIne temAM rahela mAchalAMene bodha netra kema karAvatAM nathI ? 71. 1 rAtri mu| For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ 154 cAkSuSAprApyakAritvavicAraH [2, 6 taiyAyika-malina jaLavaDe te netrarazmio bujhAI jAya che, tethI melA jaLamAM rahela mAchalAM vigere dekhI zakAtAM nathI. jaina-te pachI nirmaLa jaLanA samUhathI netra razmi kema bujhAI jatAM nathI? arthAtuM netra kiraze je malina jaLathI bujhAI jatA hoI malina jaLamAM rahelA padArthanA bodhamAM samartha thatAM na hoya to nirmaLa jaLamAM rahela padArthane bodhamAM paNa samartha nahIM thAya. vaLI, cakSukiraNone tamo padArthanA bhedaka mAne che. tethI kAcanI zIzImAM raheluM pANI cAlupapratyakSa samaye bahAra nIkaLI javuM joIe. kAraNa ke te vakhate tamArA matAnusAra cakiraNothI kAcanI zIzIne bheda thavAthI te chidramaya banI gayela che. - naiyAyika-pANI zIzImAMthI bahAra nathI AvatuM kAraNa ke-cakSurazmithI bhedAyela (chidramaya banI gayela) kAcanI zIzI jaladIthI navIna utpanna thaI jena--je ema thatuM hoya to pachI netrakiraNe paNa temAM koI paNa rIte praveza karI zakaze nahIM. hara naiyAyikanekiraNe ati vegavALAM hovAthI kAcanI zIzImAM praveza karI jaze. jena-ema kahe te te vakhate kAcanI zIzImAMthI be DuMka pANI te bahAra nIkaLavuM ja joIe, paraMtu cAkSuSa pratyakSasamaye kAcanI zIzImAMthI pANInuM bindu paNa bahAra nIkaLatuM nathI. te pachI A rIte te kAcanI zIzIne zIdhra nAza ane punaH navIna zIzInI utpatti e prakriyA yuktiyukta nathI 73. vaLI, je tema thatuM hoya te "traNe lokamAM rahela ghaTapaTAdi samasta vastu pratikSaNe bhaMgura che, chatAM te vastumAM je nirantaratAnuM jJAna thAya che arthAta A te ja che evuM bhAna thAya che, te te A "teja dIpakalikA che. e jJAnanI jema bhramarUpa che-A pramANe bolanAra bauddhane nirAsa kevI rIte thaze ? arthAta tamArA ane bauddhanA matamAM bheda nahIM rahe. 74. mATe kAcane kuMpe (zIzI) sthira rUpavALe ene e ja che, ane tenAthI vyavahita (eTale ke temAM rahela) jaLa vigere sarva padArtho cakSu vaDe joI zakAya che. A prakAre vyavadhAnavALA padArthomAM paNa cAlupa jJAnanI siddhi yuktiyukta che, tethI cakSu aprApyakArI che. nAyika-je cakSu vyavahita padArthone joI zakatI hoya to bhIMta vigerethI vyavahita padArthonuM cAlupajJAna kema thatuM nathI ? jena-bhIta vigerethI vyavadhAnavALA padArthonA bodhanI yogyatA cakSumAM na hovAthI te tenuM jJAna karAvatI nathI. cakSune prApta chatAM gandhanuM jJAna kema nathI thatuM? ati prApta chatAM agyanuM jJAna te karAvI zake nahIM. 75. * vaLI, candranuM rUpa jema cakSuthI jANI zakAya che, tema tenI kriyA (gati) kema jANuM zakAtI nathI ? niyAyika-ati dUra hovAthI caMdranI kriyA jANI zakAtI nathI. For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ 2. 5] thotraprApyakAritvavicAraH jaina-jo ema hoya te caMdramAM rahelAM lAMchana (kalaMka) bodha paNa kaI rIte thaze ? arthAta tene paNa baMdha thavA na joIe. mATe cakSumAM yogyatA e ja kAraNa che. ane temAM ApaNe anubhava ja sAkSIrUpa che. mATe he tarkavi ! tame paNa cakSu vastune prApta thayA vinA jJAna karAve che-ema svIkAre. 76. . (pa0) nUtanavyUharUpa iti navInaracanArUpaH // 72 // parigama iti pravezaH / kSIrapAta iti jalagalanam / / 73 / / karmApi [iti] tadrapaM prazAzate evaM gamanamapi prakAzatAm / na ca prakAzate / tasmAd yaugyatA pramANam / asyeti zazadharasya / / 7 / / (Ti0) cakSuraprApyetyAdi / vyatireka iti yatvApyakAri bhavati tadvayavadhimatprakAzaka ma bhavati yathA nihA / / 68 // atha drametyAdi / tato'pIti adarzanAdeva / ayamiti vyavadhimatopi prakAzakatva dityavarUpaH // 39 // patadityAdi zatakoTiyana hIraka ca / saMviditi jnyaanm| / / 70 / / dambholIti / midarA iti manazolAH / tatreta vyavadhAne malabharamiti klupamityarthaH / teneti salilena / animipAniti mAsyAn / / 71 // vidhyAtA ityAdi / vidhyAtAH upazAntAH / tene ta valupa jalena / te iti nayanaramamayaH / nUtaneti navyakA cakUpara canAvizeSaH / patA iti locanarucayaH / tasminniti kAcakUpe navyavyUhasya tatkAle tpadyamAnatvAt / / 72 / / bhavatItyAdi / pariMgama iti vegena gamanam / amIzamiti netrakiraNAnAm / katipayeti lezenApi / tasmAditi kA cakUpAt / tasyeti kAca kUpasya / / 73 // kalazetyAdi / taa,rimanniti klshkulishaadii| yathA navanavotpadyamAnApi jvAlA seveyamiti pratIyate, kalazakulizAdirapi / / 74 / / tasthAvityAdi / asminniti kA ca pAdau sthira eva kAcakUpaH / amuneti cakSuSA / bhasyeti cagupaH / / 75|| kiMvA netyAdi / karmApati gatikriyApi / tadrapavaditi patunanirmalazazalAgcha narUpavat / asyeti nizAkarasya / na ityasmAkam / tarkapraguNe te nyAya nyAyasAra kandalokiraNAvalopranuvapramANapranyavathovicAraNapravaNaprollasatyacuraprajJAprAmbhAravisphUjitaguNagaNa phaliteti tajjayAt sopahAsavAkyam / / 76 // 6 7 bauddhAH punaridamAhuH zrotraM na prApya budvimAdhatte / digdezavyapadezAn karoti zabde yato dRgvat / / 77 / / tathAhiprAcyAmatra vijRmbhate jalamucAmaHyUrjita garjitaM pronmIlAyalameSa cAtakaravo'kSAmaH kSaNaM dakSigaH / kekAH kekikuTumbakasya vilasantyetAH kalAH kAnane digdezavyapadezavAniti na kiM zabde'sti saMpra yayaH ? // 78 / / prApyakAri yadi tu zravaNaM syAt tarhi tatra na kathaJcana saipaH / prastutaH samurdiyAd vyapadezaH zarkarArapRzi yathA rasanAyAm / / 79|| kAri na bha mu / 2 kAnanAd mu| For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ 156 zrotraprApyakAritvavicAraH [2. 5 S 7 bauddha-cakSu idriya jema potAnA viSayane prApta karyA vinA ja pitAnA viSayanAdideza (dizA ane sthAna)ne nizcaya karAve che, tema chondriya paNa pitAnA viSayarUpa zabdanA digdazano nizcaya karAvanAra hovAthI aprApyakArI che. 77. te A pramANe A pUrva dizAmAM meghano ghaNuM maTe gaDagaDATa thAya che, A dakSiNa dizAmAM cAtaka pakSIne manda avyakta madhura zabda kSaNabhara saMbhaLAya che, A vanamAMthI moranA samaDanI suMdara kekAno avAja AvI rahyo che. A pramANe che.ndriya dvArA sarvAnubhavasiddha didezane vyavahAra zabdamAM zuM nathI yato ? arthAt thAya che. 78. prApyakArI svabhAvavALI rasanendriya sAkaramAM (sAkaranA rasamAM) didezane vyavahAra karI zakatI nathI tema chevedriyane prApyakArI mAnaze te zregendriyathI paNa didezane vyavahAra thaI zakaze nahIM. 79. (pa.) kAnane iti dezavyapadezaH 178 / (Ti. ) prApyakArItyAdi / tatreti shrvnne| prastuta iti prAcyAdidigdezalakSaNaH / / 79 / / F8 vezyA'nurAgapratima tadetat suspaSTadRSTavyabhicAradoSAt / prANaM yadetad vyapedazabhAjaM prAptaprakAzaM kurute manIpAm / / 80 // tathA camandaM mandamudetyayaM parimalaH prAg mAdhavImaNDapAd bhUyaH saurabhamudamanyupavane phullAH sphuTaM mallikAH / gandho bandhura epa dakSigadiza: zrIcandanAt prAptavA nityevaM nanu vidyate tanubhRtAM prAgAt tathA pratyayaH / / 81 // asti tvagindriyeNApi vyabhicAravinizcayaH / zenupImAdadhAnena didezavyapadezinIm // 82 // tathAhi seyaM samIralaharI haricandanendusaMvAdinI vanabhuvaH prasabhaM pravRttA / sphItasphuratpulakapallavitAGgayaSTiM mAmAtanoti taruNIkarapallavazca // 83 // athAnumAnAdadhigamya tepA hetUMstatastavyapadezinI dhIH / na prANataH sparzanaMtazca tAdRk pratyakSarUpA prathate manIpA / / 84 // zrotre'pi sarva tadidaM samAnamAlokamAno'pi na manyase kim / / dRSTavyalI kAmapi kAminI yat saMmanyate kAmuka eva sAdhvIm // 85|| 1 noti gaganAd nava candrikA ca-mupA / For Personal & Private Use Only Page #170 -------------------------------------------------------------------------- ________________ thotraprApyakAritvavicAraH smRtvA yathaiva pratibandhamAzu zaGkhAdizabdo'yamiti pratItiH / prAcyAdidurAdigate'pi zabde tathaiva yuktA pratipattirepA // 86 // digdezAnAM zrutiviSayatA kiJca no yuktiyuktA yuktatve vA bhavati na kathaM dhvAnarUpatvamepAm / tamAn minaprIma vicArate viti sAravuM sidre caivaM bhavatu sutarAM sAdhane sA'pyasiddhiH // 87|| $ 8 jaina-tamAruM uparokta kathana vezyA ne premanA jevuM vyabhicArI che. kAraNa ke- dhANendriya prApyakArI hovA chatAM paNa temAM dilTezane vyavahAra thatuM hovAthI hetumAM spaSTa vyabhicAra che. 80. te A pramANe-pUrva dizAmAM rahela mAdhavI maMDapamAMthI manda manda gadha AvI rahela che upavanamAM khIlela mallikA tIvra gandha phelAvI rahI che, ane dakSiNa dizAmAM rahela zrIcandananI haka gadha AvI rahela che. A pramANe prApyakArI hovA chatAM paNa dhrANendriyathI didezane anubhava sarvajana vidita che. 81. vaLI, tamAre A didezavyavahArarUpa hetu tvagindriyathI paNa vyabhicArI che kAraNa ke te paNa dideza vyavahAranI janaka che. 82. te A pramANe-vanamAMthI UThela ane harizcandana ane candranI hariphAImAM Utare evI vAyunI zItala laharIo, ane taruNa strIne hastapallava mArA zarIrane atyaMta rAyamAna romAMcathI palavita kare che. 83 - bauddha-pUrvokta gatpAdinA kAraNane anumAnathI paNa tyAra pachI gadhA. dimAM didezanuM jJAna thAya che, paraMtu dhrANendriya ke tvagindriyathI didezanuM pratyakSa jJAna thatuM nathI 84. jaina-ndriyamAM paNa te saghaLI bAbate samAna jevA chatAM tene prApya kArI kema mAnatA nathI ? paraMtu e vAta cekakasa che kekAmI puruSa pitAnI strImAM pratyakSa vyabhicAra jue te paNa tene te sAdhvI tarIke ja mAne che. arthAta potAnA matamAM doSa tame joI zakatA nathI. 85. zabdane sAMbhaLIne tarata saMbaMdhane yAda karIne eTale ke-pUrva sAbhaLela zaMkhano zabda jevo hato te ja A zabda hovAthI A zabda zaMkhane che, ema vyAptipUrvaka anumAnathI pratIti thAya che, tema zabdane lagatA digdarzAvyavahAra paNa tevI ja rIte eTale ke-vyAptipUrvaka anumAnathI thAya che. 86. vaLI, didezane ghandriyane viSaya kahe te yuktiyukta paNa nathI, kAraNa ke je tene eNndriyane viSaya mAnavAmAM Ave che te paNa zabdarUpa kema nahIM banI jAya ? arthAta trine viSaya hovAthI dideza zabdarUpa banI jaze. mATe binajJAnanA viSayamUta te dide zabdanAM vizeSaNo bane che, arthAta zabda tethI viziSTa thAya che. eTale ke A pramANe zabdamAM didezavyavahAra bhinna pratItiviSayaka siddha thavAthI, ane zretrano viSaya nahIM thavAthI "didezavyapadezakAritva For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ . zrotraprApyakAritvavicAraH [2.5 hetu svarUpasiddha thaye. arthAtu vijJAna diddezavyavahAramAM kAraNabhUta nathI, tethI hetu svayaM svarUpathI ja asiddha che. 87. (50) yaditi yasmAt kAraNAta / etadvyapadezabhAjamiti digdezavyapadezAzritam / prAptaprakAzamiti prAptaM sat prakAzayati prApya kArotyarthaH / ghrANaM tUM etadavyapadezabhAja manIyAM kuruta iti yogaH / / 80 // upavane iti dezanirdezaH / / 81 / / vanabhuva iti dezakathanam / gaganAditi digbhaNanam // 83 // athAnumAnAdityAdi paravAkyam / teSAmiti gandhAdInAm / hetUniti mAdhavImaNDapAdIn / tAdRgiti dinadezavyapadezavatI manISA na pravartate ghrANataH sparza natazca / / 8 / / zrotre'pi sarvamiti / atrApyanumAnAdeva digdezavyapadezavatI dhIH pravartate na pratyakSarUpA // 85 / / prativandhamita / pratyakSa hi zabdo'yamiti jJAtvA kRtArtham / pazcAcchaDsazabdo'yamiti yA pratItirbhavati sA ca prativandharvAdanumAnAdeva jAyate / yaH kila zabdo mayA pUrvamupalabdhastatsadRzo'yamupalabhyamAnaH zabdaH / sa ca zazabda AsIt / tasmAdanena zazabdena bhAvyam / tathaiveti anumAnAMva / prapipattirepeti digdezavyapadezavatI // 86 // dhyAnarUpatvamiti / yo yaH prativiSayaH sa sa zabdo yathA zaGkhazabdaH / bhinna mitivipayA iti bhinnAnumAnalakSaNapramANaviSayAH / te iti digdezAH / sAdhane iti digdezavyapadezavattve / / 8 / / . (Ti.) yathA rasanAyAmiti / ko'rthaH ? zarkarAsvAde rasanAzabde kimeva jAnAti yadepA zarkarA pUrvadiza AgatA // 89 // manda mandamityAdi / tatheti digdezavyapadezapratyayaH / / 81 / / athAnumAnetyAdi / teSAmiti parimalAdInAm / hetRnita mAdhayomaNDa gAdIni nimittAni / tadvaya radezinIti parimalAdivyapadezinI / / 4 / / digdezAnAmityAdi / zrutiviSayateti karNagocaratA / papAmiti digdezAnAm / digdezA api zabdarUpA bhaveyuH / bhinnati aparapramANaviSayAH / yena pramANena' zandaprahaNaM tena na digdezaprahaNaM kiMvAreNa / te iti digdezAH / viziMpantIti viziSTarUpaM darzayanti // 8 // api ca. gRhyate yadi vinaipa saGgatiM kiM tadA'nuguNamArute dhvanau / dUrato'pi dhipaNA samunmipedanyathA tu nikaTe'pi naiva sA // 88 // muhurmaruti mantharaM sphurati sAnulomAgame samullasitavallakIkaNakalAkalApaplutA / sakAmanavakAminIkalitagholanADambarA na kiM nizi nizamyate sapadi dUrataH kAkalI ! / / 89 / / paTughaTitakapATasaMpuToghe bhavati kathaM sadane'tha zabdabudviH / / paTughaTitakapATasaMpuTaughe bhavati kathaM sadane'pi gandhabuddhiH ? // 90 // tathAhikarapArIparirambhabhAji zrIkhaNDakhaNDe mRganAbhimizre / dhUmAyamAne pihite'pyagAre gandhaprabandho bahirabhyupaiti // 91 / / 'gena na zanda mu| For Personal & Private Use Only Page #172 -------------------------------------------------------------------------- ________________ zrotraprApyakAritvavicAraH. dvArAvRte'pi sadane praNayaprakAdevaM priye sphuradapatrapayA skhalantI / dvAri sthitasya sarasA kulavAlikAyAH karNAtithIbhavati manmanasUktimudrA // 92 / / evaM ca prApta evaipa zabdaH zrotrega gRhyate / zrotrasyA'pi tataH siddhA nirvAdhA prApyakAritA / / 93 / / 5 / / vaLI, indriya sAthe saMbaddha thayA vinA ja zabdanuM jJAna thaI jatuM hoya te anukaLa vAyumAM dUrathI AvatA zabdanuM jJAna ane pratikuLa vAyuthI najIkanA paNa zabdanA jJAnano abhAve kaIrIte saMbhavI zakaze ? mATe zabdajJAna zrotranA saMbaMdhathI ja thAya che, arthAt zrendriya prApyakArI che e siddha thayuM. 88. rAtre madhura maMda maMda vAraMvAra vAyu vAvAthI jenuM Agamana anukala bane che evI, ulAsavatI vINAnA kalAyukata jhaMkArathI vyAsa, vAjiMtranA avAja sAthe AlApanA ADaMbaravALI kAmavatI nA strInI kAkalI- madhura ane maMda dhvani zuM dUra dUrathI nathI saMbhaLAtI ? arthAtu anukaLa vAyune kAraNe maMdadhvani paNa zrotrane rAtrimAM prApta thAya che. 89. baddha-ondriya prApyakArI hoya te majabUta rIte baMdha karela bAraNavALA gharamAMnA zabdanI pratIti kema thAya che? eTale ke zabda eraDAmAMthI bahAra Avato nathI chatAM tenuM jJAna thAya che. Ama thavAnuM kAraNa zabdanI aprApya kAritA ja che. jana-majabUta rIte bAraNAvALA gharamAMthI gadhenuM jJAna paNa kema thAya che ? ardhAtu bAraNAM baMdha chatAM zabda jJAnanI jema gAdha jJAna paNa thAya che. 90 eTale ke ghANanI jema trane paNa prApyakArI mAnavuM joIe. te A pramANe -kapUrathI bharapUra ane kasUrIthI mizra candananA cUrNane-(kapUra kastUrI ane candana vigere gadha dravya) dhUpa karyo hoya te gharanAM bAraNuM baMdha hovA chatAM gadhane pravAha bahAra Ave che. 91. priyane viSe skurAyamAna lajajAthI khalanA pAmatI kulabAlikA (priyA)nI rasayukta maMda maMda madhura vANI bAraNAM baMdha hovA chatAM bAraNAmAM UbhA rahela priya (athavA kaI paNa puruSa) sAMbhaLI zake che. 92. ane e rIte prApta thayele ja A zabda zrotrenidrayathI grahaNa thAya che, (arthAtu saMbhaLAya che) mATe zrotrendriya prApyakArI che, e abAdhitarUpe siddha thayuM 93. pa. (10) saGgatimiti sambandham / anyatheti pratilomamArute dhvanI / nikaTe'pItyAdi / yadi hodamaprApyakAri syAt tadA mArutakRtAnukalyApekSA na syAt yathA cakSuSaH / / 88 / / paTughaTitetyAdi padye paro vakti / aparAddhaM sUrivAkyam / / 9 / / dvAristhitasyeti kasyacit puruSasya / / 12 / / 5 / / (Ti.) gRhyata ityAdi / satimiti sambandhaM vinA / anuguNeti anukUlavAyo zande / dhipaNeti buddhiH / samunmipediti ullaset ! anyatheti pratikulapavane / seti yuddhiH / / 88 // 5 / / athA'sya dvividhasyApi prakArAn prakaTayanti-- For Personal & Private Use Only Page #173 -------------------------------------------------------------------------- ________________ 20 sAMvyavahArikabhedAH [2, 6 etad dvitayamavagrahehAvAyadhAraNAjhedAdekazazcaturvikalpam // 6 // 11 avagrahacahA cA'vAyazca dhAraNA ca tAbhirbhedo vizepastasmAt , pratyekamindriyAnindriyanibandhanapratyakSaM caturbhedamiti // 6 // . banne prakAranA sAMvyahArika pratyakSanA bhedonuM kathana- e (indriyanibandhana ane anindriyanibandhana) ane prakAranA sAMvyavahArikapratyakSanA avahu-dahA-avAya ane dhAraNA ema cAra bhede che. 6 S 1 sUtramAM avagraha-bahA-avAya ane dhAraNA dvanda samAsa karIne "bheda pada sAthe tapuruSa samAsa che ema jANavuM. pratyekanA eTale ke indriyajanya ane anidriya janya e bannenA cAra cAra bheda che. 6. avagrahAdInAM svarUpaM mUtracatuSTayena spaSTayanti - viSayavipayisaMnipAtAnantarasamudbhUtasattAmAtragocaradarzanAjjAtamAdyamavAntara sAmAnyAkAraviziSTavaratugrahaNamavagrahaH // 7 // 1 viSayaH sAmAnyavizaMpAtmako'rthaH, vipI cakSurAdiH, tayoH samIcIno bhrAntyAdyajanakavenA'nukulo nipAto yonyadezAdyavasthAnaM tasmAdanantaraM samudbhUtamuspannaM yat sattAmAtragocaraM niHzeSavizeSavaimukhyena sanmAtravipayaM darzanaM nirAkAro bodhastasmAd jAtamAyaM sattvasAmAnyAdavAntaraiH sAmAnyAkArairmanuSyatvAdibhirjAtivizeSaiviziSTasya vastuno yada grahaNaM jJAnaM tadavagraha iti nAnnA gIyate / / 7 / / have pachInA cAra sUtro dvArA avagrahAdinA svarUpanuM spaSTIkaraNa kare che. viSaya ane vipathIno yocita dezamAM saMbaMdha thavAthI sattA mAtrane (5sAmAnyane) viSaya karanAra darzana utpana thAya che ane te darzanathI prathama utpanna thanAra avAstara sAmAnyathI yukta vastunuM grahaNa te avagraha che. 7. $viSaya-sAmAnyavirodhAtmaka padArtha, viSayI-netrAdi indriyo, A bannenuM samIcIna eTale ke brAtyAdi utpanna na thAya tevI rItanuM anukala nipAtana- yogya dezAdimAM avasAna. AvA avasthAna pachI sattAmAtra(mahAsAmAnya)ne viSaya karanAra darzana utpanna thAya che. AmAM kaI paNa prakAranA vizeSanuM bhAna hotuM nathI, tethI te nirAkAra bedha kahevAya che. tyAra pachI avAtra sAmAnyAkAra (manuSyatvAdi tivizeSa thI yukta padArthanuM sauthI paheluM grahaNa-jJAna avagraha kahevAya che. sArAMza e che ke jaina sidvAMtamAM upayoga be prakAre che- dazano payoga ane jJAnopayoga. ApaNane saune prathama dazano paga thAya che, pachI jJAnapaga thAya che. ahIM jJAnopayoganuM varNana karavA mATe tenAthI pUrvamAM thanAra dAnepaganu paNa kathana karavAmAM AvyuM che. che. (TiM0) nirAkAra iti vizeSAgrAhakaH / yad grahaNamiti sAkAro bodhaH sAmAnyagrAhaka tharSa llNA. For Personal & Private Use Only Page #174 -------------------------------------------------------------------------- ________________ IhAdilakSaNam / avagRhItArthavizeSA''kAGkSaNamIhA // 8 // 1 avagRhIto'vagraheNa viSayIkRto yo'rtho'vAntaramanuSyatvAdijAtivizeSalakSaNastasya vizepaH kaNATalATAdibhedastasyAkAGkSaNaM bhavitavyatApratyayarUpatayA grahaNAbhimukhyamIhe tyabhidhIyate / / 8 / / avagrahathI jANela padArthano viSe jANavAnI AkAMkSA te IhA che, 8. $ 1 avagRhIta eTale avagrahano viSaya banela avAMtara manuSyatvAdi jAti rUpa vizeSavarUpavALA je artha che, teno vizeSa eTale karNATa ane lATAdi prakAra e prakAromAMthI kayo prakAra saMbhave che, tenI AkAMkSA karavI eTale ke A mANasa karNATane haze ke lATane e pramANe saMzaya jJAna thayA pachI tathA prakAranA kAraNe dvArA "A karNATane have joIe--evuM saMbhAvanA pratyayarUpe je grahaNabhimukha jJAna te IhA kahevAya che. 8. kRtinirNavADavAH III IhitasyehayA viSayIkRtasya vizepasya karNATalATAdenirNayo yAthAtmyenA'vadhAraNamavAya iti kIrthata // 5 // Ihita vipino nirNaya te avAya che. 9. Ihita eTale IhA dvArA viSaya banela vizeSa-karNATa lATAdi, teno nirNaya eTale ke-yathArtharUpe nizcayanuM nAma avAya che. 9. sa eva dRDhatamAvasthApanno dhAraNA // 10 // 1 sa ityavAyo dRDhatamAvasthApanno vivakSitavipayAvasAya eva sAdarasya pramAturatyantopacitaH kaJcit kAlaM tiSTan dhAraNetyabhidhIyate / dRDhatamAvasthApanno hyavAyaH svopaDhaukitAtmadAktivizeSarUpasaMskAradvAreNa kAlAntare smaraNaM kartuM pryaapnotIti IILI . dRDhatama avasthAne pAmela te ja dhAraNA che 10. s 1 te eTale avAya, atyaMta daka jyAre bane che eTale ke vivakSita viSayanA nirNayamAM pramAtA AdaravALo hovAthI jyAre teno nirNaya atyaMta upasthita thaine keTalAka kALa sudhI TakI rahe che, tyAre te dhAraNa kahevAya che. atyanta daDha-puSTa sthitine pAmela avAya AtmazaktivizeSarUpa saMskArane upara kare che ane te dvArA avAya kAlAntaramAM paNa samaraNa karAvavA samartha bane che. 10. (10) thoDhaiAta mA vAnAvAyaH ll10II nanvanizcayarUpatvAdIhAyAH saMzayasvabhAvataiva. ityArakAmapAkurvanti---- saMzayapUrvakatvAdIhAyAH saMzayAd bhedaH // 11 // For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ avagrahAdemeMdAmedaH / [2. 12 / 61 puruSAvagrahAnantaraM hi 'kimayaM dAkSiNAtya utodIcyaH' ityanekakoTiparAmarzisaMzayaH / tato'pi pramAturvizeSalipsAyAM 'dAkSiNAtyenA'nena bhavitavyam' ityevamIhA jAyate-iti hetuhetumadbhAvAt tantupaTavad vyaktamanayoH pRthaktvam / / 11 / / IhA anizcaya rUpa hovAthI saMzaya svarUpa ja che-evI zaMkAnuM nirAkaraNa saMzayapUrvaka thAya che. mATe Iha saMzayathI bhinna che. 11. 61 puruSaviSayaka avagraha thayA pachI A puruSa dakSiNano nivAsI haze ke uttarane nivAsI haze ?-AvI rIte aneka keTIne parAmarza karatuM saMzayajJAna utpanna thAya che. tyAra pachI pramAtAne vizeSa jijJAsA thatAM tathA prakAranA lakSaNo hovAthI "A dakSiNane hovo joIe e pramANe yathArthajJAnanI abhimukhatAvALuM IhAjJAna utpanna thAya che. eTale ke taMtu ane paTanI jema saMzayajJAna ane IhAjJAna paraspara kAryakAraNarUpa hovAthI ane judAM che, e spaSTa jANI zakAya tevuM che. 11 (50) hetuhetumadbhAvAditi / saMzayo hetuH IhA hetumatI // 11 // darzanAdInAM kathaJcidavyatireke'pi saMjJAbhedaM samarthayante---- kathaJcidabhede'pi pariNAmavizeSAdepAM vyapadezabhedaH // 12 // 61 yadapyekajIvadravyatAdAtmyena dravyArthAdezAdamIpAmaikyam, tathApi paryAyArthIdezAd bhedo'pIti tadapekSayA vyapadezabhedo'pi sUpapAda iti // 12 / / ___ athA'mIpAM bhedaM bhAvayanti asAmastyenA'pyutpadyamAnatvenA'saMkIrNasvabhAvatayA'nubhUyamAnatvAt , apUrvApUrvavastuparyAyaprakAzakatvAt , kramabhAvitvAccaite vyatiricyante // 13 / / 1 asaMkIrNasvabhAvatayA parasparasvarUpavaiviktyenA'nubhUyamAnatvAd darzanAdayo bhidyante / tathA'nubhavanamapyamIpAmasAmastyenA'pyekadvitryAdisaMkhyatayotpadyamAnatyAdavaseyam / tathAhi pramAturvicitrakSayopazamavazAt kadAcid darzanAvagraho, kadAcid darzanAvagrahasaMzayAdayaH krameNa samunmajantIti siddhamato'saMkIrNatvenaiteSAmanubhavanam / apUrvApUrvavastuparyAyaprakAzakatva-kramabhAvitve api pratyAtmaveye eva / 2 atra prayogAH punarevam-ye'saMkIrNasvabhAvatayA'nubhUyante. apUrvApUrvavastuparyAyaprakAzakAH, kramabhAvino vA, te parasparaM vyatiricyante, yathA stambhAdayaH, anumA* nAdayaH, aGkura-kandala-kANDAdayo vA, tathA caita iti / / 13 / / dazanAdi paraspara kathaMcita abhinna hovA chatAM paNa saMjJA bhedanuM samarthana kathaMcita abheda hovA chatAM paNa pariNAmane bhedathI dazanAdinAM judAM judAM nAma che. 12. For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ 2. 22]. avagrahAderbhedAbhedaH / St eka ivarUpa dravyamAM dravyArthikanayanI apekSAe dazanAdinuM tAdAmya hoI e badhAnuM aikya (abheda) hovA chatAM paNa paryAyArthika nayanI apekSAe darzanAdine bheda paNa che, tethI temanA nAmane bheda yuktiyukta che. sArAMza e che ke jIvanuM lakSaNa upaga che. e upaganI bhinna bhinna avasthAe thAya che. jenA darzana, avagraha, IhA vigere bhinna-bhinna nAma ApavAmAM AvyAM che. A avasthAone krama dazana, avagraha, IhA avAya ane dhAraNa e che. jema dareka manuSya zizu, kumAra, prauDha vigere avasthAone kemapUrvaka prApta kare che, tema upayoga paNa darzana, avagraha vigere avasthAone prApta karato dhAraNArUpa thAya che. zizu vigere avasthAmAM manuSya eka ja hoya che chatAM avasthAbhedathI avasthAtA bhinna bhinna nAme oLakhAya che. te ja rIte upaga paNa eka ja hovA chatAM pariNAmanI apekSAe te avagraha, IhA, vigere judA judA nAme oLakhAya che. jene paribhASAmAM te avasthAone dravyArthika nayanI apekSAe abheda ane paryAyArthika nayanI apekSAe bheda che. 12. have AcArya darzanAdinA paraspara bhedane vicAra kare che- asamagrabhAve utpanna thatA hovAthI paNa bhinna bhinna svabhAve anubhavAya che, padArthone navA navA paryAyone prakAzita kare che, ane kramazaH utpanna thAya che-mATe te sau judA judA che. 13. 61 darzana, avagraha vigere bhinna bhinna svarUpe anubhavAtAM hovAthI te dareka judA-judA che, temanI utpatti samagrabhAve nathI eTale ke koI vakhata ekanI, kaI vakhata krame benI te kyAreka kame traNa ke cAranI utpatti thAya che mATe te saune anubhava bhinna bhinna rUpe thAya che. te A pramANe-kamane vicitra pazamane kAraNe pramAtA-jJAna karanAra puruSane koI vakhata mAtra darzana ja, te koI vakhata darzana ane avaDa, te kyAreka dazana, avagraha ane saMzaya Adi-e prakAre e sau asamastarUpe utpanna thAya che. AthI karIne darzana avagrahAdine bhinna bhinna svarUpe anubhava siddha thAya che. temaja dazanAdi dha padArthonA navA navA paryAyAnA prakAzaka che. vaLI, te kamapUrvaka utpanna thAya che, e bAbata paNa pratyAtyavedya che. arthAta dareka AtmAne anubhavasiddha ja che. ra tene lagatA anumAna prayogo A pramANe che-je bhinna bhinna svarUpe anubhavAtAM hoya, dravyanA navA navA paryAyenA prakAzaka (jJApaka) hoya,athavA kramathI utpanna thatAM hoya te sau paraspara judA hoya che, jemake-staMbha vigere, anumAna Adi, athavA aMkura-phaNaga, kandala (thaDa), kADazAkhA vigere. darzana, avagrahAdi paNa tevAM ja che. mATe te sau paNa bhinna che. 13. . (Ti0) drshnaadiinaaminyaadi| AdizabdAdavagrahAdInAM grahaNam / amIpAmiti darzanAdonAm / tadapekSayeti paryAyabhedApekSayA / / 12 / / . prayogA ityAdi / anumAnAdaya iti parokSAntarbhAvitapramANabhedAH // 13 // For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ 164 __ avagrahAdikramaH / . [2. 14 athA'mIpAM kramaniyamArthamAhuHkramo'pyamIpAmayameva, tathaiva saMvedanAt, evaMkramAvirbhUtanijakarmakSayopa zamajanyatvAcca // 14 // 1 ayameva-darzanAvagrahAdiH amIpAM kramaH, tenaiva krameNAnubhavAt-yadeva hi sanmAtramaikSi, tadeva varNAdyAkAraNa kenacidavAsAhi, tadanantaramanirdhAritarUpatayA saMdehAspadIcake, tato'pi niyatAkAraNehAmAse, tato'pIhitAkAreNa niraNAyi, punaH kAlAntare. smRti hetutvena dhArayAJcake iti saMvaranubhUyate / darzanajJAnAvaraNakSayopazamalakSaNakAraNenA'nyevameva bhUSNunA'mIpAmutpAdyatvAccAyameva kramaH / kramotpadiSNunA hi kAraNena krameNaiva svakArya janayitavyan, yathA sthAsakozakuzUlacchavAdineti // 14 // vyatireke dopamAhuH va anyathA prameyAnavagatiprasaGgaH // 15 // / anyatheti yathoktakramAnabhyupagame / pratIyamAnakramApahave hi darzanAdInAM prameyApahana eva kRto bhavatIti // 15 // ukora kramaM vyatirekadvArA samarthayantena savASTamagRhyate, na cA'navagRhItaM saMdihyate, na cA'saMdigdhamIhya te, na cAnIhitamaveyate, nApyanavetaM dhAryate // 16 / / spaSTham // 16 // kvacidepAM tathAkramAnupalakSaNe kAraNamAhuHkyacit kAsyA'nupalakSaNamepAmAzUtpAdAt, utpalapatrazatavyatibhedakramavat / 17 / kacidityabhyate karatalAdau gocare / zepaM vyaktam // 17|| darzananA kramane niyama batAve che - Amane kama paNa A ja che, kAraNa ke te prakAranA kama vaDe ja temane anubhava thAya che, ane vaLI, e ja prakAranA kAmathI pragaTa thayela-te te karmanA kSapazamathI teo utpanna thAya che. 14 S1 prathama darzana, pachI avagraha, pachI saMzaya, IhAdi A ja prakAre dazanAdine kama che. kAraNa ke te ja krame teone anubhava-jJAna thAya che. kAraNakeje padArtha mAtra sattA rUpe jovAmAM Ave che, te ja padArtha keIka varNarUpa Adi AkArathI avagRhIta thAya che, tyAra pachI te ja padArtha anizcita rUpe saMzayane viSaya bane che, tyAra pachI niyata kArathI Ihita-IhAne viSaya thAya che. te pachI Ihita padArthamAM nirNaya thAya che, ane nita padAthe ja kAlAMtaramAM smRtinA hetu rUpe dhAraNa thAya che. A kama sarvAnubhava siddha che. tema ja temanAM kAraNe je darzanA varaNa ane anAvaraNa karmanA kSapazamo che te paNa e ja krame utpanna thAya che. mATe dazanAdine krama paNa A ja che. kAraNa ke-kamapUrvaka utpanna thanAra For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ 2, 28] avagrahAdikramaH / kAraNenuM kArya paNa kemapUrvaka ja utpanna thAya che. jema ghaDAnI sthAsa, koza, kuzUla, chatra vigere kamabhAvI avadhAothI uttarottara kArya utpanna thAya che. te prakAre Ama samajavuM. 14. kama nahIM mAnavAthI AvatA deza - anyathA prameyanuM jJAna thaI zakaro nahIM, 15. $ 1 anyathA eTale ke yakta kamano asvIkAra karavAthI-sAkSAt anubhavAtA kamane apalApa karavAthI dazanAdinA prameyo-viSayone ja apalApa karyo kahevAze. 15. pUrvokta kamanuM vyatireka dvArA samarthana- je padArtha dazano viSaya nathI te avagRhIta-avagrahano viSaya-thato nathI, ane je avahIta nathI, te saMdigdha-saMzayano viSaya-banato nathI, temaja je saMdigdha nathI te Ihita-IhAno viSaya-banato nathI, tathA je Ihita nathI te ena-avAyano viSaya banato nathI. ane je ata nathI te dhAraNAno viSaya paNa thato nathI. 16 Ane artha spaSTa che. 16, koI vakhata darzanAdine pUrvota kama jaNAtuM nathI tenuM kAraNa kamaLane so pAMdaDAne vedhana kamanI jema kavacita avagrahAdino kama jaNAto nathI. 17. - 6 1 kavacit eTale abhyasta (anekavAra joyela-anubhavela) hoLI Adi viSaye samajavA. arthAta abhyasta karatalAdinA jJAnamAM darzana, avagraha Adine kama jaNAtuM nathI, chatAM paNa te avazya hoya che ja. sArAMza e che ke-je vastu atiparicayavALI hoya temAM pahelAM darzana thayuM pachI avagraha ityAdi kamane anubhava thato nathI. tenuM kAraNa e nathI ke tyAM dazanAdi vinA ja avAya ke dhAraNA jJAnanI utpatti thaI jAya che. tyAM paNa pUrvokta kamathI ja jJAnanI utpatti thAya che. paraMtu atigADha paricayane kAraNe tyAM atizIvratAthI jJAna utpanna thAya che. mATe tenA kamane anubhava thato nathI. jemake-eka bIjA upara ema kamalanA e pAMdaDAM rAkhIne ati baLathI bhAluM ghuseDavAmAM Ave te te bhAluM dareka pAMdaDAne kamathI ja vadhaze paraMtu bhAluM kyAre pahelA pAMdaDAmAM ghUsyuM, ne kyAre bIjAmAM ghusyuM e kema ja zakAtA nathI, tenuM kAraNuM zIvratA ja che. je bhAlAne vega ATalo tIvra hoI zake che te jJAna jevA sUkumatara padArthane vega te tethI paNa adhika tIva kema na hoya? AthI kavacit abhyata viSayamAM kama hovA chatAM tenuM bhAna thatuM nathI. 17. (pa.) kramotpadiSNunA hi kAraNeneti gadye kAraNena mRtpiNDAdinA // mRtpiraH sthAsakasya kAram , sthAsakazca kozasya kAraNam , evaM yathottaraM kAya yathApUrva kAraNam // 15 // pAramArthikapratyakSaM lakSayanti pAramArthikaM punarutpattAvAtmamAtrApekSam / / 18 / / For Personal & Private Use Only Page #179 -------------------------------------------------------------------------- ________________ paarmaarthikprtyksscintaa| [2. 19 11 kSaya kSayopazamavizeSaviziSTamAtmadravyamevA'vyavahitaM samAzritya pAramArthikametadavadhyAdipratyakSamunmajati, na punaH sAMvyavahArikamivendriyAdivyavahitamAtmadravyamAzrityeti bhAvaH / / 18 // asya bhedAvupadizanti tada vikalaM sakalaM ca // 19 // 1 asaMpUrNapadArthaparicchedakatvAda vikalam. tadviparItaM tu sakalam // 19 // pAramArthika pratyakSanuM lakSaNapAramArthika pratyakSa to utpattimAM mAtra AtmAnI apekSA rAkhe che, 18. $ 1 kSaya tathA pazama rUpa vizeSathI yukta Atmadravyane sAkSAt Azraya karIne avadhi Adi pAramArthika pratyakSajJAne utpanna thAya che. tAtparya e che ke A pAramArthika pratyakSa sAMvyavahArika pratyakSanI jema indriyAdithI vyavahita evA Atmadravyane Azraya karIne utpanna thatuM nathI. 18. pAramArthika pratyakSanA bhedene upadeza te vikala ane sakala che. 19. huM 1 asapUrNa padArthanuM paricchedaka-bodhaka 'vikala che ane tethI viparIta sakala che. arthAta te saMpUrNa padArthanuM jJAna che. 19. . vikalaM bhedato darzayanti-- tatra vikalamavadhimanaHparyAyajJAnarUpatayA dvedhA // 20 // sugamam // 20 // avadhiM lakSayanti-.. avadhijJAnAvaraNavilayavizepasamudbhavaM bhavaguNapratyayaM rUpi dravyagocaramavadhijJAnam // 21 // 1 avadhijJAnAvaraNasya vilayavizeSaH kSayopazamabhedaH / tasmAt samudbhavati yat / bhavaH sura-nArakajanmalakSaNaH, guNaH samyagdarzanAdiH, to pratyayau hetU yasya tattathA / tatra bhavapratyayaM suranArakANAm / guNapratyayaM punarnaratirazcAm / rUpidravyagocaraM rUpidravyANi pRthivIpAthaHpAvakapavanAndhakAracchAyAprabhRtIni / tadAlambanamavadhijJAnaM jJeyam / / vikalanA bhede jaNAve che- vikala pAramArthika pratyakSanA be bheda che-avadhi ane mana:paryAya jJAna. 20. sUtrane artha sugama che. 20. avadhijJAnanuM lakSaNa avadhijJAnAvaraNIya karmanA vilaya vizeSathI utpanna thanAra, bhava ane guNa pratyayavALuM, rUpI dravyane viSaya karanAra avadhijJAna che. 21. . For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ 2. 22] naiyAyikasaMmataM tamaso'bhAtvam / s 1 avadhijJAnano uddhava avadhijJAnAvaraNIya karmanA vilayavizeSa-kSazama vizeSathI che. ane temAM bhava eTale deva-nArakarUpa janma ane guNa eTale samyagdazanAdi pratya-hetu che. temAM bhavapratyaya avadhi deva ane nArakone che, tathA guNapratyaya avadhi manuSya ane tiya"ne che. avadhijJAnane viSaya rUpI dravya jevAM ke pRthvI-pANI-ani-vAyu-adhakAra-chAyA vigere che. 2 atra nyAyamArgAnuyAyinaH saM girante-nanu pRthivyAdInAM caturNA sakA varNayantu dravyatAm / timiracchAyayostu dravyatAvAcoyuktiyuktiriktaiva / bhAsAmabhAva eva hi tamazchAye gadatAM sacchAre / tathAhi-zazadharadinakarakaranikaranirantaraprasarAsambhave sarvato'pi sati tama iti pratIyate / yadA tu pratiniyatapradezenA''tapatrAdinA pratibaddhastejaHpuJjo yatra yatra na saMyujyate tadA tatra tatra cchAyeti pratIyate. pratibandhakAbhAve tu svarUpeNA''lokaH samAlokyata ityAlokAbhAva eva tamazchAye / yadi ca tamo dravyaM bhavet , tadA rUpaivadravyasya saMsparzAvyabhicArAt , sparzavadrvyasya ca mahataH pratighAtahetutvAt taralataratuGgataGgattaraGgaparamparopetapArAvArAvatAra iva, prathamajaladharadhArAdhoraNIdhautAanagirigarIyaH zRGgaprativAdinIva, niryannirjharajhAtkArivAridurvArazIkarAsArasicyamAnAbhirAmA''rAmamahIrahasamUhapraticchanda iva ca pravRtte timirabhara saMcarataH puMsaH pratibandhaH syAt . bhUgolakasyeva cA'syA'vayavabhUtAni khaNDAvayavidravyANi pratIyeran / evaM chAyAyAmapi, iti kathaM te dravye bhavetAm ! // $ 2 ahIM andhakAra ane chAyAne rUpI dravya tarIke jaNAvyA tethI nyAyamArganA anuyAyI niyAyika ane vaizeSika A pramANe kahe che - rUpidravyanI gaNanAmAM pRthvI-jala-teja ane vAyu A cArane tame dravya tarIke bhale kaho. paraMtu tame aMdhakAra ane chAyAne paNa dravyarUpe kaho cho te yuktiyukta nathI. kAraNa ke Alokana-prakAzane abhAva e ja aMdhakAra ane chAyA che ema kahevuM zobhe. te A pramANe-sUrya candra AdinA kiraNone keIpaNa sthaLe jarAe saMcAra na hoya tyAre andhakArane anubhava thAya che, ane jyAre pratiniyata-maryAdita dezamAM rahela chatrAdithI pratibaddha thaIne prakAza puMja jyAM jyAM saMyukta thato nathI tyAM tyAM chAyAne anubhava thAya che, ane jyAre chatrAdirUpa pratibaMdhaka abhAva hoya arthAt Alekane-prakAzane rokanAra kaMI na hoya tyAre Aleka pitAnA svarUpe ja pratIyamAna thAya che. A pramANe aMdhakAra ane chAyA bane-AkAbhAvarUpa che. vaLI je dravya rUpavALuM hoya te avazya spazavALuM hoya. AthI je adhakAra dravya hoya to-rUpavALA dravyane yato'bhAvAnubhava ityAdi / bhAvAntareti bhUtalAdeH paTAdevA, mRttiNDAdaH kapAlAdevA darzanAd bhavet / 1 "vizage H I For Personal & Private Use Only Page #181 -------------------------------------------------------------------------- ________________ 268 jainasaMmataM tamaso bhAvatvam / 2. 22 ] pazi sAthe AvyabhicAra hovAthI ane sparzavALo maha5dArtha pratighAta-rUkAvaTamAM hetubhUta thatuM hovAthI, aticapala, uMcA uchaLatA taraMgonI paraM. parAthI yukta samudranA avatAra jevA, tathA nUtana meghanI dhArAothI ghavAela aMjanagirinA moTA zikharonA prativAdi-harIpha jevA. ane jharatA jharaNAnA jhaMkAra (khabhabhaLATa vALA pANInA darvAra chAMTAone vegathI sIcAela manohara bagIcAnA vRkSasamUhanI pratikRti jevA banI rahelA gADha andhakAramAM saMcaratA mAnavane pratibaMdha che joIe, arthAta tevA andhakAramAM javA AvavAnI kriyA thai zakaze nahIM. vaLI pRthvInI jema aMdhakAranA avayavamUta khaMDAtmaka avayavI dravya paNa pratIta thavA joIe. A ja rIte chAyAmAM paNa samajavAnuM che. te pachI te banne-aMdhakAra ane chAyA-dravya kaI rIte hoI zake ? arthAta te bane divyarUpa nathI. (pa.) rUpavadadravyasya sparzAvyabhicArAditi / arUpidravyANAM dikkAlAdInAM parigaNitatvena namasasteSva sambhavAna pArizeSyA pavadravyaM sambhavati / evaM chAyAyAmapIti tulyayogakSematvAt / 3 atrAbhidadhmahe-tamasastAvadabhAvasvabhAvatAsvIkRtirAnubhavikI, AnumAnikI vA ! na tAvadAnubhavikI. yato'bhAvAnubhavo bhAvAntaropalambhe satyeva saMbhavI, kumbhAbhAvopallambhavat / na ca pracurataratimiranikaraparikaritApavarakodaraM svakaratalAdemAtrasyA'pyupalambhaH saMbhavati / taHkathaM tadanubhUtirbhavat : kathaM vA pradIpAdiprabhAgAgbhAraprojambhaNamanteraNA'syopalambhaH ! kumbhAyamAvo hi tadbhAve evAnubhUyamAno dRSTaH / tat kathamepa nyAyamudrAtikramo na kRtaH syAt / / che ke jena-Ano uttara ame ApIe chIe. aMdhakArane tame abhAvasvarUpa mAne che, te te anubhavathI ke anumAnathI ? anubhavathI kahI zakaze nahIM kAraNa ke-abhAvane anubhava bIja padArthanI upalabdhi hoya te ja thAya che, jemake-mUlAdinuM jJAna hoya te ja ghaTAbhAvanuM jJAna thAya che. paNa gADha aMdhakAravALA eraDAmAM jyAM pitAnA hAthano paNa upalabha nathI eTale ke-kazuMya dekhAtuM nathI, tyAM abhAvane anubhava kaI rIte thAya ? athavA pradIpAdinI dedIyamAna prabhAne puMja hoya tyAre ja ghaTAdinA abhAvanuM jJAna thAya che, te dIpakanI prabhAnA abhAvamAM abhAvarUpa adhakAranI upalabdhi kaI rIte thaI zake ? arthAtu dhavI na joIe-inAM paNa Aleka na hoya tyAre ja aMdhakAranuM jJAna thAya che. te abhAva pratyakSamAM Aleka kAraNa che -e nyAyanuM zuM ulaMghana nathI thatuM ? artha thAya ja che. (Ti. ) tadanubhUtiriti abhAvAnubhayaH / asyopalambha iti abhAvasyopalabdhiH / tadbhAva ruti prakopazmAtra mAraa17khyA 4 I __ atha yo bhAvo yAvatA sAmaraNa gRhyate tadabhAvo'pi tAvataiva tena / tadihAlokasya svAtantryeNAlIkAntaramantaraNava grahaNamAlokitam--iti tadabhAvasyApi tata For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ 2. 22 ] tamaso bhAvarUpatvam / 169 kiM na syAta ?-iti cet / aho ! piitvipsyaa'pymRtodgaarH| evaM vadatA tvayaiva tamasi dravyatAvyAhArAta / kimidamITazAmindrajAlam ! -iti cet / idamIdRzamevendrajAlamAlokyatAm ATokaH kila cakSupA saMyogAda gRhyate / yadi ca tadabhAvasyApi tatsAmagrayeNaiva grahaNaM syAta . tadA tasyApi grahaNaNe cakSuHsaMyogasadbhAvAdAyAtA dravyanApattiH, saMyogasya guNavena tadavRtti vAt / athA'saMyukto'pyayaM prekSyate, tadA kathaM yo bhAvo yAvate yAyaM mRpoyaM na syAt ! kathaM vA cakSupaH prApyakAritApavAdaH suuppadraH cAta ? - vizeSaNavijJapyabhAvasaMbandhabandhurasyAndhakArasya grahaNAdayamadopa iti cet / katamasyaipa vizeSagaga : na zArIrasya. tadanyatrApi pratibhAsanAt / nApi bhUtalakalazakuDyAdeH, tata eva / nahiM bhavatu nabhasa iti cet / tadazasyam , etasya tadvizeSaNavizepyIbhAvana kadAcidapratibhAsanAt / tannaitadabhAvanAsvIkRtirAnubhavikI bhavyA / | niyAyika-je padArthanuM jeTalI sAmagrIthI grahaNa arthAtu jJAna thAya, te padArthanA abhAvanuM paNa teTalI ja sAmagrIthI grahaNa thAya che. ahIM AlekanuM prahaNa anya Aleka vinA svataMtra rUpe ja thAya che. mATe AlekanA abhAvarUpa adhakAranuM grahaNa paNa Aloka vinA svatanvarUpe kema nahIM thAya ? arthAta thaze. jena-ahA ! tame jhera pIne paNa oDakAra te amRtanA ja kADhe che, kAraNa ke-A pramANe kahevA jatAM tame ja aMdhakArane dravya tarIke svIkAryuM. naiyAyika--A vaLI kevI idrALa karo cho ? jana--e indrajaLa evI ja che. te tame juo. AlokanuM grahaNa cakSu sAthenA tenA sAgathI thAya che. have je AlekanA abhAvanuM grahaNa paNa te ja sAmagrIthI thatuM hoya te AkAbhAvarUpa aMdhakAranA grahaNamAM paNa cakSu sAthe saMgane saDhAva mAnava paDe. ane tethI ja aMdhakAramAM dravyanI Apatti Avaze. eTale ke tene dravya mAnavuM paDaze. kAraNa ke saMyoga guNa hoI te dravyamAM meyAyika-cakSu sAthe saMyoga vinA paNa andhakAranuM cAlupajJAna ame mAnIzu. jana-te pachI tame pUrva kahela je padArthanuM jeTalI sAmagrIthI grahaNa thAya che, teTalI sAmagrIthI te padArthanA abhAvanuM paNa grahaNa thAya che e nyAya jaDe kema nahIM paDe ? athavA cakusaMga vinA paNa andhakAranuM cAkSuSajJona thAya che, ema mAnaze tA-tamane mAnya e cakSune prApyakAritvavAdakaI rIte yuktisaMgata thaze ? kAraNa ke aMdhakAranuM cAlupajJAna hovA chatAM tame ahIM saknikarSa svIkAratA nathI. taiyAyika-vizeSaNavizeSyabhAva nAmanA sAnikarSathI andhakAranuM grahaNa thAya che. tethI cakSunI prAyakAritAmAM bAdhA nahIM Ave. For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ 270 tamaso bhAvarUpatvam / [2. 21 jana-te prazna che ke andhakAra konA vizeSarUpe che ? andhakArane zarIranA vizeSaNa tarIke kahI zakaze nahIM. kAraNa ke zarIra sivAya anya sthaLe paNuM andhakAranI pratIti thAya che. adhikArane mUtala kalaza ke bhIMta vigerenA vizeSaNa tarIke paNa kahI zake nahIM. kAraNa ke e padArtho sivAya anya sthaLe paNa andhakAranI pratIti thAya che. kadAca, andhakArane sarvavyApI AkAzanuM vizeSaNa kahe che te paNa yogya nathI. kAraNa ke AkAza sAthe vizeSaNavizeSa bhAva rUpe kadIye alpakAranI pratIti thatI nathI. eTale ke aMdhakAra AkAzanA vizeSaNa tarIke kadIye anubhavAtuM nathI. mATe anubhava-pratyakSane AdhAre adhakArane abhAvarUpe svIkAre te yevya nathI. (40) svAtantryeNeti bhAvAntaranirapekSatvena / ayamiti abhAvaH / / andhakArasya grahaNAdityatra andhakArasyetyabhAvarUpasya / ko bhAvaH ? AlokAbhAvaviziSTA itarapadArthA gRhyanta iti bhAvaH / tadanyatrApIti / na hi kevale eva zarIre tamaH pratibhAti / kintvanyeSu ghaTAdiSvapi / tata eveti tadanyatrApi pratibhAsanAt / etasyeti abhAvasya / tadvizeSaNavizeSyIbhAveneti tena nabhasA vizeSaNavizeSyIbhAvastena / abhAvo hi nabhovizeSaNavizeSyIbhAvena kadAcanApi na pratibhAsate / (Ti.) tAvataiva teneti sAmagrayeNa! tadabhAvasyApIti AlokAbhAvasyApi / taditi bhAvAntaropalambhamantareNa pradIpAdyAlokA dvinA vA grahaNam / AlokaH kiletyAdi / tadabhAvasyApIti AlokAbhAvasyApi / tatsAmagrayeNeti AlokasAmagrayA / tasyApIti AlokAbhAvasyApi / tavRttitvAditi dravyavRttitvAt saMyogastAbadguNaH / guNAzrayo dravyamiti bhava tApi svIkArAt / tamasazcakSuHsaMyogagrahaNe balAd dravyatA smaayaataa| athAsaMyukta ityAdi / ayamI. syAlokAbhAvaH / katamasyeti naganagarasAgarAgurukuraGgaturaGgatarajasAraGgamAtaGgAdisthAvaratrasaSaividhajIvanikAye sphurati sati tanmadhye kasya ! papa ityndhkaarH| tadanyatreti zarIravyatireke'pi / tata eveti tadanyatrApi pratibhAsanAditi hetoreva / etasyetyandhakArasya / tadvizeSaNeti nabhovizeSaNam / patadabhAvateti tasya tamasaH abhAvatAyA AlokAbhAvatvasya svIkAraH snikaarH| 4 nA'pyAnumAnikI, yataH katamo'tra heturAkhyAyate saGkhyAvatA ? kiM bhAvavailakSaNyena lakSyamANatvam , bhAvavilakSaNasAmagrIsamutpAdyatvam , asatyevA''loke tatpratibhAsanam , AlokagrahaNa sAmagrayA gRhyamANatvam . limiravyotpAdakakAraNAbhAvaH, davyaguNakarmAtiriktakArya tvam , Alokavirodhitvam , bhAvarUpatAprasAdhakapramANAbhAvo vA ?-ityaSTapakSI rAkSasIba tvatpakSabhakSyabhakSaNavicakSaNopatiSThate / tatra na tAvadA''dyaH panaH kSemakaraH, 'kumbho'yaM stambho'yam' iti hi yathA kumbhAdayo bhAvA vidhimukhena pratyakSeNa prekSyante. tathA 'idaM tamaH' iti tamo'pi / abhAvarUpatAyAM tasya pratipedhamukhana pratyayaH prAduHpyAt , yathA 'kumbho'tra nAsti' iti / nanu nAzapradhvaMsAdipratyayA vidhimukhanA'pi pravartamAnA dRzyante / naivam , nAzAdizabdAnAmeva For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ 2. 22 ] tamaso bhAvarUpatvam / 171 bhAvapratipedhAbhidhAyakatvAt / ata eva hi kumbhasya pradhvaMsa iti sopapadAnAmepAM prayogopapatti: / yadi tu tamaHprabhRtizabdA api tatlamAnArthatAmAbidhIrana , tadAnIM 'kumbhasyA'bhAvaH' itivat 'Alokasya tamaH' ityapi procyeta / na caivaM kazcid vipazcidapi pravakti / athAlokAbhAve saMketitastamaHyAbdaH, nAbhAvamAtre / tato na tathAvyapadeza iti cet / naivam . yadi hyandhakArarUpo'gAvo'pi vidhimugvena vIkSyeta. tadAnIM kimanyadetasya bhAvavailakSaNyena lakSyamANatvaM syAd yato hetusidvivet ? $ ja adhakArane anumAnathI paNa abhAvarUpe svIkAra thaI zakaze nahIM. kAraNa ke vidvAna evA tame ATha hetuomAMthI kayA hetu vaDe alpakArane abhAvarUpe siddha karazo?-(1) bhAvathI vilakSaNa jaNAto hovAthI, (2) bhAvathI bhinna sAmagrIthI utpanna thato hovAthI, (3) prakAza na hoya tyAre ja jANI zakAte hovAthI, (4) prakAzane grahaNa karanArI sAmagrIthI grAhya hovAthI, (4) ardhakAra dravyane utpanna karanAra kAraNano abhAva hovAthI, (6) dravya guNa karmathI bhinmanuM kArya hovAthI, (7) prakAzane virodhI hovAthI, ke (8) bhAvarUpe sAdhanAra pramANa nahIM hovAthI? A pramANe tamArA pakSarUpa bhaNyanuM bhakSaNa karavA rAkSasInA jevI A aSTapaNI taiyAra che. arthAta A ATheya hetumAMthI eka paNa hetu andhakArane AkAbhAva tarIke siddha karI zake tema nathI. te A pramANe (1) "bhAvathI vilakSaNa jaNAtuM hovAthI A prathama hetu tamArA mATe hitakara nathI, kAraNa ke- A kuMbha che. A stabha che-e pramANe kuMbhAdi padArtha jema vidhi svarUpe pratyakSa jJAna dvArA pratIta thAya che, tema A aMdhakAra che e pramANe andhakAra paNa vidhisvarUpe pratyakSa thAya che. je andhakAra abhAvarUpa hoya te "A sthaLe kuMbha nathI ema jevuM pratidhirUpe jJAna thAya che, tevuM aghakA. ranuM paNa pratiSedharUpe jJAna thavuM joIe. naiyAyika-nAza-prabaMsAdi abhAvarUpa hovA chatAM temanuM jJAna A nAza che "A prarvAsa che."- ema vidhirUpe paNa thAya che. te e ja pramANe vidhirUpa pratItine viSaya hovA chatAM andhakArane abhAvarUpe svIkAravAmAM zuM virodha che? ardhAtu kaI jatane virodha nathI. jaina-tamAruM A kathana yuktiyukta nathI, kAraNa ke nAza Adi zabdo bhAvanA nidhane ja jaNAvanArA che, eTalA mATe nAza, prarvAsAdi zabdane praga "ghaDAne nAza e pramANe upapada sAthe thAya che, paNa svataMtra thata nathI. vaLI, tama, timira, adhakArAdi zabda nAza, prarvAsAdi zabdanI jema abhAvavAcaka hoya te-"ghaDAne nAza" A prAganI jema "Aleka aMdhakAra' e prayoga the joIe. paraMtu te prAga koI paNa paMDita karatuM nathI. mATe tama timirAdi zabdo nAza Adi zabdonA samAna arthavALA nathI. For Personal & Private Use Only Page #185 -------------------------------------------------------------------------- ________________ 172 tamaso bhAvarUpatvam / . [ 2. 21 taiyAyika-tama timirAdi zabdo AkAbhAvanA saMketarUpa che paNa kevala abhAvanA saMketarUpa nathI. eTale ke-tama timirAdi zabda abhAva vizeSa mATe vaparAya che, paNa abhAvasAmAnya mATe vaparAtA nathI. tethI Alekane aMdhakAra' evo vyavahAra-zabdaprayoga thatuM nathI. sArAMza e che ke abhAvazabda mAtra sAmAnyabhAvane vAcaka che, mATe kone abhAva ? e jijJAsA thatAM "ghaDAno abhAva e prayoga thAya che. evI ja rIte "aMdhakAra' zabda mAtra abhAvane vAcaka hota te kone abhAva? e jijJAsA thatAM Alekano" evo vyavahAra thAta. paNa tema nathI. kAraNa ke aMdhakArazada mAtra "AlekAbhAvamAM ja saMketita che. jena-tamAruM te kathana yuktiyukta nathI. kAraNa ke-adhakArarUpa abhAva paNa je vidhirUpe jaNAtuM hoya te pachI andhakAranuM bhAvathI vilakSaNa svarUpa bIjuM kayuM jaNavuM bAkI rahyuM, ke jethI tamAre uparokta hetu siddha thAya ? (pa.) tamo'pIti ko'rthaH ? tamo'pi 'idaM tamaH' iti vidhimukhena pratyakSeNa prekSyate / tasmAnnAbhAvastamaH / ata eveti pratiSedhAbhidhAyakatvAdeva / sopapadAnAmepAM prayogopapattiriti / ata eva zuddhazabdavAcyatvAdvasturUpaM tamaH / na tathAvyapadeza iti kintu pratiSedhamukhena vyapadezaH / andhakArarUpo'bhAvo'pIti gadye etadeva hi bhAvalakSaNaM yad vidhibhukhena prekSaNam / tadAnImiti gadye patasyeti tamasaH / ko'rthaH ? upahAso'yam / yadi hi vidhimukhena pratyayena lakSyamANe'pyandhakAro bhAvavailakSaNyena lakSyata iti tvayocyate tadA kimaparaM bhAvalakSaNaM syAditi yAvat / / (Ti.) yataH katama ityAdi / saMkhyAvateti saMkhyA vidvajjanagaNanAyAM prathamagaNana vidyate yasya sa saMkhyAvAn , tena saMkhyAvatA vidvajjanamAnyenetyupahAsavAkyam / abhAvetyAdi / tasyeti tamasaH padArthasya vaa| nanu nAzeti nAzapradhvaMsAdipratyayA hi abhAvasvabhAvAH, tathApi ghaTasya nAzo'yaM [ iti ] vidhimukhenApi pratyayapratItiH projjambheta / ko'rthaH ? samopi 'idaM tamaH' iti vidhimukhena pratyekSeNa prekSyate / tasmAnnAbhAvastamaH / epAmiti nAza- . pradhvaMsAdInAm / tatsamAnArthatAmiti nAzapradhvaMsAdisAmyam / athAloketyAdi / tathetyAlokasya tmH| yadi sAmAnyenAbhAve tamaHzabdaH saGketitaH syAttadA ghaTAdyabhAvapracuratayA tAbAhulyApasAraNAya Alokasya tama iti procyeta / atra tu na tathA, AlokAbhAva eva saGketitatvAt tamaHzabdasya / patasyetyabhAvasya / yata iti bhAvavailakSaNyena lakSyamANatvAt / atha bhAvavilakSaNasAmagrIsamutpAdyatvaM hetuH / tathAhi-samavAyyasamavAyinimittakAraNakalApavyApArarUpA bhAvotpAdikA sAmagI / naiva tamasIyaM samargasta / nadazastama , yataH kimidaM . samavAyikAraNanAmnA tvamAmnAsI: ? yA kArya samavetamutpadyate taditi cet / tadasamyaka, samavAyasya nirantarasuhRdozIpu gauravAItvAtaH tatprasAdhakatvAbhimatasya 'iha tantupu paTaH' ityAdipratyayasyAgrasiddheH, 'paTe tantavaH' ityAdirUpasyA'syA''bAlagopAlaM pratItatvAt / siddhau vA 'iha bhUtale ghaTAbhAvaH' ityabhAvapratyayena vyabhicArAt / saMbandhamA trapUrvatAprasAdhane siddhasAdhanAt, avi For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ 2. 22 ] tamaso bhAvarUpatvam / 173 pvAbhAvamAtranimittatayA tadaGgIkArAt / ekAntakasvarUpatvena cA'syaikavastusamavAyasaMbhave samastavastusamavAyasya, vinayade kavastusamavAyAbhAve samastavastusamavAyAbhAvasya vA prasaGgAt / tattadavacchedakabhedAt tadupapattau tasyApi kathaJcidredApane:, 'aneka puruSAvacchinnaparpadAderapi tAvatsvabhAvabhAvena kathaJcidbhedAt / apracyutAnutpannasthi rekarUpatayA cA'syA''kAzasAmAnyAdhetAdRgvastusamAzritatvameva bhaveda, na tu kAryavastusamAzritatvam tattaHsahakArikAraNakalApopanipAtaprabhAvAta kAryasamavAyasvIkAro'pi sanikAraH, tatsvabhAvaprabhAvapratibaddhAnAM teSAmapi sadA sannidhAnapradhAnatvAt / tathA cAstamitA smvaayikaarnnkiNvdntii| tadasattve kimasamavAyikAraNam ! samavAyikAraNapratyAsannatvaM hi tallakSaNam / tadasattve kathametat syAta ? tathA ca tacchepabhRtamya niminakAgNasyApi kA vyavasthA / yAyika-2 "bhAvathI bhinna sAmagrIthI utpanna thato hovAthI e hetu ame svIkArIe chIe. te A pramANe-"samAvAyI asamavAyI tathA nimittakAraNarUpa kAraNasamUhane vyApAra" e bhAvapAdaka sAmagrI che. ane bhAvapAdaka A sAmagrI andhakAranI utpattimAM saMgata thaI zakatI nathI, eTale te sAmagrI karatAM vilakSaNa sAmagrIthI utpanna thato hovAthI adhakAra bhAvarUpa siddha thaI zake nahIM, paNa abhAvarUpa siddha thAya che. jaina-tamAruM A kathana vevya nathI. kAraNa ke ame ahIM pUchIe chIe kee ke padArtha che, ke jene tame samavAyI kAraNa e nAmathI oLakhAve che? naiyAyaka-jemAM samavAya sambandhathI kArya utpanna thAya te samavAyI kAraNa che. jaina-te yuktiyukta nathI, kAraNa ke-samavAya te satata cAlatI mitronI vAtomAM ja zobhe evo che, arthAtu samavAyanI siddhi nathI, kAraNa ke-samavAyanA prasAdhaka tarIke tame A vastuomAM paTa che e prakArane je pratyaya arthAta jJAna jaNAve che, te te aprasiddha che, paraMtu A paTamAM taMtuo che e anubhava te sAdhAraNa purune paNa thAya che. chatAM paNa dhAro ke A takhtamAM paTa che evI pratIti kathaMcit siddha thaI jAya te paNa ahIM mUtalamAM ghaTAbhAva che' AvI abhAva pratIti hovA chatAM tamAre mata AthI samavAyanI siddhi thatI nathI. tethI vyabhicAra che. vaLI, pUrvokta pratItithI je kevaLa saMbaMdha ja siddha thatuM hoya te siddhasAdhana nAma depa Avaze. kAraNa ke samavAya nahIM paNa avipnabhAva mAtra eTale kethacita tAdAmyarUpa saMbaMdhane kAraNe evI pratIti thAya che ema ame paNa mAnIe chIe. - vaLI, samavAya ekAntathI eka ja che, ema tame mAnyuM che. tethI te kaI eka padArthamAM jyAre samavAyane saMbhava thAya tyAre samasta padArthomAM samavA For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ 27% tamaso bhAvarUpatvam / [ 2. 22 yane saMbhava thaI jaze, ane nAza pAmatA eka padArthamAM samavAyane abhAva thavAthI samasta padArthonA samavAyane abhAva thaI jaze. niyAyika-samavAya eka hovA chatAM te te avarachedaka-vizeSaNanA bhedathI temAM bhedanI vyavasthA thaI zake che. jena-ema mAnavAmAM to samavAya ekAte eka nahi paNa aneka thaI jaze, kAraNa ke aneka puruSo thI avachinna-viziSTa parvadA-sabhA Adi paNa eka hovA chatAM teTalA svabhAvavALI hovAthI arthAta jeTalA avacchedaka hoya teTalA svabhAva-vizeSovALI hovAthI kathaMcita aneka che. vaLI, tamArA mate samavAya aprazruta, anutpanna ane sthireka svarUpa hovAthI te tevA ja prakAranA AkAza, sAmAnya Adi padArthomAM Azrita thaIne raheze paNa tethI vilakSaNa kAryakravyoanitya dravyamAM Azrita thaIne raheze nahIM. naiyAyika-samavAya nitya che chatAM paNa te jyAre daMDacakAdi athavA turimAdirUpa sahakArI kAraNane samUha AvI paDe che, tyAre tenA prabhAvathI te te ghaTa ke paTarUpa kAryamAM svIkAravAmAM Ave che, eTale ke-nava samavAya utpanna thatA nathI paNa navA utpanna thatA te te kAryamAM te che, ema mAnIe chIe. jaina-tamArI A mAnyatA paNa tiraskRta che, kAraNa ke-samavAyanA apracyuMtAdi svabhAvanA prabhAvane kAraNe te te sahakArI kAraNe sadaiva sannidhivALAM ja thaI jaze, arthAtu samavAya nitya ekarUpa hovAthI je prathamathI sahakArI-kAraNanA saMbaMdhamAM hoya nahIM te pachI paNa thAya nahIM, mATe te te sahakArI kAranuM sAnidhya sadeva svIkArIe te ja samavAyanA te svabhAva sAthe saMgata thAya, ane tema chatAM samavAyI kAraNanI vAta paNa asta (naSTa) thaI gaI. arthAta samavAya ja siddha na thayo te pachI samavAyI kAraNa kone kahI zakAze? kAraNa kesamavAyathI jemAM kArya utpanna thAya tene ja tame samavAyI kAraNa kaho che, te tamee svIkArela samavAya ja jyAM siddha thatuM nathI tyAM samavAyI kAraNanI kathA-vArtA paNa kaI rIte thaI zakaze? uparokta rIte samavAyI kAraNa ja siddha na thayuM te pachI asamavAyI kAraNuM paNa kaI rIte siddha thAya ? kAraNa ke, "samavAyI kAraNane je pratyAsanna che, te asamavAyI kAraNa che e asamavAyI kAraNanuM lakSaNa che. te je samavAyI kAraNa ja nathI to asamavAyI kAraNa kaI rIte siddha thaI zake? arthAta siddha thaI zake nahIM. ane te rIte samavAyI kAraNa ane asamavAyI kAraNa siddha na thAya, te te be sivAya bAkI rahela nimitta kAraNanI paNa kaMI vyavasthA thaI zakaze nahIM. (pa.) tadupapattAviti yathAkAzasyApi avacchedakamedAnnAnAtvaM ghaTAkAzaM paTAkAzamiti evaM samavAyasyApi nAnAtvam / tAvatsvabhAvabhAveneti yAvanto'vaccheda kAmtAvaddhA medprsktiH| etAdda For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ 2. 21 ] tamaso bhAvarUpatvam / 175 gvastasamAzritatvameveti / AkAzasAmAnyAdIni etAdRzi yAni vastUni etatsadRzAni nityAni, tat samAdhitatvam / tattatsahakArikAraNeti / na hi kIlakasthitAstantavaH paTasya kAraNaM bhavanti / tatsvabhAvaprabhAvaprativaddhAnAM tattatsahakArikAraNakalApasvabhAvaprabhAvapratibaddhAnAm / samavAyikAraNapratyAsannatvamiti / samavAyikAraNa pratyAsannamavadhRtasAmarthya hyasamavAyikAraNam / (Ti.) samavAyItyAdi / tridhA kAraNam-yatra hi kArya samaveti tatsamavAyikAraNaM yathA dvayaNukasyANudvayam , yacca kAryakArthasamaveta kArya kAraNakArthasamavetaM vA kAryamutpAdayati tadasamavAyikAraNaM yathA paTAvayavidayArambhe tantusaMyogaH, paTamanavetarUpAdyArambha paTotpAdakatanturUpAdi ca, zeSaM nUtpAdakaM nimi. ttakAraNaM yathA paTAkAzAdi / pratiSedhAbhidhAyakatvAdeva ato bhAvopi vidhimugvena vIkSyate'bhAvopi / tatkathaM heturghaTate bhAvavailakSaNyenetyAdi / etadeva hi bhAvalakSagaM yadvidhimukhena prekSaNam / iyamiti kAraNatrayarUpA sAmagrI / / yatra kAryamiti / yatreti mRttikAdike vastuni kArya ghaTAdi / samavetamiti sambaddham / taditi samavAyikA raNam / tatprasAdhakatveti / samavAyaprasAdhakatvenAbhoSTasya kAraNe kAryasya samavetatvAtsamavAyaH sanchAyaH / kArye tu paTAdI kAraNaM tantvAdi samavetaM prasiddham / ataH samavAyaH zizrAya vicchAyatAm / sambandhamAtrele tannUnannareNa paTaH, mRttikA mantareNa ghaTo na syAt iti sambandhamAtrAGgokAre siddhaM mAdhanaM kAraNotpadyamAnatvam / tasmAnna smvaaysviikaarH| aviSvagiti tAdAtmya kAraNa tyaa| tadaGgIkArAditi sambandhasvIkArAt / ekAntaiketi ekAntenai ksvbhaavtven| asyeti samavAyasya / tattadavacchedeneti teSAM teSAmavacchedakAnAM bhedAt / tadupapattAviti medopapattau / tasyApIti samavAyasyApi / apracyatetyAdi / asyeti samavAyasya / etAdRgityetAdRg apracya. tAnutpannasthirai kasvabhAvaM vastu / tattatsahakArIti tAni kArya prati bhinnAni sahakArINi daNDacakracIvaradorakAdIni turIvemaprabhRtIni ca, teSAM kalApaH samUhastatsAmagrayavazAt / yathAkAzasyApi avacchedakamedAnnAnAtvaM ghaTAkAzaM paTAkAzamiti / evaM samavAyasyApi nAnAtvam / kAryeti kAryeSu sanikAra iti savigopakaH / tatsvabhAveti tasya samavAyasya svabhAvo'pracyutAnutpanna sthiraikalakSaNaH / teSAmiti shkaarinnaampi| tadasatva iti samavAyikAraNAbhAve / tallakSaNamiti asamavAyilakSaNam / tadasattva iti asamavAyikAraNalakSaNAbhAve / pataditi asamavAyikAraNam / taccheSabhUtasyeti samavAyyasamavAyizeSarUpasya / santu vA kAraNAnyamUni, tathApi yathA kathaJcidAlokakalApasyotpAdaH, tathA tamaso'pi bhaviSyati / kimarucivira canAbhirvyapAsituM zakyate ! kimasyotpAda kamiti cet / Alokasya kimiti vAcyam ! tejo'Nava iti cet / asyApi tamoDaNava eva santu / siddhAstAvat taijasAste'vivAdena vAdiprativAdinoriti cet / tAmasA api tadvadeva kiM na satsyanti :-iti tyajyatAmAgrahaH / athavA, tamane abhISTa A traNe kAraNe bhale ghaDIbhara manAya, te paNa-je kaI rIte Aleka-prakAzanI utpatti che, te rIte andhakAranI paNa utpatti thaze. mAtra tamArI aruci hAya eTalA mAtrathI kaMI adhakAranuM khaMDana thaI jatuM nathI. For Personal & Private Use Only Page #189 -------------------------------------------------------------------------- ________________ tamaso bhAvarUpatvam / [ 2. 22 naiyAyika-akArane utpanna karanAruM kayuM kAraNa che? jaina-tame ja kahone ke Aleka-prakAzane utpanna karanAra zuM che? naiyAyika-AlokanA utpAdaka AlAkanA aNuo che. jena-te ja rIte andhakAranA utpAdaka andhakAranA aNuo che. naiyAyika-prakAzanA Azuo to koI paNa vivAda vinA vAdI-prativAdI banene prasiddha che. je te zuM aghakAranA A paNa e ja rIte siddha nahIM thAya? arthAtu siddha thaze. mATe te niyAyika ! andhakArane Alakano abhAva mAnavAno Agraha cheDI do. () jimavAra zaatte tamaH: I asthAta tamoSiA te ta pamALavaH | tadeveti taM jasapara mANuvat / asagavA''loka na pratibhAganagapyasamyak / na hi yasminnasatyeva yat pratibhAsate tata tadabhAvamAtrameva bhavati, asanyeva vyavadhAne pratibhAsamAnairghaTAdibhiyabhicAgat / kathaM ca navaM pratibandhaka'satyeva samutpadyamAnasya sphoTasyApi tadabhAvamAtratA syAta : atha sphoTA dAhakAtmakatayA spArzanapratyakSeNA'nubhUyate / abhAvamAtratAyAM hi tasya neyamaupapanikI syAt / tarhi tamo'pi zaityena tenaiva pratyakSeNa prekSyamANaM kathamabhAvasva nAyaM bhavata ! yAyika-(3) prakAza na hoya tyAre ja andhakAra jANI zakAtuM hovAthI adhakAra AlAkAbhAva rUpa che. ja-tamAre A hetu paNa barAbara nathI, kAraNa ke- jene abhAva hoya tyAre ja je pratibhAsita (jJAna) tha aaN hoya te tenA abhAvarUpa hoya evo koI niyama (avinAbhAva) nathI. kAraNa ke vyavadhAnane abhAva hoya tyAre ja ghaTAdi pratibhAsita thAya che, chatAM ghaTAdi vyavadhAnanA abhAvarUpa nathI. mATe e niyamamAM ghaTAdivaDe vyabhicAra che. vaLI, tame jaNAvela niyama mAnavAmAM Ave te-agninuM pratibaMdhaka na hoya tyAre ja utpanna thanAre pheDale paNa pratibaMdhakAbhAvarUpa kema nathI manAto ? yAyika-heDale pAzana pratyakSa dvArA dAharUpa anubhavAya che, mATe phoDalane abhAvarUpa mAnI zakAya nahIM. tene abhAvarUpa mAnavA jatAM tenI dAhAtmakatA ghaTI zakatI nathI. jaina-jo ema hoya te pachI andhakAranA zilyanuM paNa apAzana pratyakSa thatuM hovAthI te abhAvarUpa kema bane? (10) samiti rAmaratA I (Ti.) vyavadhAne iti kuDyAdike / prativandhake iti mntraadike| sphoTasyApIti na kevalaM ghttaadH| tadabhAveti prativandhakAbhAvamAtratvam / tasyeti sphoTasya / iyamiti dAhAtmakatA / teneveti spArzanenaiva / For Personal & Private Use Only Page #190 -------------------------------------------------------------------------- ________________ 2. 21] tamaso bhAvarUpatvam / 177 athAlokagrahaNasAmagryA gRhyamANatvaM hetuH / tathA ca zaGkaranyAyabhUpaNau-"yo hi bhAvo yAvatyA sAmAgya gRhyate tadabhAvo'pi tAvatyaiva, ityAlokagrahaNasAmagr2yA gRhyamANaM tamastadabhAva eva" iti / tadapi na kiJcit , tamograhaNasAmAr2yA gRhyamANasyAlokasyaiva tadabhAvatAprasaGgenA'naikAntika vAt , ghaTapaTayorvA samAnagrahaNasAmagrIkatayA parasparAbhAvatvaprasaGgAt / taiyAyika-(4) prakAzane grahaNa karanArI sAmagrIthI ja grAhya hovAthI andhakAra abhAvarUpa che, ema ame mAnIe chIe. zaMkara ane nyAyabhUSaNe kahyuM paNa che ke- je padArthanuM jeTalI sAmagrIthI grahaNa thAya che, teTalI ja sAmagrIthI te padAInA abhAvanuM paNa grahaNa thAya che. AthI prakAzane grahaNa karanArI sAmagrIthI grahaNa karAte andhakAra prakAza-tejanA abhAvarUpa che." jena-- AmAM paNa kaMI tathya nathI, kAraNa ke ema paNa kahI zakAya keadhakArane grahaNa karanArI sAmagrIthI prakAzanuM paNa grahaNa thAya che, mATe prakAza aMdhakAranA abhAvarUpa che. A pramANe tamArA hetumAM vyabhicAra depa che. vaLI, ghaTa ane paTane grahaNa karanArI sAmagrI paNa samAna hovAthI parasparamAM abhAvane prasaMga Avaze. arthAta ghaTajJAnanI je cakSusaMgAdi sAmagrI che, te ja cakSusaMgAdi sAmagrI paTajJAnanI paNa che. mATe tamArI vyAptinA AdhAre ghaTane paTAbhAvarUpatA ane paTane ghaTAbhAvarUpatAnI Apatti Ave che. mATe tamAre A je hetu paNa gya nathI. (Ti.) tadabhAvateti tamo'bhAva Aloka itiprasaGga saGgateH / atha timiravyotpAdakakAraNAbhAvo hetuH / tathA ca zrIdharaH-"tamaHparamANavaH sparzavantaH, tadrahitA vA ! na tAvat sparzavantaH, sparzavakAryavyasya kvacidapyanupalambhAt / adRSTavyApArAbhAvAt sparzavakAryadravyA'nArambhakA iti cet / rUpavanto vAyuparamANavo'dRSTavyApAravaiguNyAd rUpavatkAryaM nArabhante iti kiM na kalpyeta ! kiM vA na kalpitam-ekajAtIyAdeva paramANoradRSTopagrahAccaturdhA kAryANi jAyanta iti ! kAryakasamadhigamyAH paramANavo yathAkAryamunnIyante. na tadvilakSaNAH, pramANAbhAvAditi cet / evaM tarhi tAmasAH paramANo'pyasparzavantaH kalpanIyAH, tAdRzAzca kathaM tamodravyamArabheran ? asparzavattvasya kAryavyAnArambhakatvenA'vyabhicAropalambhAt / kAryadarzanAt tadanuguNaM kAraNaM kalpyate, na tu kAraNavaikalyena dRSTakAryaviparyAso yujyata iti cet / na vayamandhakArasya pratyarthinaH, kintvArambhAnupapatteH, nIlimamAtrapratItezca dravyamidaM na bhavatIti brUmaH" [nyAyakandalI pR0 22] iti / naiyAyi:- (5, 'anyA2.dravyAnA pA 12enI malA pAthI' adhakAra abhAvarUpa che. nyAyakarjalInA kartA paMDita zrIdhare A viSe A pramANe For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ tamasobhAvarUpatvam / [2. 22 tarko karelA che-"aMdhakAranAM paramANuo sparzavALa che ke spazarahita? sparza vALAM te hoya nahIM kAraNa ke tenAthI utpanna thanAra kAryanI sparzavALA kArya dravyarUpe upalabdhi (anubhUti) thatI nathI. zaMkA-adaSTarUpa kAraNano vyApAra na hovAthI aMdhakAranA paramANuo sparzavALA kAryadravyanI utpatti karatAM nathI. samAdhAna-te pachI vAyunA paramANuo rUpavALA hovA chatAM adaSTane vyApAra na hovAthI rUpavALA kAryadravyano AraMbha karatA nathI, evI kalpanA paNa kema na thaI thake? athavA to eka ja jAtanA paramANuothI adaSTanA bale pRthvI, jala, teja ane vAyu ema cAra prakAranAM kAryo utpanna thAya che, evI kalpanA paNa kema na karavI? mATe aMdhakAranA paramANumAM sparza nathI ema mAnavuM ucita che. zakA-paramANuonuM jJAna mAtra kAryathI ja thAya che. eTale jevuM kArya hoya tadanurUpa paramANuo siddha thAya che, paraMtu kAryathI vilakSaNa paramANuo kadI paNa siddha thaI zakatA nathI. kAraNa ke-kAryathI vilakSaNa paramANuone siddha karanAruM kaI paNa pramANa nathI. mATe eka prakAranA paramANuthI cAra prakAranAM kArya thaI zake nahIM. samAdhAna-je ema hoya te alpakAranA paramANuone paNa sparzarahita ja mAnavA joIe, ane je te tevA hoya te te paramANuo andhakArarUpa kArya dravyane AraMbha kaI rIte karI zakaze? arthAta nahIM karI zake. kAraNa ke-je spaza vinAnuM hoya che, te kAryadravyanuM AraMbhaka nathI banatuM-Avo avyabhicArI niyama che. arthAta spazarahita aMdhakAranA paramANu kAryAraMbhaka na bane. zaMkA-kAryane joIne tene anurUpa kAraNanI kalpanA karAya che, paraMtu karaNunI vikalatA-depathI pratyakSa siddha evA kAryane viparyAsa kara-pratyakSasiddhathI viruddha kathana karavuM-te yuktiyukta nathI, samAdhAnaame kaMI adhakAranA zatru nathI, paraMtu tenI utpatti ghaTatI nathI, mATe kevaLa nIlimAne AdhAre ame tene dravya mAnavA taiyAra nathI." (10) adRSTavyApArAbhAvAditi adRSTaM hi sarvotpattimatA nimittama / caturdA kAryANIti pArthivAdIni / paravAkyaM kArya kenyAdi / (Ti.)-tathA ca zrIdharaH kandalIkAraH / tadrahitA iti sparzaviyuktAH / tatkAryeti paramANudravya kAryasya / rUpavanta iti vAyuparamANavo mUrtA api karmavazAtkArya nArabhenniti kalpyatAm / te svabhAvena kAryamanArabhamANAstiSThanti / ekajAtIyAditi rasAmo rUpANorvA / caturddhati pRthvyptejovaayuruuptyaa| kAryaketi kAryeNa ghaTAdinA ekena rUpANavo rasANavo vA samadhigamyante / te rase hi rasANava eva, tejasi te noNava eva / tadvilakSaNA iti rase rasANovilakSaNAste joNavo nekSyante / pavamityAdi / tAdRzaH parasparamasambaddhAH / asparzavattvasyeti asaMyogavataH / For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ 2. 21] tamaso bhAvarUpatvam / naitadupapattipadavIM pratipadyate, yataH sparzavanta eva tAmasAH paramANavaH procyante / yatpunastatropAdezi-sparzavatastatkAryadravyasya kvacidapyanupalambhAditi / tadasatyam, zItasparzavatastamodravyasyaiva taHkAryasya darzanAt / / tatra sparzasadbhAve kiM pramANam !- iti cet / tadabhAve kiM pramANam ?- iti vAcyam / na hi tatpratipedhakapramANamantareNA'sparzavattvAt kAryadravyAnArambhastvayA prasAdhayituM zakyate / asmAkaM tu tatsadbhAve pramANAbhAve'pi tAvad na kAcit kSatiH / na ca nAstyeva tat, pratyakSasyaiva sadbhAvAt / tathAhi-divA divAkarakarAlAtapaprapAtopataptavapuSaH pathikAstamitrAsaMtamasazaityasaMparkAt pramodante / na ca tApAbhAvamAtrasUtrita eva teSAM pramodaH, pratItibAdhAt / tanmAtranimitto hi 'ghaTo'tra nAsti'itivat, 'tApaH saMprati nAsti' iti pratipevamukha evaM pratyayaH prAduHSyAt, na tu . 'saMprati zItalIbhUtaM me zarIram' iti vidhimukhaH / tathAtve hi tamo'bhAvamAtrasUtrita evAyamAlokapratyayaH' ityapi vAvadUkasya vadato vadanaM na vakrIbhavet / athAndhakAranibandhanatve zaityasparzapratyayasya nibiDataraghaTitakapATasaMpuTe gavalakuvalayakalakaNThIkaNThakANDakRSNAndhAkAraikArgavIbhUte kArAgAre kSiptasya puMsaH sutarAM tatpratyayo bhavet-iti cet / tApAbhAvanimitatAyAmapi sutarAM sa kiM tatra na syAt, tatrAtyantaM tApAbhAvasaMbhavAt ! tasmAd mandamandasamIralahariparicaya eva jalasparzasyeva tatsparzasyA'pyabhivyaktI hetuH / na cAsau tatrAstIti na tatra tatpratItiH prAdurbhavati / / jena-tamAruM A kathana yuktiyukta nathI. kAraNa ke ame andhakAranA paramANuone sparzavALA ja kahIe chIe. tame je ema kahyuM ke "sparzavALA kAryadravyanI upalabdhi thatI nathI te asatya che. kAraNa ke zIta sparzavALuM je aMdhakAradravya pratIta thAya che, te ja tenuM kArya che. za-mAramA 52 cha sabhA yuprabhA cha ? samAdhAna-ame tamane ja pUchIe chIe ke andhakAramAM sparza nathI emAM paNa kayuM pramANa che? e tame ja kahe. andhakAramAM spazane niSedha karanAra pramANa ApyA vinA andhakAranA paramANumAM sparza nathI mATe te kAryanA anAraMbhaka che ema paNa tame siddha karI zakaze nahIM. jyAre amArA pakSe anyakAranA paramANumAM zItarasparzanA sadvAvamAM pramANa na hoya te paNa koI jAtane doSa Avaze nahIM, arthAtu ame te kAryanA AdhAre kAraNa dravyanI kalpanA karIe chIe, eTale ke-andhakAradravyane zIta sparza anubhavIne tenA kAraNa paramANumAM paNa zIta sparzanI kalpanA karIe chIe. ane andhakAramAM rahela zItaspazane siddha karavAnuM pramANa nathI ema paNa nathI. andhakAragata sparza siddha karavAne pratyakSa pramANa che ja. te For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ 180 tamaso bhAvarUpatvam / [2. ra8 A pramANe-divase sUryanA AkarA tApamAM tapI gayelA zarIravALA musApharo rAtre andhakAranA iMDA sparzathI AnaMda pAme che. ' zaMkA-divase sUryanA tApathI saMtapta purune rAtre te AnaMda adhakAranA zItalaspanA anubhavajanya nathI, paraMtu tApane abhAvathI janya che. - samAdhAna-tamAruM A kathana pratItithI bAdhita che. kAraNa ke je rAtra zItanA anubhavamAM mAtra tApane abhAva ja kAraNa hoya te jema ahIM ghaDe nathI e prakAranuM jJAna mAtra ghaTAbhAvane kAraNe che, tema atyAre tApa nathI e pramANe pratiSedhapradhAna ja pratyaya-jJAna thAya, paraMtu atyAre mAruM zarIra zItaLa thaI gayuM che. A prakAre vidhipradhAna pratyaya thAya ja nahIM. vaLI vidhimukha pratyaya chatAM abhAva mAnavAmAM Ave te e vidhimukha pratyavene AdhAre kaI vAcALa ema kahe ke-prakAzanuM jJAna te mAtra andhakAranA abhAvane ja kAraNe che, te zuM meTuM kAMI vAMkuM thaI javAnuM che? arthAta "atyAre mAruM zarIra zItaLa thayuM che e jJAna vidhimukhe utpanna thayela hovA chatAM abhAvane viSaya kare che, evuM tame e svIkAryuM te-A Aleka che e jJAna vidhimukhe thayeluM hovA chatAM andhakAranA abhAvane ja viSaya kare che, ema koI kahe che-tene kaI rIte rokI zakAya? tethI karIne AlekanI jema vidhipradhAna pratyayane viSaya hovAthI andhakAra abhAvarUpa nathI, paNa bhAvarUpe dravyAtmaka che e siddha thayuM. zaMkA-andhakArane kAraNe zItaLaparzanuM jJAna thatuM hoya te-sArI rIte baMdha karelA bAraNAvALA ane tethI karIne jaMgalI pADAnA, nIla kamaLa ane koyalanA kaMTha jevA zyAma andhakArathI vyApta kedakhAnAmAM nAMkhela puruSane zItaspazane khUba khUba anubhava the joIe samAdhAnA-bhAI ! tame ja kahene ke-tApanA abhAvane kAraNe ja je zaityane anubhava thato hoya te te sthitimAM te anubhava vizeSarUpe kema nathI thatuM? kAraNa ke tyAM atyaMta tApabhAva te che ja. te pachI zItaLatAne anubhava kema na thAya ? mATe jaLanA sparzanI jema andhakAranA zItaLa spa nI abhivyaktimAM maMda maMda vAyunI laherone saMbaMdha ja hetubhUta che. ane vAyune te saMbaMdha pUrvokta kArAgAramAM nathI. mATe tyAM zItasparzanuM jJAna thatuM nathI. (ra) tAtyAdri tAryasthati tamaH ca | tatreti tamasi / tadabhAve iti sparzAbhAve / tatpratiSedhaketi sparzaniSedhakaM vinA // tatsa dAve iti zotasparzasadbhAve / taditi pramANam / tegaNamiti pathikAnAm / tnmaatretybhaavmaatrtaHA tathA Ita kAmAvastha vidhimurajhAyarA . kArAgAra iti tatrAtyantaM dharmasambhavAt / tatpratyaya iti zaityapratyayaH, andhakAranibandhanAcchItatvasya / sa iti tApAbhAvaH / tatreti kArAgAre / Tatsparzasyeti tamaHsparzasyApi / abhivyaktAviti prakaTane / asAviti mandamandasamIralahariparicayaH / tatreti kaaraagaare| tatpra. tAtiriti zotasparzapratItiH / For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ 181 2. 21] tamaso bhAvarUpatvam / ___ anumAnato'pi tatra sparzaprItiH / tathAhi-tamaH sparzavad, rUpavattvAt, pRthviivat na 7 pavatvamasi", "madhA goDAm ti kRUTIFArapratimAkSAt | nanu yadi timiraM zyAmarUpaparikalita kalebaraM syAt tadAvazyaM svapratibhAse AlokamapekSeta, kuvalayakokilanamAlAdikRSNavastUnAmAlokApekSavIkSaNatvAditi cet / tad nA'kalaGkam, ukAdInAmAlokamantareNApi tatpratibhAsAt / athAsmadAdipratibhAsamapetyaitaducyate / tadapi na peza lam, yato yadyapi kuvalayAdikamAlokamantareNAlokayituM na zakyate'smadAdibhiH, tathApi timiramAlokayiSyate, vicitratvAd bhAvAnAm / itarathA pItAvadAtAdayo'pi tapanIyamuktAphalapramukhA nAlokanirapekSavIkSaNA iti pradIpacandrAdayo'pi prakAzAntaramapekSeran / iti siddhaM tamo rUpavat / tathA, tamo rUpavat , kAryavattvena pratIyamAnatvAta, kuvalayavat- ityato'pi natra rUpavattvasiddhiH / na khalvarUpaM kumbhAbhAvAdi kRSNAdyAkAreNa kadAcit pratIyamAnamAlokitam-iti rUpavattvasiddhau ca siddhaM sparzavattvam / tathA ca tAmasaparamANUnAM kAryadravyArambhapratiSedhopanyastamasparzavatvaM svarUpAsiddham, parasya tAmasaparamANUnAmaprasiddherAzrayAsiddhaM ceti sthitam / / temaja, anumAnathI paNa andhakAramAM zItapane nizcaya thaI zake che. te A pramANe-andhakAra sparzavALuM che, rUpavALuM hovAthI, pRthvInI jema. A anumAnane hetu asiddha nathI, kAraNa ke- A andhakAra kALe che. A jJAnamAM tenA kALArUpanI pratIti che. zaMkA-adhikAra zyAmarUpavALuM dravya hoya te te pitAnA pratibhAsamAM AlekanI apekSA avazya che. kAraNa ke nIlakamaLa, keyela tathA tamAla vigere zyAma vastuo potAnA cAkSuSajJAnamAM AlekanI apekSA rAkhe che. samAdhAna-tamAruM A kathana nirdoSa nathI, kAraNa ke ghuvaDa vigere ne Aleka vinA ja te te zyAma padArthonuM jJAna thAya che. zaMkA-paNa amAruM pUrvokta kathana ApaNuM cAkSupajJAnanI apekSAe che, nahIM ke ghuvaDa vigerenA cAkSuvajJAnanI apekSA e. samAdhAna-A kathana paNa yogya nathI. kAraNa ke zyAma kamaLa vigere kALA padArtho prakAza vinA bhale ApaNe joI zakatA nathI, paNa andhakAra te joI zakIe chIe. kAraNa ke padArthono svabhAva eka sarakho nathI paNa vicitra che. anyathA pILa: sonuM ane te nirmaLa - pANIdAra matI vigere padArtho prakAza vinA joI zakAtA nathI, mATe dI--candra vigere paNa anya prakAzanI sahAya vinA dekhAze nahIM. A rIte andhakAra rUpavALo chee siddha thayuM. vaLI, "aMdhakAramAM rUpa che, zyAmarUpe jatA hovAthI, kuvalaya(nIlakamaLa)nI jema-A anumAnathI paNa andhakAramAM rUpa siddha thAya che. rUparahita For Personal & Private Use Only Page #195 -------------------------------------------------------------------------- ________________ 182 tamaso bhAvarUpatvam / [2. 21 ghaTAbhAvAdi padArtha koI paNa vakhate zyAmarUpe jovAmAM Avato nathI te aMdhakAra rUparahita hoya te, zyAma kema dekhAya? A pramANe adhakAramAM rUpa siddha thavAthI andhakAramAM sparza paNa siddha thayA. ane tema thavAthI aMdhakAranA paramANuo dvArA kAryakravyanA AraMbhane pratiSedha karavA tamee kahela "spezarahita hovAthI e hetu svarUpAsiddha che. vaLI, tamAre mate aMdhakAranA paramANuo asiddha hovAthI tamAre A hetu AzayAsiddha paNa che. mATe "andhakAradravyanA utpAdaka kAraNane abhAva hovAthI e hetu paNa yogya nathI. (pa.) tatpratibhAsAditi kRSNavastupratibhAsAt / / pratiSedhopanyastamiti pratiSecAyopanyastam / asparzavatvaM svarUpAsiddhamiti asparzayattvasya sAdhakapramANAbhAvAt / yadyatra na bhavati tatatra svarUpAsiddham , yathA'nityaH zabdaH cAkSuSa. svaaditi| evaM paramANuSvasparzavatvam / parasyeti bhavataH / AzrayAsiddhamiti asparzavatvaM sAdhanam / (Ti.) ulUkAdInAmityAdi / tatpratimeti tmHprtibhaanaat| itaratheti yadi bhAvavaicitrya nAbhimatam // parasyeti zaivasya / tAmaseti sparzavattvaM kva vartatAM varAkaM AzrayasyA'siddheH / dravyaguNakarmAtiriktakAryatvamapi na hetuH, dravyAtiriktakAryatvasya tasminnasiddhatvenaikadezAsiddhatApatteH / tatprasiddhirhi tasyAbhAvarUpatayA, anyato vA kuto'pyabhidhIyate ? nAdyaH pakSaH, parasparAzrayaprasaGgAt-abhAvarUpatAsiddhau hi tasya dravyAtiriktakAryatvasiddhiH, tato'pi seti / anyahetutastasiddhau tu sa evAstu / kimanena siddhopasthAyinA kRtakabhaktibhRtyeneva kartavyam / ___ Alokavirodhitvamapi na sAdhIyaH / na hi yo yadvirodhI sa tadabhAvasvabhAva eva, vAri-vaizvAnarayoH parasparAbhAvamAtratApatteH / atha sahAnavasthAnalakSaNo virodhastimirasyA'bhAvasvabhAvatAsiddhau sAdhanatvenAbhipretaH, na vadhyadhAtakabhAvaH / sa ca bhAvAbhAvayoreva saMbhavI, na puna yorapi bhAvayoH / tadihAlokAnavakAze satyeva samujjambhamANasyAndhakArasyA'bhAvarUpataiva zreyasI, kumbhAbhAvavaditi cet / tadapavitram, atrApi vadhyaghAtakabhAvasyaiva bhAvAt, ghanataratimirapUrite pathi prasarpatA pradIpaprabhAprAgbhAreNa timiranikurambADambaraviDambanAt / naiyAyi-(6) 'dravya zura bhane bhathI minnanu Aya pAthI ma 2 malA 35 cha * jaina-e hetu paNa aMdhakArane abhAvarUpe siddha karavAne samartha nathI. kAraNa ke andhakAra e dravyanuM kArya che. tethI dravyathI atiriktanuM kArya cheema kahevAya nahi. A prakAre hetune eka deza asiddha che. hetunI prasiddhi eTale ke dravyAdithI atiriktanuM kArya andhakAra che, e vastunI siddhi anyakArane abhAva mAnIne kahe che ke bIjI kaI kAraNathI? prathama pakSa te kahI zakaze nahIM. kAraNa ke je adhikAra abhAvarUpe siddha hoya te dravyAtiri. ktanA kAryarUpa siddha thAya, ane je dravyAtiriktakAryanI siddhi hoya te For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ 182 2. 22 ] tamaso bhAvarUpatvam / andhakAramAM abhAvarUpatAnI siddhi thAya, ema parasparAzraya nAmane doSa Ave che. bIjA pakSe andhakAramAM dravya guNa ane karmathI bhinnanA kAryanI siddhi anya hetuthI thatI hoya te e ja hetu rahe. paraMtu kRtrima (banAvaTI) bhaktivALA sevakanI jema kAryasiddhi thayA pachI UbhA rahenAra A-dravya guNa ane karmathI bhinnanuM kArya hovAthI hetuthI saryuM. naiyAyika-(7) "Aleka-prakAzane virodhI hovAthI andhakAra abhAvarUpa siddha thAya che. jana-A hetu paNa samartha nathI. kAraNa ke je jene virodhI hoya, te tenA abhAvarUpa hoya e niyama (vyApti) nathI. kAraNa ke e niyama mAnaze te jala ane agni paraspara virodhI hovAthI teone mAtra parasparanA abhAvarUpa mAnavA paDaze. zaMkA-ahIM virodha eTale sahAnavasthAna-sAthe na rahevuM te, aMdhakArane abhAvarUpa siddha karavAmAM hetu tarIke ISTa che, paraMtu vadhyaghAtakabhAvarUpa virodha hetu tarIke ISTa nathI. ane te "sahAnavasthAna rU5 vidhabhAva ane abhAvane ja paraspara hoya che, paraMtu be bhAvamAM te virodha thaI zakato nathI. mATe prastutamAM Aleka na hoya tyAre ja rahenAra andhakArane ghaTa virodhI ghaTAbhAvanI jema abhAvarUpa ja mAna yogya che. samAdhAna-A paNa gya nathI, kAraNa ke ahIM paNa vadhyaghAtakabhAva ja che. kema ke gADha andhakArathI vyApta mArgamAM dIvAnI prabhAthI andhakAra viDa khanA pAmate (nAza-pAmate) hovAthI Aleka ane andhakAra vacce vadhyaghAtakabhAva rUpe ja virodha che. arthAt dI AvavAthI andhakAra nAza pAme che, mATe "Alekane virodhI hovAthI e hetu adhakArane abhAvasvarUpe siddha karavAne samartha nathI. (10) tasminniti tamasi / tatprasiddhiriti dravyAtiriktikAryatvaprasiddhiH / tatsiddhAviti dravyAtiriktakAryatva siddhau| sa evAstviti tamaso'bhAvatvasAdhanAya / aneneti dravyAliriktarya nA - (Ti.) dravyAtiriktenyAdi tasminniti tamasi / tatprisiddhiriti dravyaguNakAtirikta kAryasiddhiH / tasyeti tamasaH / tatsiddhAviti drvyaadihetusiddhau| sa paveti anya eva hetaH / aneneti dravyaguNa karmAtiriktakArya hetunaa.| atha sahetyAdi / sa ceti vdhyghaatkbhaavH| bhAvarUpataHprasAdhakapramANAbhAvo'pyasiddhaH, tatprasAdhakAnumAnasadbhAvAt / tathAhibhAvarUpaM tamaH, dhanataranikaralaharipramukhazavdairvyapadizyamAnatvAt , Alokavat / na cAsiddhiH sAdhanasya / tathAhirahaHsaMketastho ghanataratamaHpuJjapihite vRthonmeSaM cakSurmuhurupadadhAnaH pathi pathi / For Personal & Private Use Only Page #197 -------------------------------------------------------------------------- ________________ 284 tamaso bhAvarUpatvam / [ 2. 22 vArA nimRtasaMgAsaramaLa- - bhramadabhrAmyavAhurdamadamikayottAmyati yuvA // 1 // paryasto divasastaTImayamaTatyastAcalasyAMzumAn saMpratyaGkuritA'ndhakAranikarairlambA'lakA dyaurabhUt / ehyantarviza vezmanaH priyasakhi ! dvArasthalItoraNa stambhAlambitabAhuvalli ! rudatI kiM tvaM pathaH pazyasi ? // 2 // timiralaharIgurvImurvI karotu vikasvarAM. ___ haratu nitarAM nidrAmudrAM kSaNAd guNinAM gaNAt / tapa taLe taiina:punna: viyo ne mamai te kimapi tirayan jyoti cakraM svajAtivirAjitam // 3 // aupacArika evAyaM tatra tadvyapadeza iti cet / naivam, etadabhAvarUpatAprasiddhi vinA ghanatarAdivyapadezasya bhAvarUpamukhyArthabAdhAviraheNa tasyaupacArikatvA'yogAt / tathAtve'pi dA tasya tamaso bhAvarUpataiva prasiddhayati / na khalu kumbhAdhabhAvastathAprakAropacAragocaracAritAmAstipnute, tatra sAdRzyAdyupacArakAraNAbhAvAt / taiyAyika-(8) "bhAvarUpe sAdhaka pramANa nahi hovAthI andhakAra abhAva rUpa che. jena-andhakAramAM abhAvarUpatA siddha karavAne tamee Apela A hetu paNa asiddha che. kAraNa ke andhakArane bhAvarUpe sAdhanAra anumAna pramANa che te A pramANe-alpakAra bhAvarUpa che, ghanatara, nikara, laharI Adi zabdothI vyavahAra thatuM hovAthI, AlekanI jema. amArA A anumAnamAM Apela hetu asiddha nathI. te A pramANe- ekAnta saMketasthAnamAM rahela yuvAna ghanatara -ati gADha apakAranA puMjathI DhaMkAela mArgomAM Ama tema vAraMvAra phATI AMkhe vyartha jue che ane thoDA paNa saLavaLATathI have te ramaNa AvI lAgI che evA bhramathI Ama tema utsukatAthI bADiyA bharate te mAtra pIDAne ja pAme che. 1. divasa pUro thayo che, A sUrya astAcalane cheDe jaI rahyo che, ane tatkALa UThI Avela andhakAranA nikarathI AkAza ramaNa lAMbAvALavALI thaI rahela che. he priya sakhi ! Ava, gharanI-aMdara praveza kara, bAraNumAM teraNanA thAMbhale hAtha TekavIne UbhI rahelI raDatI raDatI tuM mArgamAM zuM jue che. 2. anyakAranI laharIthI vyApta pRthvIne vikasvara karanAra tathA guNI puranI nidrAne dUra karanAra he sUryadeva! tamAre A tejane puMja svajAtinA jyoti krane AcchAdana karatA hovAthI mane priya nathI. 3. zaMkA-andhakAramAM "ghanatara Adi zabdone vyavahAra aupacArika che. For Personal & Private Use Only Page #198 -------------------------------------------------------------------------- ________________ 2. 21 ] tamaso bhAvarUpatvam 185 samAdhAna-te yogya nathI, kAraNa ke anyakAramAM abhAva svarUpatA siddha karyA vinA bhAvarUpa mukhya artha bAdhita na hovAthI pUrvokta ghanatarAdi vyavahArane aupacArika kahI zakAya nahIM. athavA andhakAramAM ghanatarAdine vyavahAra aupacArika mAne te paNa andhakAra bhAvarUpe ja siddha thAya che. kAraNa ke bhAvane bhAvamAM upacAra thAya che paraMtu abhAvamAM thatuM nathI. jema ke-"chokaro agni che. A sthaLe anirUpa bhAvane chokarArUpa bhAvamAM upacAra-Apa karavAmAM Avyo che. paraMtu abhAvamAM upacAranA kAraNabhUta sAdakyAdine abhAva che. mATe kuMbhAdinA abhAvamAM koI vakhata tathA prakArane upacAra thato nathI. arthAta kuMbhAbhAvane koI ghanatarAdi rUpe kahetuM nathI. (50) vRthonmepamiti vRyonmeSo yatra tattathA / damadamikayeti autsukyena / tatreti abhAvarUpe tamasi / tathAtve iti aupacArikatve / tathAprakAropacAreti gaye ghanatarAdayastathAprakArA upacArA jnyeyaaH| tatreta kumbhAdyabhAve / (Ti.) tatprasAdhake te tamaso bhAvaprasAdhakasya anumAnasya sambhavAt / naivametadityAdi, patadabhAveti timirAbhAvarUpatA / na hi tamaso vayamabhAvaspatAM pratipadyAmahe / tasyeti tayAdezasya ghanatarAdirUpasya / tathAtve'pIti vyapadezopacArayoge'pi / na khala kumbhAdIti / bhAvasya bhAva upacAro bhavati, na tvabhAve, yathAgnirmANavakaH / tathAprakAreti ghanatarAdivyapadezaprakAraH / tatreti abhAve / tathA . nAbhAvarUpaM tamaH, prAgabhAvAdyasvabhAvatvAd, vyomavat / na cAyamapi heturasiddhaH / tathAhi-Alokasya prAgabhAvaH, pradhvaMsAbhAvaH, itaretarAbhAvaH, atyantAbhAvo vA tamo bhavet ? Aye ekasya, anekasya vA'yaM tat syAt ! na tAvadekasyAlokasya prAgabhAvastamaH, pradIpAlokeneva prabhAkarAlokenApi tasya nivartyamAnatvAt / yasya hi yaH prAgabhAvaH sa tenaiva nivaryata, yathA paTaprAgabhAvaH paTenaiva / nApyanekasya, ekena niva ya'mAnatvAt, paTaprAgabhAvavadeva / na ca vAcyam - 'pratyAlokaM svasvanivartanIyasya tamaso bhedAt pradIpAdinA nivartite'pi tamovizaMpe pUSAdinivartanIyaM tamo'ntaraM tadA tadabhAvAd na nivartate- ityekena nivarthamAnavAditi heturasiddhaH'- iti, pradIpAdinivartitatamasi pradeza dinakarAdinivartanIyasya tamo'ntarasyopalabdhilakSaNaprAptasyA'nupalabdheH, saMpratipannavat / yadi caMdaM prAgabhAvasvabhAvaM syAt, tadA pradIpaprabhAprabandhapradhvaMse'syotpattina syAta, anAditvAt prAgabhAvasya / nApyAlokasya pradhvaMsAbhAvastamaH,nivartyamAnatvAt, tasyaiva prAgabhAvavat / nApItaretarAbhAvaH, tasya prasRte'pi pracaNDe mArtaNDIye tejasi sadbhAvena tamisrAyAmiva vAsare'pi tamaHpratItiprasaGgAt / nApyAlokasyA'dhyantAbhAvastamaH, tasya svakAraNakalApopanipAtakale samutpadyamAnatvAt / iti pakSA'TakenA'pyaghaTamAnatvAd nAnumAnikyapi tmso'bhaavruuptaasviikRtiH|| 24 For Personal & Private Use Only Page #199 -------------------------------------------------------------------------- ________________ 286 tamaso bhAvarUpatvam [ 2. 22 vaLI, andhakAra abhAva svarUpa nathI. prAgabhAvAdi svarUpa na hovAthI, AkAzanI jema. A anumAnamAM hatu asiddha nathI. te A pramANe-AlekanA prAgabhAvarUpa, praasAbhAvarUpa, itaretarAbhAvarUpa ke atyantAbhAvarUpa aMdhakAra che? Alokane prAgabhAva aMdhakAra hoya to te koI eka Alekano che ke aneka AlAkano che? kaI eka Alekane prAgabhAva adhikAra che, evuM kahI zakAze nahIM. kAraNa ke dIvAnA prakAzanI jema sUryanA prakAzathI paNa andhakAra nAza pAme che. je jene prAgabhAva hoya te tenAthI ja nivRtta thAya che. jemake-paTane prAgabhAva parathI nAza pAme che. paNa adhakAra te ekane badale anekathI naSTa thatuM hovAthI koI eka AlekanA prAgabhAvarUpa nathI. aneka AlekanA prAgabhAvaraalpakAra che, ema paNa kahI zakaze nahIM, kAraNa ke koI paNa eka prakAzathI andhakAra nAza pAme che. ahIM paNa uparanI jema paraprAgabhAvanuM daSTAnta samajI levuM. zaMkA-te te AlekathI nAza pAmanAra adhikAra judA judA che. pradIpAdithI je andhakAra naSTa thAya che, tethI jude ja adhakAra sUryAdithI nAza pAme che. ane te sUryAdithI naSTa thanAra andhakAra pradIpa samaye sUryAdi na hovAthI nAza pAmatuM nathI. AthI tame je ema kahyuM ke alpakAra kaI paNa ekathI naSTa thaI jAya che te hetu asiddha che. samAdhAna--tamAruM A kathana yukta nathI kAraNa ke saMpratipanna-sujJAta anya adhakAranI jema je te hoya te pradIpadvArA je pradezamAM andhakAra naSTa thaye hoya te pradezamAM sUrya dvArA naSTa thanAra anya aMdhakAra dekhAvo te joIe kAraNa ke te darzanavya che. paNa te dekhAte te nathI. mATe tyAM andhakAra nathI ema ja mAnavuM joIe. vaLI, je andhakAra prAgabhAvarUpa hoya te pradIpaprabhAnI dhArAne nAza thayA pachI akAranI utpatti thavI na joIe. kAraNa ke prAgabhAva anAdi che. | nivayaMmAna-nivRtta thanAra hovAthI andhakAra AlekanA pravrusAbhAvarUpa nathI, jema prAgabhAvarUpa nivalyamAna hovAthI pravrusAbhAvarUpa nathI, tema nivatye mAna hovAthI adhakAra paNa prarvasAbhAvarUpa nathI. andhakAra e itaretarAbhavarUpa paNa nathI. kAraNa ke je tema hoya to sUryanuM pracaMDa teja phelAvA chatAM aMdhArI rAtrinI jema divase paNa adhakAranI pratIti thavI joIe paNa thatI tA nathI. mATe andhakAra AlekanA anyonyAbhAvarUpa paNa nathI. andhakAra AlokanA atyantAbhAvarUpa paNa nathI. kAraNa ke adhakAranA kAraNa samUhanI upasthiti hoya che, tyAre te utpanna thAya che. arthAt tamArA mate atyantAbhAva nitya che. ethI te utpati ke nAza rahita che. paraMtu anyakAra te pitAnA kAraNa samUhanA ge utpanna thAya che, ane prakAzanA yoge nAza paNa pAme che. mATe adhikAra AlokanA atyantAbhAvarUpa paNa nathI. For Personal & Private Use Only Page #200 -------------------------------------------------------------------------- ________________ 2. 21] chAyAyAH bhAvarUpatvam 187 A pramANe adhakArane abhAvarUpe svIkAra ADeya vikapothI ghaTanA na hovAthI tene anumAnathI abhAvarUpe svIkAra paNa siddha nathI. (pa0) prAgabhAva iti / yathA mRtpiNDo ghaTasya prAgabhAvaH / ghaTe samutpanne sati ghaTasya prAgabhAvalakSaNo mRpiNDI nivartate / evaM Aloke utpanne sati prAgabhAvalakSaNaM tamo nivartate / nivartyamAnatvAditi / Alokasya prabaMmAbhAvastamo na bhavati, nivartyamAnatvAt , prAgabhAvavata / yathA prAgabhAvo nivartyama nasyAt prasAbhAvo na bhavati, nivaya'mAnaH 'paTAdineti jJeyam / tasyeti Alokasya / / (Ti.) na tAvadityAdi / tasyeti tamasaH / nApyanekasyeti anekasyAlokasya prAgabhAvastama iti pAzcAtyena sambandhaH / tadA tadabhAvAditi rAtrau sUryAbhAvAt / yadi cedamityAdi / idamiti tamaH / prAgabhAveti "kSIre dadhyAdi yannArita prAgabhAvaH sa ucyate" [mAlI, abhA] asyeti tamasaH / prAgabhAvo hyanAdiH sAntatha / nApyAlokasyeti "nAstitA payaso danni pradhvaMsAbhAva rkssnnm|" [mIllo abhA03] nivartya mAnatvAditi Alokeneti shessH| yadya lokasya pradhvaMsAbhAva eva tamaH tadA''lokanivatyai na syAt. tatpUrvamasattvAt / atrApi prAgabhAvaprasaGgAt / tasyeti Alokasya / "gavi yo'zvAdyabhAvastu so'nyonyAbhAva ucyate // " [mozlo0 abhA.:] / nApyAlokasyeti tamasaH / ziraso'vayavA nimnA vRddhikAThinyavajitAH / zazaGgAdirUpeNa soyantAbhAva ucyate ||1||" [mIlo. abhA0 4] tamo na dRzyeta / [dRzyamAnasyetyarthaH (dRzyamAno na syAdityarthaH ) / tamasaH prAgabhAvo hyanAdiH sAntazvaH Alokeneti zeSaH / Alokasya yathA prAgabhAvo nivartya mAnatvAtpradhvaMsAbhAvo na syAt (1) / yo'yantAbhAvo bhavati sa kadAcinna nivartate / ] 15 etat sakalamapi prAyeNa chAyAyAmapi samAnamiti yathAsaMbhavaM yojyam / vizeSata caitadavyatAprasiddhiH paripATiprAptasyAdvAdaratnAkarAdavadhAraNIyA / ___ yatpunaravAci-tamasi saJcarataH puMsaH pratibandhaH syAt ityAdi, tadakhilamAloke'pi samAnamiti sa eva pratividhAsyati, iti kimatiprayatnena tatrAsmAkam ? iti siddhe tamazchAye dravye // 21 // - S5 adhakArane lagatI uparokta samasta carcA prAyaH karIne chAyAmAM paNa samAna ja che. te yathAsaMbhava buddhimAnoe tenI ghaTanA karI levI. vaLI, vizeSataH chAyAmAM dravyatAnI prasiddhi paraMparAthI prApta syAdvAdaratnAkaramAMthI samajI levI naya. vaLI, "adhakArane dravya mAnIe to temAM saMcaranAra puruSane pratibandha thAya - vigere je kahyuM te saghaLuMye prakAzamAM paNa samAna ja che, mATe tenuM nirAkaraNa vAdI pote ja karI leze. tene mATe amAre nirarthaka mahenata karavAnI jarUra nathI. A prakAre aMdhakAra ane chAyA bane dravyarUpe siddha thayAM. 21 1 pAdiyaH- mu / atrAlokaH paTAdinA nivartyamAnaH-iti saMbandhaH / 2 dRzyate mu / 3 koSThakAntargataH pAThI mudrita eva / For Personal & Private Use Only Page #201 -------------------------------------------------------------------------- ________________ 188 managga-ahe ne ! [ 2. 22- mana:paryAyaM prapati saMyamavizuddhinivandhanAd viziSTAvaraNavicchedAjjAtaM manodravyaparyAyAlambanaM manaHparyAyajJAnam // 22 // 61 viziSTacAritravazena yo'sau manaHparyAyajJAnAvaraNakSayopazamastasmAdudbhUtaM mAnupakSetravartisaMjJijIvagRhItamanodravyaparyAyasAkSAtkAri yajJAnaM tnmnHpryaayjnyaannivarthaH parA manaH paryAya jJAnanuM lakSaNa- saMyamanI vizuddhine kAraNe thayela viziSTa prakAranA AvaraNane nAzathI utpanna thanAru mane dravyanA paryAne viSaya karanAra mana:paryAvajJAna che. 22 S1 viziSTa prakAranA caritranA prabhAvathI mana:paryAyajJAnAvaraNya kamane kSayopazama thAya che, ane tethI aDhIdvIpamAM rahelA saMsIjIe grahaNa karela mane dravyanA paryAyone sAkSAtkAra karanAruM je jJAna utpanna thAya che, te manaHparyAyajJAna che. 22 sakalapratyakSaM lakSayanti sakalaM tu sAmagrIvizeSataH samudbhUtasamastAvaraNakSayApekSaM nikhiladravyaparyAyasAkSAtkArisvarUpaM kevalajJAnam // 23 / / 61 sAmagrI samyagdarzanAdilakSaNA'ntaraGgA / bahiraGgA tu jinakAlikamanuSyabhavAdilakSaNA / tataH sAmagrIvizeSAt prakarSaprAptasAmagrItaH samudbhUto yaH samastAvaraNakSayaH sakaladhAtisaMghAtavighAtastadapekSaM sakalavastuprakAzasvabhAvaM kevalajJAnaM jJAtavyam / / sakalapratyakSanuM lakSaNa viziSTa prakAranI sAmagrInA ge samagra AvaraNano kSaya thavAthI utpanna thayela ane samasta dravya ane paryAnA sAkSAtkArarUpa jJAna kevalajJAna che. 23 $ 1 kevalajJAna-sakala pratyakSanI utpattimAM Avazyaka sAmagrI be prakAre che-1 aMtaraMga ane 2 bAhya. samyagdazanAdi aMtaraMga sAmagrI che. ane jinevaranI vidyamAnatAmAM maLela manuSyabhava vigere bAhya sAmagrI che. A banne prakAranA sAmagrInA vizeSathI eTale ke-sAmagrI jyAre prakarSane pAme che tyAre samagra AvaraNane kSaya eTale cAreya ghAtakarmano kSaya thAya che. ane A ghAtikarmanA nAzathI je utpanna thAya che, ane je sakala vastu tathA tenA paryAyonuM prakAzaka sAkSAtkArI jJAna che, te kevalajJAna jANavuM. 62 yastu naitadamasta mImAMsakaH, mImAMsanIyA tnmniissaa| tathAhi-bAdhakabhAvAt , sAdhakAbhAvAd vA sakalapratyakSapratikSepaH khyApyeta ? AdyapakSe pratyakSam , apratyakSaM vA bAdhakamabhidadhyAH ? pratyakSaM cet-pAramArthikam, sAMvyavahArikaM vA : pAramArthikamapi vikalam, For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ 2. 23] sarvakSatvasiddhiH / sakalaM vA ! vikalama-yavadhilakSaNam , manaHparyAyarUpaM vA ? naitatpakSadvayamapi kSemAya. dvayasyA'sya krameNa rUpidravyamanovargaNAgocaratvena tadvAdhanavidhAvadhIratvAt / sakalaM cet, aho ! zucivicAracAturI. yatkevalameva kevalapratyakSasyA'syA'bhAvaM vibhAvayatIti vakSi / vandhyA'pi prasUyatAmidAnI stanandhayAn / vAndhyeyo'pi ca vidhttaamuttNsaan| sAMvyavahArikamapyanindriyodbhavam, indriyodbhavaM vA ? na tAvat prathamam, asya prAtibhAtiriktasya svAtmAviSvagbhUtasukhAdimAtragocaratvAt / prAtibhaM tu tadbAdhaka nAnubhUyata eva / aindriyaM tu svakIyam, parakIyaM vA ? svakIyamapIdAnImatra tad bAdhet, sarvatra sarvadA vA ? prAci pakSe, piSTaM pinaSTi bhavAn . tathA tadabhAvasyA'smAbhira yabhISTeH / dvitiye tu , sarvadezakAlAnAkalayyedaM tadabhAvamudbhAvayet, itarathA vA ! Akalayya cet / AkAlaM nandatAd bhavAn / 'bhavatyeva sakalakAlakalAkalApAzeSadezavizeSavedini vedanasya tAdRzaH prasiddheH / anAkalayya cet / kathaM sakaladeza. kAlA'nAkalane sarvatra sarvadA vedanaM tAdRg nAstIti pratitirullaset ! parakIyamapIdAnImatra tadbhAvaM vAdheta, sarvatra sarvadA vetyAdi vikalpajAlajarjarIbhUtaM na tabAdhanadhurAM dhArayituM dhIratAM dadhAti / kathaM vA paragRharahasyAbhijJo bhavAnevamabhUt ? 'tAdRkSapratyakSapratikSepadakSaM pratyakSaM prAvartipTa mama' iti tena kathanAccet / yadi kathite pratyayaH, tarhi 'tAdRkSAdhyakSapratikSepi pratyakSaM nAstyeva' ityuttambhitahastA vayaM vyAkurmaha iti kiM na tathA'numanyase ? atha na yauSmAkINaH pramANapravINaH samullApaH / parakIyaH kathamiti vAcyam ! na khalvayaM svapratyakSaM tvatpratyakSaM kartuM zaknoti, vacasA tu yathA'sau kathayati, tathA vayamapi / . atha tadupadarzite'rthe saMvAdAt tadvacaH pramANam / nanvevaM pratyakSam, apratyakSa vA saMvAdakaM syAt ! ityAdipUrvoktAvartananA'navasthAvallillasantI kathaM kartanIyA ! kiJca, saMvidAmindriyAgocaratvAdaindriyamadhyakSaM sakalapratyakSasya vidhau pratipedhe vA mUkameva varAkam / na ca tvanmatenAbhAvaH pratyakSeNa prekSyate, tathAtve hi kimidAnImapahRtasarvasvena tapasvinA'bhAvapramANena kartavyam / / tanna pratyakSaM tadbAdhavidhAnasaMvidhAnoddharam / $ 2 kevalajJAnane nahIM mAnanAra mImAMsakanI manISA(buddhi)nI mImAMsA karavI jarUrI che. te A pramANe-sakala pratyakSa-kevaLajJAnanuM khaMDana kare che, te te zuM bAdhaka pramANa hovAthI ke kaI sAdhaka pramANa maLatuM nathI mATe ? bAdhaka mAnavAmAM Ave te te pratyakSa pramANa che ke apratyakSa pramANa? pratyakSa mAnatA 1 sptmii| For Personal & Private Use Only Page #203 -------------------------------------------------------------------------- ________________ 190 sarvajJatvasiddhiH / [ 2, 22 ho te te pAramArthika che ke sAM vyavahArika ? pAramArthika paNa zuM sakela che ke vikala ? vikalamAM paNa avadhijJAna bAdhaka che ke manaH paryAyajJAna ? A bane . pakSomAMthI eka paNa bAdhaka banI zake nahIM. kAraNa e bane kamazaH rUpI dravya ane mavargane viSaya karanAra hovAthI kevalajJAnane bAdha karavA samartha nathI. sakalapratyakSane kevalajJAnanuM bAdhaka kaho te tamArI A kevI vizuddha vicAranI caturAI che ke tame kevaLajJAnane ja kevaLajJAnanuM bAdhaka kaho che ? te pachI vaMdhyA paNa putra prasavaze ane e vadhyAputra alaMkAra ghaDaze. sAMvyavahArika pratyakSa bAdhaka hoya te te anirbhiva che ke indridubhava? anindri dubhava-(manathI utpanna thanAru) te kahI zakaze nahIM, kAraNa ke-pratibhAjJAna sivAyanuM aniSkriyadubhavajJAna te-pitAnA AtmAthI kathaMcita abhinna evA sukha-duHkhAdi mAtrane viSaya karanAra che. te e kevalajJAnane kaI rIte bAdha karaze ? prAtijJAna kevaLajJAnanuM bAdhaka hoya e anubhava te thatuM ja nathI, indriyodubhavajJAnane bAdhaka kahe che te pitAnuM che ke paranuM? pitAnuM kahe te vartana mAnakALe ane A ja sthaLe (dezamAM) bAdhaka che ke sarvadA sarva sthaLe ? prathama pakSamAM mAtrapiSTapeSaNa (pIselAne pIsavAnuM) kare che kAraNa ke evA kevaLajJAnane abhAva te ame paNa mAnIe chIe. bIje pakSa kaho te te sarva dezakALane jaNIne kevaLajJAnanA abhAvane siddha kare che ke sarvadeza kALane jANyA vinA ? sarva deza kALane jANIne kahe te-sarvadA AnaMda karo. kAraNa ke sarvekSaNa (kALa) ane sarva sthaLa (deza)ne jANanArA tamArA pitAne viSe ja kevaLajJAnanI siddhi thaI ane je sarva deza ane sarva kALane jANyA vinA kevaLajJAnane abhAva siddha kare te-ame pUchIe chIe ke-sarvadeza ane kALane jANyA vinA sarvadA sarvatra kevaLajJAna nathI, evI pratIti kaI rIte thaI zakaze? arthAtuM thaI zakaze nahIM. e ja pramANe parakIya indridubhava sAMvyavahArika pratyakSa paNa vartamAnakAlIna ane ahIM ja bAdhaka che?-vigere vikalpa jALathI khakhaDI gayeluM hovAthI te parakIya indriya janya sAMvyavahArika pratyakSa kevaLajJAnane bAdha karavAmAM asamartha che. vaLI, he bhAI mImAMsaka! bIjAnA gharanI gupta vAta te kaI rIte jANI? ara, 1 parakIya indriya janya sAMvyavahArika pratyakSathI kevalajJAnane bAdha thAya che e tame kaI rIte jANyuM ? | mImAMsaka: kevaLajJAnanuM khaMDana karavAmAM samartha evuM pratyakSa mane thayuM che" evuM teNe mane kIdhuM che tethI jANyuM che. jena? tamane je bIjanA kathanamAM vizvAsa hoya te ame paNa UMcA hAtha karIne kahIe chIe ke-"sakala pratyakSa kevaLajJAnanuM khaMDana karanAra koI pratyakSa che ja nahIM te amArI te vAtane tame kema mAnatA nathI ? mImAMsadaH tamAruM kathana pramANayukta nathI mATe mAnatA nathI. jaina te e kaho ke-bIjAnuM kathana kaI rIte pramANasiddha che ? kAraNa ke bIjo koI paNa pitAnA pratyakSanuM tamane pratyakSa karAvI zakato nathI ane vacanathI te jema te kahe che tema ame paNa kahIe chIe. For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ 2. 23 ] sarvazatyasiddhiH / mImAMsaka teNe kahela arthamAM saMvAda hovAthI tenuM vacana pramANabhUta che. jaina te saMvAdaka jJAna pratyakSa che ke apratyakSa? vigere vikapanI punaH AvRtti karavAthI UDatI avasthA velane kaI rIte kApI zakaze ? vaLI, jJAna indriyane viSaya nathI mATe eNndriya pratyakSa sakala pratyakSanI vidhi ke niSedhamAM bicAruM tana mUke che. artha na sakala prayakSana vidhi ke niSedhamAM asamartha che. vaLI, tamArA manamAM abhAvanuM pratyakSa thatuM nathI, ane pratyakSathI abhAvanuM jJAna thatuM hoya te abhAva pramANanuM te sarvasva luMTAI javAthI te bicAruM zuM karaze ? te A prakAre pratyakSa pramANa kevalajJAnane bAdha karavAmAM samartha nathI. (pa0) sarvatreti sarvambhina ksseye| sarvadeti sarvasmin kaale| idamiti svakIyaM pratyakSam / bhavatyeveti tvayyeva / tAdRzaH iti tAdRzasya / kathaM vA paragRhetyAdi gadye kathametat tvayA jJAtaM yadutatat pratyakSaM sarvatra sarvadA tadbhAvaM 'bAdhate / paracetovRttonAM bhavAdRzAM durlakSyatvAdetanna ghaTate ityarthaH / teneti pareNa / na khalbayamiti ayaM parakIyaH samullApaH / nanvevaM pratyakSamapratyakSaM vA saMvAdakaM syAditi tadvacasaH pratyakSa saMvAdakamapratyakSaM veti yogaH / (Ti. ) naitatpakSadvayamityAdi / rUpidravyeti avadhiH / manovargaNeti manaHparyAyaH / tadAdhane iti sabalapratyakSabAdhane / na tAvat prathamamasyeti anindriyodbhavasya / prAtibhaM tviti kevalaM nAstIti / adya me mahAprasAdo bhavitetyAdi / etat prAtibhamaDhaM mAnasapratyakSa dRDhataram / atra taditi pratyakSa karma / tadabhAvasyeti tasya sakala pratyakSasyAbhAva idAnImatra / idamiti svIkIyaM jJAnam / tadabhAvamiti kevalAbhAvam / bhavatIti tvayi / tAdRzetyAdi / teneti jaimininA / parakIya iti jaiminismbndhii| ' atha tadupadarzite iti tena jaimininopadarzite / tadvaca iti tasya jaiminimunervAkyam / tathAtve iti abhAvasya pratyakSaprekSatve paracetovRttInAM bhavAdRzAM durlakSyatvAd ityarthaH / apratyakSamapi pratyakSAbhAvamAtram. aparapramANarUpaM vA praNigadheta ? AdyaM cet , tarhi nidrANadazAyAmambhastambhakumbhAmbhoruhAmbhodharAdigocarapratyakSAbhAvAt teSAmabhAvo bhavet / dvitIyaM cet . bhAvasvabhAvama, abhAvasvabhAvaM vA ! bhAvasvabhAvamapyanumAnaM, zAbdam, arthApattiH, upamAnaM vA / ___ anumAnaM cet . kastatra dharmI-sakalapratyakSam , puruSo vA kazcit ! sakalapratyakSaM cata, tatropAdIyamAnaH samastI heturAzrayAsiddhatAmAzrayet . bhavatastasyA'prasiddheH / purupo'pi sarvajJaH, tadanyo vA dharmI va]ta ? sarvajJa cet , kiM sarvajJatvena nirNItaH, parAbhyupagato vA : niti cet , kathaM tatra tAdRkSapratyakSapratikSapaH prekSAkAriNaH kartumucitaH, tannirNAyakapramANenaiva tadbAdhanAt ? ___ atha sarvajJaHvena parerabhyupagataH pumAna vardhamAnAdirdharmI; tarhi kiM tatra sAdhyam nAstivam, asarvavittvaM vA ? na tAvad nAstitvam, tathAvidhapurupamAtrasattAyAmubhayoravivAdAt , tathAvyavahArapAramArthikApAramArthikatva eva vipratipatteH / 1 bAdheta mu| For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ 192 sarvajJatvasiddhiH / [2. 23 asarvavittvaM cet / kastatra hetuH-upalabdhiH, anupalabdhirvA ? upalabdhizcet, aviruddho. palabdhiH viruddhopalabdhirvA ! / aviruddhopalabdhistAvad vyabhicAriNi, nityatvaniSedhAbhidhIyamAnaprameyatvavat / viruddhopalabdhistu kiM svabhAvavidropalabdhiH, viruddhavyAptopalabdhiH,viruddhakAryopalabdhiH, viruddha kAraNopalabdhiH, viruddhasahacarAyupalabdhirvA syAt ? nAdyA, sarvajJatvena sAkSAd viruddhasya kiJcijJatvasya tatra prasAdhakapramANAbhAvAt / nAgetanavikalpacatuSTayamapi ghaTAmaTATyate / pratipedhyasya hi sarvavittvasya viruddhaM kiJcijjJatvam / tasya ca vyApyaM katipayArthasAkSAtkAritvam , kArya katipayArthaprajJApakatvam, kAraNamAvaraNakSayopazamaH, sahacarAdi rAgadveSAdikam / na ca vivAdApedAne puMsi tepAmanyatamasyApi prasAdhakaM kiJcit pramANaM tavA'sti, yatastadapalabdhInAM siddhiH syAt / vaktRtvarUpAviruddhakAryoMpalabdhirastyeva tannipedhe sAdhanaM sAdhiSThamiti cet / nanu kITag vaktRtvamatra vivakSAJcakre, yatsarvavittvaviruddhasya kArya syAt- pramANaviruddhArthavaktRtvam, tadaviruddhArthavaktRtvam . vaktRtvamAnaM vA ! AdyabhidAyAm , asiddhaM sAdhanam , vardhamAnAdau bhagavati tathAbhUtArthavaktRtvAbhAvAt / dvitIyabhidi tu, neyaM viruddha kAryopalabdhiH, kintu kAryopalabdhireva tadvidhisAdhanI, dhUmadhvasiddhinibandhanopanyastadhUmopalabdhivat / tathA ca viruddho hetuH / tRtIyabhede tvanekAntaH, vaktRtvamAtre sarvavittvakAryatvasyAvirodhAt / anupalabdhirapi viruddhAnupalabdhiH, aviruddhAnupalabdhirvA ? viruddhAnupalabdhistAvad vidhisiddhAveva sAdhIyastAM dadhAti, anekAntAtmakaM vastu ekAntasvarUpAnupalabdheH, ityAdivat / aviruddhAnupalabdhirapi svabhAvanupalabdhiH, vyApakAnupalabdhiH, kAryAnupalabdhiH, kAraNAnupalabdhiH, sahacarAdyanupalabdhirvA'bhidhIyeta ! svabhAvAnupalabdhirapi sAmAnyena, upalabdhilakSaNaprAptatvavizeSaNA vA vyAkriyeta ? paurastyA tAvat , nizAcarAdinA vyabhicAriNI / dvitIyA punarasiddhA, sarvavitvasya svabhAvaviprakRSTatvAt / vyApakAnupalabdhiprabhRtayo'pi vikalpA alpIyAMsaH, yataH sarvavittvasya vyApakaM sakalArthasAkSAtkAritvam , kAryamatIndriyavastUpadezaH, kAraNamakhilAvaraNavilayaH, sahacarAdi kSAyikacAritrAdikam / na ca tatra tadanupalabdhInAM siddhau sAdhanaM kiJcit te'sti, ityasiddhA evA'maH / atha sarvajJAdanyaH kazcid dharmI, tarhi tasyA'sarvavitve sAdhye siddhsaadhytaa| tad nAnumAnaM tadbAdhakam || apratyakSane sakala pratyakSanuM bAdhaka kaho te apratyakSa eTale pratyakSAbhAvamAtra che ke anya pramANurUpa arthAta pratyakSathI bhinna pramANarUpa che ? kiM sAkSAd viru0 mu| For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ 2. 23] sarvakSatvasiddhiH / 193 pratyakSAbhAva mAtra kaho te nidrAvasthAmAM jala, taMbha, kumbha (ghaTa), kamaLa, megha vigerene viSaya karanAra pratyakSane abhAva hovAthI te padArthono paNa abhAva thaI jaze. arthAta pratyakSAbhAva mAtrathI padArthobhAva kahezo te nidrAvasthAmAM ghaTAdi padArthonuM pratyakSa thatuM nathI, mATe jagatamAM ghaTAdi padArthomAM abhAvanI Apatti Avaze. apratyakSa eTale pratyakSathI bhinna anya pramANa-e bIjo pakSa kahe che te pramANa bhAva svarUpa che ke abhAva svarUpa? bhAvasvarUpa kahe che te anumAna, zAnTaAgama, ardhapatti, ke upamAna che ? anumAna kahe che temAM dhamI zuM che-kevaLajJAna che ke koI purupa? anumAnano dhamI kevaLajJAna hoya te-temAM apAtA badhA hetuo AzrayAsiddha thaze. kAraNa ke tamArA retamAM hetunA AzrayarUpa kevaLajJAna ja aprasiddha che. anumAnane dhamI puruSa hoya te sarvajJapurupa dhamI che ke asarvajJapuruSa ? sarvajJa purapa hoya te tene tamee sarvajJa tarIke nizcita karela che ke bIjAe svIkArela sarvajJa puruSa che? sarvajJa tarIke tame e nizcita karela puruSa dhamI hoya te tevA puruSamAM kevaLajJAnane nidhi kare e tamArA jevA vicAravAna mATe kaI rIte yogya che? kAraNa ke dhamIne nizcaya karAvanAra pramANathI ja tamAro sakala pratyakSane niSedha bAdhita thAya che. bIjA eTale ke jene e sarvajJa tarIke svIkArela viddhamAnAdi puruSane dhamI kahetA te temAM sAdhya zuM che-nAstitva ke asarvavitva? nAstitva te kahI zakaze nahIM, kAraNa ke-tevA puruSanI sattAmAM te vAdiprativAdI ubhaya pakSane vivAda nathI. paraMtu temane viSe karAtA sarvajJatvanA vyavahAramAM vivAda che. eTale ke-sarvajJatvane vyavahAra vAstavika che ke avAstavikaAmAM vivAda che. arthAta vAddhamAna nAmanA puruSa vizeSa sarvajJa che, ema ame (jaine) kahIe chIe. ane te sarvajJa nathI ema tame kaho che, eTale sarvajJavarUpa sAdhyamAM ja vipratipatti che. paraMtu dhamI-pakSarUpa vaddhamAnane viSe nathI. parAbhupagatapuruSamAM sAdhya "asarvavindra kahe temAM hetu upalabdhi che ke anupalabdhi? upalabdhi hoya te-aviruddhapalabdhi che ke viruddhopalabdhi? aviruddhopalabdhi kaho te jema zabdanA nityatvanuM nivedhaka ' hetu vipakSarUpa AkAzAdimAM paNa che, tethI te vyabhicArI che tema e hetu paNa vyabhicArI che. viruddhopalabdhi kaho te-te svabhAva viruddha palabdhi, virudvavyApalabdhi, viruddhakaryopalabdhi, viruddhakAraNopalabdhi ke viruddha sahacarAdinI upalabdhi che? sarvajJatvanuM sAkSAt virodhI kiMcitatva che. ane uparokta viddhamAnarUpa dharmamAM e kiMcijasatyane siddha karanAra, kaI paNa pramANa maLatuM nathI mATe svabhAvaviruddhopalabdhi kahI zakaze nahIM. vidvAtApalabdhi Adi cAreya vikapa paNa kahI zakaze nahIM, kAraNa ke niSyimAna sarvajJatvanuM virodhI kiMcijajJatva che, ane te kiMcijajJatvanuM vyApya che-kati paya arthanuM sAkSAtkAritva, kArya che kati paya arthanuM prajJApana, kAraNa che AvaraNane kSayopazama, ane sahacarAdi che rAgadveSAdi. ane For Personal & Private Use Only Page #207 -------------------------------------------------------------------------- ________________ 194 sarvajJatvasiddhiH / [ 2, 23 vivAdApana vardhamAnAdimAM AmAMnuM kAMI paNa sAdhanAra tamArI pAse koI pramANa nathI, jethI karIne tame te te viruddhaupalabdhionI siddhi karI zake. * mImAMsaka-kiMcijajJatvanuM avirodhI kArya vakatRtva upalabdha che ja, jethI karIne sarvajJatvano niSedha siddha thAya che. kAraNa ke sarvajJatvanuM virodhI kiMcijajJatva che ane tenuM avirodhI kArya vakatRtva che. mATe sarvajJatvanA virudvanA kAryanI upalabdhi thavAthI sarvajJatvane bAdha siddha thAya che. jaina-jene tame sarvajJatvanA viruddhanuM kArya mAnyuM te vakatRtva tame kevuM mAne che ? te zuM pramANathI viruddha arthanuM vakatRtva che, pramANathI aviruddha arthanuM vakatRtva che ke mAtra vakatRtva che? prathama pakSa te yukta nathI. kAraNa vadhamAnAdimAM pramANuthI viruddha vakatRtva che ja nahIM ane je pramANathI aviruddha vakatRtva mAne te hetu virudvakAryopaladhirUpa banatuM nathI kAraNa ke tevuM vakatRtva sarvajJatvathI viruddha je kiMcijajJatva che tenuM kArya te heya nahIM paNa svayaM sarvajJatvanuM ja kArya hoI te hetu kAryopalabdhirUpa thaze ane te te sarvajJa tvane niSedha nahIM paNa sarvajJatvanI vidhine ja siddha karaze. jemake-dhUme palabdhirUpa hetu anine niSedha nahi paNa tenI vidhine ja siddha kare che. A rIte te tamAre A hetu viruddha thaI jaze. trIjA vikapamAM mAtra "vaphatRtvarUpa tamAro hetu vyabhicArI che, kAraNa ke-sarvajJatvanA avirudvakArya rUpa che, arthAta sarvajJa ke asarvajJa sAthe kazo virodha na hovAthI te hetu vyabhicArI thaze tethI karIne asarvavitvanI siddhimAM aviruddhakAryopalabdhirUpa hetu asamartha che. mImAMsaka-vaddhamAnamAM sarvajJatvane abhAva che, kAraNa ke-temanuM sarvajJatva anupalabdha che, A prakAre anupalabdhithI viddhamAnamAM asarvavitva siddha karIzuM. jaina-ahIM anupalabdhithI tamane viruddhAnupalabdhi abhipreta che ke aviradvAnapalabdhi ? vidvAnupalabdhi hoya te te sarvajJatvanI siddhimAM ja samartha che. jema ke-ekAntasvarUpanI anupalabdhi hovAthI vastu anekAntasvarUpa che. ane je aviruddhAnupalabdhi hoya te te svabhAvAnupalabdhi, vyApakAnupalabdhi, kAryAnupalabdhi, kAraNanupalabdhi ke sahacarAdhanapalabdhi che? svabhAvAnupalabdhi hoya te-sAmAnya nivizeSaNa) che ke upalabdhilakSaNaprApa-dazyanI anupalabdhirUpa che? havabhAvasAmAnyanI anupalabdhi hoya te te hetu vyabhicArI thaze kAraNa kejagatamAM adazya evA pizAcAdinI anupalabdhine kAraNe temane abhAva siddha thatuM nathI. upalabdhilakSaNaprApta-dazyasvabhAvanI anupalabdhirUpa bIje hetu hoya te asiddha che, kAraNa ke-sarvavitva e svabhAvaviprakRNa-svAbhAve amUrta hovAthI dazya kahevAya nahIM. eTale tenI anupalabdhi e dazyAnupalabdhi nathI paNa adazyAnupalabdhi che. vyapakAnupalabdhi Adi bAkInA cAre hetuo te tuccha che. kAraNa ke-sarvavitvanuM vyApaka sakala padArthane sAkSAtukaravApaNuM che, kAya atIndriya padArthone upadeza che, kAraNa samasta AvaraNane kSaya che, ane tenA sahucarAdi bhAyikabhAvanA cAritrAdi che. ane viddhamAnAdi dharmamAM A vyApakAdi cArenI For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ 2. 23 ] sarvajJatvasiddhiH / anupalabdhine siddha karanAra koI paNa pramANe tamArI pAse nathI mATe, A cAre anupalabdhirUpa hetuo avavitvanI siddhimAM asiddha havAbhAse che. ane je anumAnamAM dhamI (pakSI tarIke sarvajJathI anya puruSane mAno ane temAM je arvaviva siddha karaze te te siddhanuM ja sAdhana thaze. A rIte anumAna kalapratyakSa-kevaLajJAnanuM bAdhaka nathI. (10) pratyakSAbhAvamAtramiti sapi idAnI na dRzyate etAvataMba nAstIti garbhaH / tasyeti sakalapratyakSasya / tadvAdhanAditi tAdRkSapratikSerayAdhanAt / / tathAvyavahAreti gadye sarvajJatvasya yat pAramArthikatvamapAramArthikAvaM ca tatraiva vipratipatteH / / aviruddhopalabdhistAvayabhicAriNIti sarvajJatvena sai yadaviruddhaM tasyopalabdhiH / sA vyabhicAriNI kAryaprasAdhikA na bhavatItyarthaH / yato nAstyatra zItaM vanyupalambhAditi 'tadviruddhopalabdhinipedhaM gamayati, na punaraviruddhopalabdhiriti yAvat / svabhAvaviruddhopalabdhiriti niSedhyena sarvavittvena saha svabhAva viruddha kiMcijjJatvaM tasyopalabdhiH / viruddhavyAptopalabdhiriti niSedhyena saha viruddhaM kiMcijjJanyaM tena vyApta katipayArthasAkSAtkAritvaM tasyopalabdhiH / 'Adyeti sva. bhAvaviruddhopalabdhiH / tatreti vrddhmaanaadii| __ vaktRtvarUpetyAdi gadye vaktRtvarUpA'viruddha kAryopalabdhistaniSedhe sarvavittvaniSedhe sa thiSThaM sAdhanamalyaiveti yogaH / sarvavittvaviruddhasyeti kiJcijjJatvasya // dvitIyabhidIti pramANAviruddhArthavaktRtvapakSe / kintu kAryopalabdhiriti / viruddhaM kiJcijjJatvam / tasya pramANAviruddhArthavaktRtvaM na kArya yadupalabhyeta, api tu sAdhyasya sarvajJatvasya kAryamidaM pramANAviruddhArthavaktRtvam tasyopalabdhiriti / viruddho heturiti viparItasAdhanAt / vaktRtvamAtreti vaktRtvamAtraM sarva vittvasya kArya bhavanna vidhyte| viruddhAnupalabdhirityAdi / astyatra zItaM vayanupalabdhestava ca niSedho'bhISTaH / asiddhA evAmUriti svabhAvAnupalabdhyAdayaH / (Ti.) tepAmiti stambhakumbhAmbhoruhAdInAm / anumAnaM cedityAdi / tatreti anumAne / tatreti sklprtyksse| tasyeti sakala pratyakSasya / tadanya iti tasmAtsarvajJAdanyo vyatirikto mUrkhaH kazcit / tatreti srvjnye| tAdRkSeti sakalapratyakSa nirAsaH / tannirNAyaketi sarvajJaniracAyakena / tahAdhanAditi tAdRkSapratyakSapratikSepabAdhanAt / tathAvyavahAreti vyavahArasya sarvajJatvasya pAramAyikeneti vayaM vamaH / paramArthena sarvajJo'sti, tvaM maNasi nAsti sarvajJa ityaya vivaadaat| vyabhicAriNIti vaktRtvapuruSatvA. dibhiH / viruddha sahacarAdIti / AdizabdAda viruddhapUrvacaropalabdhiH, viruddhottaracaro. palabdhizca / nAyetyAdi / tati srvjnye| tasya ceti kiJcijjJanyasya / vivAdApedAne iti vivAdapadAdhiru sarvajJe / tepAmiti katipayArthasAkSAtkAritvAdInAM rAgAdInAM ca / anyatamasyeti ehasyApi / yata iti sAdhaka pramANAt / tadupalabdhInAmiti tasya viruddhasya 1 ti ca vi' la / 'ti viru' mu / 2 riti / atra prAyaH sarvAdazepu sAkSAviruddhopalabdhiriti hetunAmAsti / tadvayAkhyA cAgresanaiveti / ni-mupaJjikA / 3 nAdyeti mu ka / 4 mAtreNeti l| For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ sarvajJatvasiddhiH / [ 2. 23 kiJcijjJatvasya vyApyAdyupalabdhInAm / tannipedhe iti sarvajJa yanivAraNe / AdyabhidAyAmi. 'tyAdi / tathAbhUteti pramANaviruddhArthasya vayA'sambhavAt / sAdhyasya sarvajJatvasya kAryamidaM pramA NAviruddhavaktRtvaM tasyopalabdhiH / iyamiti pramANAviruddhArthavaktRtvalakSagA / tadvidhIti sarvajJavidhisAdhanI / saamaanyene| nAsti sarvato'nupalabdhaH / yataH sarvavittvasyenyAdi / tatreti srvjnye| sarvajJatvena saha yadaviruddhaM tasyopalabdhiH / sA vyabhicAriNI kAryaprasAdhikA na syAdityarthaH, yato nAstyatra zotaM. vahanyupalambhAditivat vindolavdhiniSedhaM gamayati na punrviruddhoplbdhiH| tadanupalabdhI. nAmiti sakalArthasAkSAtkAritvAdyanupalabdhInAm / atha sarvajJAdityAdi / tasyeti jaDasvabhAvasya asmAbhirapyaGgIkriyata evaitat / tadbAdhaka miti sakalapratyakSabAdhanabaddhakakSam / nApi zAbdam, yatastadapauruSeyam, paurupeyaM vA syAt ! na tAvadapaurupeyam, apauruSeyatvasya vacasmu saMbhavAbhAvAt / pauru peyamapi kevalAlokAkalitapurupapragItam, taditarapurupapraNItaM vA ? AdhaM kathaM vAdhakam, virodhAt ! dvitIye tvasau purupaH kevalAlokavikalAH sakalAH puruSaparpadaH prekSate, na vA ! / prAcyapakSe, kathaM tatpratipedhaH, tasyaiva tadAkalitatvAt ? dvitIye'pi kathantarAm , tatpraNItazabdasya pAMzulapAdakopadiSTazabdasyeva pramANatvAsaMbhavAt / nApyarthApattistadvAdhikA, tadabhAvamantareNAnupapadyamAnasya pramANapaTkaniSTaGkitasyArthasya kasyacidasattvAt / nApyupamAnam, tasya sAdRzyamAtragocaratvAt / tanna bhAvarUpaM pramANaM tadbAdhabaddhakakSam / ane zAbda-Agama paNa sakalapratyakSanuM bAdhaka nathI kAraNa ke te je bAdhaka hoya to te apauruSeya che ke pauruSeya ? apauruSeya Agamane bAdhaka : tarIke kahI zakaze nahIM. kAraNa ke apauruSeya vacana-zabdane saMbhava ja nathI. pauruSeya Agamane bAdhaka tarIke kaho te tenI racanA kevalajJAnayukta puruSa dvArA thaI che ke kevalajJAnarahita purupa dvArA ? kevalajJAnI puruSa dvArA praNIta AgamAM kevalajJAnanuM bAdhaka kaI rIte thaI zakaze ? kAraNa ke tema mAnavAmAM virodha che. kevalajJAnarahita asarvajJa puruSa dvArA praNIta Agama sakalapratyakSamAM bAdhaka hoya te ame pUchIe chIe ke-AgamanA racayitA te puruSe badhA puruSe kevaLajJAna vinAnA ja che ema jANyuM che ke nathI jANyuM ? je jANyuM hoya te te kevaLajJAnane niSedha karI zake nahIM. kAraNa ke-te svayaM kevaLajJAna vinA badhA purUne jANI ja kevI rIte zake ? ardhAtu jANyA hoya te te sarvajJa ja hoya. ane je svayaM sarvajJa hoya te-kevaLajJAnane nivedha kevI rIte kare ? badhA puru kevaLajJAna vinAnA ja che, evuM jANyA vinA ja kaI puruSe AgamanI For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ 2, 23 ]. 197 racanA karI che, e bIjo pakSa kahe te pachI kevaLajJAnane abhAva koI paNa rIte siddha thaI zakaze ja nahIM. kAraNa ke, tevAnuM vacana raste cAlatA gamAranI jema pramANarUpa saMbhave ja nahIM. apattipramANu paNa sakalapratyakSa-kevalajJAnanuM bAdhaka nathI. kAraNa ke kevalajJAnanA abhAva vinA siddha na thaI zake evo koI paNa padArtha chaye pramANathI siddha nathI. upamAna pramANa paNa sakalapratyakSa-kevalajJAnanuM bAdhaka nathI. kAraNa ke upamAnane viSaya sadazyamAtra che. A pramANe bhAvarUpa pramANu sakalapratyakSakevalajJAnane bAdha karavAmAM samartha nathI. (10) kathaMtarAminyatra kathaMtarAM tatpratiSedha iti yogaH / sAdRzyamAtragocaratvAditi asatA ca sAdRzyaM noppdyte| (Ti0) yatastaditi zAbdam / tatpratiSedha iti sklprtykssnissedhH| tasyaiveti puruSasyaiva / tAditi deva2i741jJAnAt aa AtharatArfmati tatvatiya rIta lakhya:: tatpraNIteti tana kevalAlokavikalasakalapuruSaparSadavalokakenopadiSTadhvaneH / pAMzuleti pathikaH / pAnthavAkyamapramANam, tasyAptavanizcayAbhAvAt yatakArAdivAkyavat / nApyarthApattirityAdi / tadabhAvamiti kevalAbhAvaM vinA / tasyetyupamAnasya / tadbAdheti sakalapratyakSabAdhane prayubhUpati / * nApyabhAvarUpam, tasya sattAparAmarzipramANapaJcakApravRttau satyAM bhAvAt / na cAsau samasti, 'vivAdAspadaM kasyacit pratyakSam, prameyatvAt, paTavat' iti tadgrAhakAnumAnasya pravRtteH / tanna bAdhakabhAvAta sakalapratyakSA'bhAvaH / nApi sAdhakAbhAvAta, anumAnasyaiva taHsAdhakasyedAnImeva nivedanAt / iti siddha karatalakalitanissailasthUlamuktAphalAyamAnAkalitasakalavastuvistAraM kevalanAmadheyaM saMvedanam iti siddhamevaM kevalajJAnam // 23 // abhAvarUpa pramANa paNa sakala pratyakSa-kevalajJAnanuM bAdhaka nathI. kAraNa kesattAne viSaya karanAra pAMca pramANanI pravRtti na hoya tyAre ja abhAva pramANunI. pravRtti hoya che ane pAMce pramANanI pravRttine abhAva te ahIM nathI. kAraNa ke ahIM anumAna pramANunI pravRtti che ja. te A pramANe vivAdAspada sakalapratyakSa -kevalajJAna keIne paNa pratyakSa che, prameya hovAthI, ghaTapaTAdinI jema. A rIte bAdhaka pramANane AdhAre sakala pratyakSane abhAva siddha thatuM nathI. sAdhaka pramANanA abhAvane kAraNe paNa sakala pratyakSano abhAva siddha thatuM nathI. kAraNa ke kevaLajJAnanuM sAdhaka anumAna pramANu A pahelAM ame ApyuM ja che. For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ 198 arhatassarvazatvam / [2. 24A prakAre hatheLImAM rahela anupama moTA motInI jema samasta vastu samUhane jANanAra kevaLa" e nAmanuM jJAna siddha thayuM. mATe kevaLajJAna siddha ja che. 23. (pa0) vivAdAspadamiti sacarAcaraM vizvam / nistaleti 'nistalazabdana parnulapayAkhyA / (Ti.) tasyeti abhAvagya pramANapatra kAbhAve pravRtteH / "pramANapaJcakaM yatra vasturUpe na jAyate / vasTa sattA vayodhArtha tatrAbhAva pramANatA'' // [molo abhA0 2] iti vacanAt / na cAsAviti pramANapaJcakaH pravRttiH / vivAdAspada miti dezakAlasvabhAvaviprakRSTA divastu / kasyaciditi varddha. mAnAdeH / tadgrAhaketi pratyakSagrAhakam / tatsAdhakasyeti kevalajJAnasAdhakasya / kintu katA purupametadAspadIkarotItyatrAhu:--- tadvAnahana nirdopatvAt // 24 // 1 tat keva niyamasyAstIti nityathoge matup / niSkrAnto dopebhyo rAgadvepA'jJAnalakSaNabhyo nirdIpastadbhabhAvastattvaM tasmAt / prayogaH-arhana sarvajJaH, nidopatvAt , yastu naivaM sa naivaM yathA rathyApurupaH, tathA cAhana, tasmAt sarvajJa iti // 24 // paraMtu evuM kevaLajJAna kayA puruSane viSe Azrita che tenuM kathanatadvAna ahaMna che kAraNa ke te nideva che, 24. $ 1 tatva eTale kevaLajJAna jemAM hoya te tadvAna eTale kevalajJAnavALA, ahIM niyogamAM manu pratyaya thayo che. rAga, dveSa, ajJAna Adi dethI je mukta che, te nirdoSa kahevAya che, ane nirdoSa hovAthI ahaMna sarvajJa che. anumAna proga- an kevaLajJAnavALA-sarvajJa che, nirdoSa hevAthI. je sarvajJa na hoya te nirdoSa na hoya, jema ke-raNyA puruSa-zerIne mANasa, arDana nipa che bhATe te sa . 24. nirdoSatvamasya prasAdhayanti - nipo'sau pramANA'pirodhivAktvAt // 25 / / 1 prayogaH--arhan nidopaH, pramANAvirodhivAktvAt, yastu na nidIpaH, sa na * tathA, yathA ra yApuruSaH, prabhAgAvirodhivAk cAhana, tato nidIpa iti / / 25 / / arNanamAM nirdoSatvanI siddhiane nirdoSa che. pramANathI aviruddha vacanavALA hovAthI. 25 1 anumAna prayoga - arDanuM nirdoSa che, pramANathI aviruddha bolanAra hovAthI, je nirdoSa nathI te pramANathI aviruddha bolanAra nathI. arthAtu-pramANathI 1 nistula mu| For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ __Izvarasya jagatkartRtvanirAsaH / 199 viruddha belanAra che. jemake radhyApurupa (zerIne mANasa), ahaMna pramANathI aviruddha vanavALA che mATe nirdoSa che. 25. pramANAvirodhivAktvamevAItaH prasAdhayanti... tadiSTasya pramANenA'vAdhyamAnatvAt tadvAcastenAvirodhasiddhiH // 26 // 1 tasyA'rhata iSTasya pratipAdyatayA saMmatasyA'nekAntatattvasya, tadvAca ityahadvAcaH / arhan sarvatra pramANAvirodhivAk, tatra pramANAvAdhyamAnAbhimatatattvatvAt / yasyA'bhimataM tatvaM yatra pramANena na bAdhyate, sa tatra pramANAvirodhivAk / yathA rogAdau bhipagvaraH / na vA yate ca pramANenA'Ito'bhimatamanekAntAditattvam / tasmAt tatrA'sau pramANAvirodhivAk / iti siddhamahanneva sarvajJa iti / / arihaMtanA pramANathI aviradhI vacananI siddhi temanAM iSTa ta (syAdvAdAdi) pramANathI abAdhita che, mATe temanI vANImAM pramANathI avirodhanI siddhi thAya che. 36 S1 temane eTale arihaMtane, iSTa tatva eTale pratipAdana karavAne saMmata anekAntavAdAdirUpa tatva. temanI vANuM eTale ahaMnI vANI. anumAna praga- ahaMna sarvatra pramANuthI aviruddha vANIvALA che, sarvatra pramANathI bAdhita na thAya tevA abhimata (Icha) tattvavALA hovAthI. jenuM abhimatatava jyAM pramANathI bAdhita na thAya tyAM te puruSa pramANathI avirodhI vANIvALo hoya che. jemake rogAdi viSe uttama vidyA pramANathI avi dhI vacanavALo hoya che. ahaMne mAnya anekAntavAdAdirUpa tattva paNa pramANathI bAdhita thatuM nathI. mATe te- anekAntavAdAdi tatvane viSe ahaMna pramANathI avireAdhI vANIvALA che. A rIte an ja sarvajJa che, e siddha thayuM. (50) arhanniti gadye tatrati sarvatra / 2 nanviyaM tribhuvanabhavanAntarvartamAnA'ntaritAnantaritapadArthaprathAtvatIrthanAthavRttirna bhavati, yato bhRbhUdharapratipadArthaprabandhavidhAnadvArA pramathapateraveyamupapadyate, yadetadanumAnamatra prarudhyate nyAyatAtparyAvabodhapradhAnamanovRtti viddavRndena--vivAdapadabhRtaM bhUbhRdharAdi buddhimadvidheyan , yato nimittAdhInAtmalAbham / yad nimittAdhInAtmalAmaM tad buddhimadvidheyam, yathA mandiram / tathA punaMgtat / tena tathA / ___ na tAyada nimittAdhInAtmalAbhatvaM vAdinaH, prativAdino vA'pratItam, yato bhUbhUdharAdezamIyAtmIyanimittatrAtanirvartanIyatA bhuvanabhAvibhavabhRtpratItaiva / nA'pi dolAyamAnavedananimittam, matimannivartanIyetarAmbarAdipadArthato'tyantavyAvRttatvena / nApi viru. For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ 200 Izvarasya jagatkartRtva nirAsaH / [ 2. 26 dvanAvagedhadurdharama , ambarAdito'nyantavyAvRttavanaiva / nA'pi turIyanyAyAbhatApratibadam, rUDhina. anumAnanAnna, mAtAmiyAnA vA mA IStrAdhinAmitidharmanatAtivAtinA nA yamunAnApamAnatAnidhanam pataravaripabdhidharmAghAnaprtylaanumaanaabhaaven / nanu bhavatIdaM tAvadanumAnaM paripanthidharmApapAdanapratyalam, yathA-bhUtA'dhibhUH bhUbhUdharAdividhAtA na bhavati, vapurvandhyavena, nivRtAtmavat / tadanavadAtam, yato'tra trine ja dhama dhavane pratipana , sAtivanano ve pratiH ? ne tAravratipana, yadevamAdhAradvArA'pranIta bopayo vayurvandhyatAvyApyopanipAtIbhavan na niroDhuM tIrthate / yadi punaH pratipanno'yaM dharmA. tadA yena mAnena pratipattirmanmathapratyarthino'bhidhIyate, tena tenyAdividhAnavyutpanna managyeyaniti tatropAdIyamAnA vapurvadhyatA bAdhitavarbhavaiti na nAma pravartitu paryApnoti / tadevaM nimittAdhInAtmalAbhanAcyA yamatyantaptarUpaM gharvatathatunAtitAnAzavarAtamavati | S2 naiyAyika-he jaina ! traNe lekarUpa bhavanamAM rahela antarita-vyavahitA svarga, meru parvata vigere, ane anantarita-avyavahita ghaTapaTAdi samasta padArthanuM jJAna tamane saMmata tIrthakara-arDanamAM ghaTI zakatuM nathI. kAraNa ke pRthvI-parvata Adi pArthonI racanA dvArA pramaghapati-Izvara-zivamAM ja tevuM jJAna ghaTI zake che, kAraNa ke A kathanane siddha karavA mATe nyAyanA tAtparyane jANavAnI mukhya manavRttivALA vidvAnoe A pramANe anumAna prayoga karyo che-vivAdAspada bhUbhUdharAdi-pRthvI parvata Adi buddhimAna puruSe racela che. arthAt buddhimAna puruSanA kAryarUpa che, kAraNa ke temanI utpatti nimittane adhIna che. jenI utpatti nimittane AdhIna hoya che, te buddhimAna puruSanA kAryarUpa haya che, jemake - maMdira. A bhU-bhUdharAdi padArtho paNa tevA ja che. mATe buddhimAna puruSanA kAryarUpa che. nimittane AdhIne utpatti e hetu vAdI ke prativAdI koIne paNa aprasiddha nathI. kAraNa ke-mU-bhUdharAdi padArtho pota-potAnA nimitta(kAraNa)nA samUhathI utpanna thAya che A vAta traNe lokanA prANIone pratIta ja che. buddhimAna puru banAvela padArthothI bhinna evA AkAzAdi padArtharUpa vipakSamAMthI atyanta'vyAvRtta hovAthI ardhAnuM AkAzAdipa vipakSamAM rahetuM na hovAthI hetu vyabhi cArI paNa nathI. AkAzadirUpa vipakSamAM sarvathA-koI paNa prakAre rahete na havAthI hetu viruddha paNa nathI. pratyakSa, anumAna tathA Agama pramANathI abAdhita evA, abhipreta dharmavALA dhamInuM pratipAdana karela hovAthI cethA devAbhAsa-kAlAtyayAdine kAraNe bAdhita paNa nathI. prastuta sAdhyathI viruddha dharmane siddha karavA samartha evA anumAno abhAva hovAthI pratyenumAnane kAraNe 1 tathA mu ! For Personal & Private Use Only Page #214 -------------------------------------------------------------------------- ________________ 2. 26] Izvarasya jagatkartRtvanirAsaH / 201 apamAnita thavAnuM kAraNa paNa A hetumAM nathI arthAt sapratipakSa nAmane hatvAbhAsa paNa amAro hetu banatA nathI. zakA-jarUra banaze kAraNa ke sAdhyathI viruddha dharmane siddha karavA samartha anumAna che. jemake-Izvara bhUmUdharAdinA kartA nathI, zarIra rahita havAthI. muktAtmAnI jema. samAdhAna-e kathana prazaMsanIya nathI. kAraNa ke ame tamane pUchIe chIe kebuddhimAna tamane trinetra (Izvara) rUpa dhamI prati patna-prasiddha che ke apratipanna ? apratipanna te kahI zakaze nahIM, kAraNa ke-ema kahevAthI te "zarIrarahitatva rUpa hetumAM AvI paDate Azrayasiddhi depa rekI zakaze nahIM. dhamI pratipanna che ema kahe te je pramANathI kAmadevanA zatru IzvaranI siddhi kare che te ja pramANa dvArA zarIrAdinA vidhAnamAM vyutpannamati (dakSabuddhi)vALA IzvaranI siddhi paNa thaI jAya che. tethI Izvara viSe kahela zarIrarahitatva hetu bAdhita thato hovAthI te IzvaranA katRtvane niSedha karavA samartha thaI zakatuM nathI. mATe "nimittane AdhIna utpatti " e hetu uparokta rIte sarvathA nirdoSa hovAthI parvatAdinA utpAdamAM buddhimAna nimitta che arthAta buddhimAna puruSa parvatAdine kartA che evuM siddha karavAne te hetu samartha che. (50) antaritA iti mervAdayaH / anantaritA iti ghaTapaTAdayaH pdaarthaaH| tvattIrthanAzatiriti tvattorthanAthe vRttiriti vartanaM yasyeti vigrahaH / bhavanabhAvibhavatpratIteti / etAvatA te padArthAH kAryAH, yava kartA sa IzvaraH / nApi dolAyamAnavedananimittamiti anekAntikalakSaNadoSAkaluSitam / nApi turIyanyApyAbhatApratibaddha miti kAlAtyayApadiSTahetvAbhAsatvavivarjitam / indriyavedaneneti pratyakSeNa / anuSNastejovayavI, kRtakatvAditivat / anumAneneti zuci naraziraHkapAlaM prANyatvAcchaGghazuktivaditivat / rAddhAntAbhidhAneneti AgamAkhyena / brAhmaNena surA peyA dravatvAt kSIravaditivat / abAdhitAbhipretadharmadharmyanantarapratipAditatveneti / abAdhitAbhipretadharma cAsau dhau ca / abAdhitaM sannabhipreto dharmo yasyAsAvabAdhitAbhipretadharmaH-ityevaM samAsaH / nApi pratyanumAnApamAnatA'nibandhanamiti / nityaH zando'nityadharmAnupalabdhaH / eSa prkrnnsmH| etadviparItapratyanumAnasambhavAd / evaM prakAraprakaraNasamadoSAspRTam / paripanthidharmApapAdanapratyalamiti avidheyatvadharmopapAdanakSamam / __ AdhAradvAreti AzrayadvAreNa / apratItatvopadrava iti asiddhatopaplavaH / teneti mAnena / tanvAdIti svakIyata nvAdIti jJeyam / dhoma tuteti buddhimadvidheyatvam // (Ti.) trayodazAkSaravAdavivaraNamataH prArabhyate / paraH zevaH pragalbhate paNDitaparpadi nanviyamityAdi / tvattIrthanAtheti tava jainasya saMmate tIrthakare varddhamAnAdau sthitiH| prabandhavidhAneti sambandhotpAdanadvAreNa / pramathapateriti Izvarasyaiva / iyamiti padArthaprathA / yata iti nimittAdhInAtmalAbhatvAt kAryatvAdityarthaH / apratItamiti anizcitatvAdasiddham / nApi doleti nAnai kA , 'nani ka / nanAni la / 2 tatvA mu / For Personal & Private Use Only Page #215 -------------------------------------------------------------------------- ________________ 202 Izvarasya jagatkartRtva nirAsaH / [2. 26 . ntikatvam / pakSasapakSavipakSavyApakatvAdyabolAvadAcaraNaM tanna / matimannivartanIyeti buddhimani* pAyebhya itare'nye ye'mbarAdaya AkAzAtma pramukhA nityAH padArthasAstebhyo nitarAM vyAvRttatvAt / nApi turIyeti / vyApyo hetuH / tadAbhAsatA kAlAtyayApadiSTatvam / indriyeti pratyakSeNa jnyaanen| rAddhAnteti AgamapramANena / pratipAdIti pratipAditatvAt / nApi pratyanumAneti na prAraNasamatvadRSitam / etatparIti etaddhatutayopAdIyamAnaM nimittAdhonAtmalAbhatvam / tasya paripandhI zatrubhUto dharmo'kartRkastasyopapAdanapravaNAnumAnAbhAvAt / __ nanu bhavatItyAdi / idamiti vazyamANalakSaNam / paripanthIti zatrubhUtasya dharmasya akatRkatvasya jananasamartham / bhUtAdhibhUriti bhUtapatirIzvaraH / bhUbhUdhareti pRthvIpRthvIdharAdisraSTA na / vapuriti dehazUnyatvAt nirvRtti:] paramAtmavat / yato'treti anumAne / trinetreti izvararUpo dharmI / dhIdhaneti buddhimatA bhavatA / pratipanna iti jJAtaH / AdhAreni AyadvAreNAnizcitatvavyAghAtaH / vapurvandhyaH teti hetusamIpavartI bhavan / tIryata iti zakyate / yadi punarityAdi / ayamiti trinetrarUpaH / yeneti pratyakSAdipramANena / manmatheti kAmavairiNI nIlakaNThasya / tenaiveti pramANena / tanvAdIti zarIrajananakuzalayuddhereva / iyamiti vapurvandhyatA / tatreti mRtyuJjaye / 3 tatrAbhidhIyate-yadidaM tAvat nimittAdhInAtmalAbhatvaM vyApyamAlapitaM tad dravyadvArA, paryAyadvArA vA ?-iti bhedobhayo / yadyAdyaH panthAH prathyate, tadAnImapratI. tirnAma vyApyopatApaH, yato dravyarUpatayA pRthvIparvatAdenityatvameva prativAdinA'bhyupeyate / nanu bhUbhUdharAyamutpAdavat , avayavitvena, yadevaM tadevaM yathendIvaram , avayavirUpaM punaridam, tadutpAdavadeva-ityanumAnena tannityatA nirmUlonmUlitaiveti / naitaddhImavRttividhAnapradhAnam, yato bhUbhRdharAderavayavilvamavayavArabhyatvena, yadvA'vayavatrAtavartamAnatayA manyate ? na prathamavidhA vibudhA'vadhAnadhAma, yato na nAmaitapRthvopRthvIdharaprabhRtidravyamabhUtapUrvamavayavavRndena nirvartitamiti prativAdinaH prItirvidyate / yadi punaravayavavRttibhedo'bhi-dhIyate, tadAnImavayavatvena dolAyamAnatA'tra, yato 'avayavo'yam. avayavo'yam' itIthaM buddhivedyamavayavatvamavayavavitAnavRtti bhavati, na punarutpAdaparAdhInam, nityatvena / nanu nArthA'nena durbhedaprabandhapratipAdanena, pratIto'yamavayavI tAvadvAdivitateravivAdena panapatrapAtradAtrAdiriti / na nAma na pratItaH, api tvAtmA'pi tathA niyamena pratIto vartate, na punarutpAdavAnityanumeyatattulyatadviruvRttitopadravaH / yadi tu paryAyadvArA nimittAdhInAtmalAbhatvaM bhUbhUdharAderabhidhIyate, tadA narAmarAdiparyAyadvArotpadyamAnAsmano'pi budvimadutpAdyatvamApadyate / . na-vanI bhuu-bhuudh|hinaa 4i-ns tanI siddhi mATetamAye je "nimittAdhIna utpatti hovAthI "--hatu kahyuM te temAM-bhUbhUdharAdinI utpatti dravyadvAra eTale dravyarUpe kahe che ke paryAyarUpe ? je dravyarUpe utpatti kaho te For Personal & Private Use Only Page #216 -------------------------------------------------------------------------- ________________ 2, 26] * ar4 jJAnavatvanirAzA . 203 tamArA hetumAM asiddhi (anyatarasidi) nAmane doSa Avaze kAraNa ke ame bhU-bhUdharAdine dravyarUpe nitya mAnIe chIe. yAyika-bhU-budhAdi utpattimAna che, avayavI hovAthI. je avayavI hoya te utpattimAna hoya che, jemake kamaLa. bhU-bhUdharAdi paNa avayavI che, mATe utpattimAna che-A anumAnathI bhU-bhUdharAdinI nityatA mULamAMthI UkhaDI gaI. - jaina - tamAruM A kathana catura purupanA vyApArane sUcavatuM nathI. kAraNa ke tame bhU-bhUdharAdine avayavI mAnIne temAM nityatAne niSedha karyo paNa ame pUchIe chIe ke bhUbhUdharAdi avayavothI utpanna thAya che mATe avayavI che ke avayavanA samUhamAM rahe che mATe avayavI che? prathama prakAra te buddhimAna puru e dhyAnamAM levA jevuM nathI kAraNa ke pRthvI parvata Adi dravyo sarvathA navInarUpe avayavanA samUhathI utpanna thayAM che evI ane pratIti nathI arthAta anAdi kAlathI pRthvI parvatAdi koI ne keIpha pe vidyamAna che-evI pratIti amane che. avayavanA samUhamAM rahe che mATe avayavI che-e bIjo bheda kaho te badhA avayavamAM rahenAra avayavasvarUpa sAmAnyathI hetu vyabhicArI bane che. arthAta avayavatva avayavomAM rahe che chatAM avayavI nathI eTale je avayavamAM rahe te "avayavI ema kahI zakAya nahIM. kAraNa ke, "A avayava che, A avayava che e rIte pratItine viSaya bananAra avayavatva avayavanA samUhamAM rahenAruM che, chatAM te utpattine parAdhIna nathI arthAta utpanna thatuM nathI, kAraNa ke te nitya che. niyAyika-AvA duSTa vikapanI jALa karavAnI kaMI paNa jarUra nathI. kAraNa ke padma, patra, pAtra, dAtra (dAtaraDuM) Adi avayavI vAdivRndane koI paNa vivAda vinA prasiddha ja che. jaina-avayavI pratIta nathI ema nathI. paNa ema te AtmA paNa vivAda vinA avazya pratIta ja che. chatAM te utpattimAna nathI. A prakAre avayava samUhamAM rahe che e hetu anumeya (pakSarUpa bhUbhUdharAdi), tatulya (sapakSarUpa u5ttimAna anya ghaTapaTAdi) tathA tadviruddha (vipakSarUpa utpatti 2hita avayavatvarUpa sAmAnya) mAM rahe che, mATe te hetu anekAntika che. Ama tamArA hetu vaDe parvatAdinI anityatA siddha thatI nathI. mATe tenI dravyarUpe nityatA siddha ja che. je paryAyarUpe pRthvI parvatAdinI utpatti nimittane AdhIna che-ema kaho te te gya nathI, kAraNa ke manuSya-deva vigere paryAyarUpe AtmA paNa utpanna thato hovAthI tene paNa buddhimAna dvArA janya mAnavAne prasaMga Avaze. arthAt AtmA paNa buddhimAne banAvela che ema mAnavuM paDaze. (10) prativAdineti jainena / naitaddhImavRttItyAdi sUrivAkyam / abhUtapUrva miti / yathA kilAbhUtapUrva ghaTAdi avayavavRndena nirvaya'te, tathA na parvatAdi, siddhatvAt teSAm / prativAdina rUti baeNnaya avayavaneti navayavavasAmAna | rAyamAnati manaiwAritatA ! For Personal & Private Use Only Page #217 -------------------------------------------------------------------------- ________________ 204 Izvarasya jagatkartRtvanirAsaH / [2. 26 __na nAmeti AcAryavAkyam / tatheti avayavitvena / anumeyeti bhUbhadharAdi / tattulyeti ghaTAdi / tadviruddhati AtmAdi / vRttitopadrava iti pakSasapakSavipakSeSu viSvapi vartamAno'nakA. ntikaH-anekAntikatvamityarthaH / (Ti.) tatrAbhidhIyate jainaiH / nimitteti kAryatvam / vyApyamiti hetuH| Alapitamiti abhihitam / tad dravyeti tat kAryavaM dravyadvAreNa poyadvAreNa[vA] / avayavitvene ti avayavitvAt / idamiti bhUbhudharAdi / tannityateti pRthvIparvatAdisanAtanatvam / naitadvattI( naitaddhImadvRttIti ) netaccaturacetazcamatkArakAri / avayaveti avayavairArabhyamANatvAtparvatAdeH / yathA tantubhiH paTaH kriyate avayavasamUhe vartamAnatvAttasya / yathA tantuSu paTa iti vA / yathA kilA'bhUtapUrva ghaTAdyavayavavRndena nirvaya'te tathA parvatAdayo na, anAdisiddhatvAt tessaam| abhUtapUrvamavidyamAnam / prativAdinI jainasya / yadi punarityAdi / avayavatveneti avayavasAmAnyena vA avayavavRttitvena / doleti pakSasapakSavipakSavRttitvalakSaNAnakAntikatvam / atra hetau| anena durbhadeti duSTavikalotpAdanena / na nAmeti avayavI prasiddha eva / punarAtmApi / tatheti avayavitvena / anumeyeti anumeyaH pakSaH / tattulyaH sapakSaH / tadviruddho vipakSaH / tatra vRttitvaM pakSasapakSavipakSavRttilakSaNAnakAntikatvam / nanu narAmarAdyutpAdanapratyaladharmAdharmotpAdyAnubhavAyatanabhUtA tathAvidhA tanurevotpadyate, na punarAtmA lavamAtrato'pi, anAdinidhanatvena / yadi punarAtmA'pyutpattivipattidharmA bhavati, tadAnI bhRtamAtratattvavAdimatApattiH, AtmanaH pUrvottarabhavAnuyAyino'bhedino'nabhyupetatveneti / tad na bandhuram, yato yadyAtmano'bhinnarUpataivA''vedyate, tadAnyataranarAmarAdibhavavarthavA'yamaparimeyAtmIyAnubhavanIyatattadbhavaparyAyaprabandhAnubhavanena dvitIyAdibhavAnubhavavAn na bhavitumupapadyate. vedyate tvaneneya bhavaparyAyaparamparA; iti tadrUpatayA'yamutpattimAniti niyamyate / nApyevaM bhUtamAtratattvavAditApattiH, Atmano dravyarUpatayA nityatAbhyupAyena pUrvottarabhavaprItitaH / tanmatena tu na nAma dravyatayA nityaM vedanaM vartate, yato bhUtadharmatayA'nena pratipAditametat / tathaitadanumAnadharmIndriyodabhUtabodhenA'rdhato bAdhyate, rUpaM dhvanirapi nayanotthaprathApratyeyamityAdivat, yato'tra dolAyamAnavidhAnatatparanaravyApAra: pRthvIvIdharAbhratarupurandaradhanurAdi vatrAto dharmI prarUpitaH, tatra tvabhrataruviyudAdegdiAnImapyutpadyamAnatayA vedyamAnatanovidhAtA nopalabhyate / mAyika-manuSya ane deva vigeranI utpattimAM dhamadhame samartha che ane tamane jene anubhava thAya che te te manuSya deva AdinA AzrayabhUta zarIranI utpattine ja anubhava thAya che. AtmA te aMza mAtrathI paNa utpanna thatuM nathI kAraNa ke te anAdi anaMta-nitya che. vaLI, AtmA paNa utpattidharma ane vipattidharmavALo hoya te pUrva ane AgAmI bhava(janmaparaMparA)mAM For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ 2. ra6] ar4 vanirAtaH | 205 anuyAyI eka abhinna AtmA nahIM mAnavAne kAraNe, bhUtamAtrane tatvarUpa kahenAra cArvAkanA matane prasaMga Avaze. - jaina- tamAruM uparokta dhana yogya nathI. kAraNa ke AtmAne abhinna ekasvarUpa mAnavAmAM Ave te manuSyabhava ke devabhava Adi bhavamAMthI koI paNa eka bhavamAM rahela AtmA pitAne anubhavavA yogya che te aneka nara-amarAdi bhavarUpa aneka paryAnA vistAranA anubhavathI vaMcita raheze, bIjA, trIjA vigere bhAnA anubhavavA thaI zakaze nahIM. paraMtu AtmA bhavaparyAya(janmaparyAya)nI A paraMparAne anubhava to kare che. mATe paryAyarUpe AtmA utpattimAna chee niyama che. ane Ama A mAne paryAyarUpe utpattimAna mAnavAthI cArvAka matanA svIkArano prasaMga paNa AvatuM nathI. kAraNa ke AtmAne dravyarUpe nityamAnavAne kAraNe AtmAne pUrvottarabhavanI pratIti-bhava paraMparAne anubhava thAya che. jyAre cArvAka matAnusAra dravyarUpe paNa vedana-anubhava jJAna nitya nathI, kAraNa ke cArvAke vedanane bhUtanA dharmarUpe mAnyuM che. - AthI, IzvaranI siddhi mATe taiyAyikoe karela anumAnano dhamIra bhU-bhUdharAdi indriyajanya jJAna vaDe eka aMzamAM bAdhita thAya che. jemake kaI AvuM anumAna kare- "rUpa tathA zabda cakuindriyajanya jJAnathI jANavAmAM Ave che? te temAM dhamIne eka aMza zabda cakSugrAhya na hovAthI bAdhita che. tema prastutamAM paNa dhamI aMzataH indriyajanya pratyakSa jJAna vaDe bAdhita che, kAraNa ke, e anumAnamAM pRthvI, parvata, megha, taru, IndradhanupAdi padArtha samUha dhamI tarIke kahela che, temAM paNa aMzataH puruSavyApAra dvArA utpatti saMdigdha che. kAraNa ke pUrvokta dhamInAM aMzabhUta vAdaLAM megha), taru, vidyuta vigere padArtho atyAre paNa utpanna thatAM indriya vaDe jovAya che. paraMtu te padArthone kartA kaI purupa upalabdha thatuM nathI. pa0) nanu narAmareti gadye dharmAdharmazabdenAdRSTam / tathAvidhA tanuriti narANAM tAdRzI tira cAM tAdRzI / tanmateti gadye vedanamiti cetanA / anumAnadharmIti bhUbhadharAdirUpo dhrmii| arddhata iti arddhata eka deze'bhrataraprabhRtoM pratyakSabAdhaH / dolAyamAneti gaye dolAyamAno vidhAnatatparanaravyApAro yasmin sa tathAvidhaH--saMdigdhakartRka ityarthaH / vedyamAnatanoriti dRshyzarIrahyA (Ti0) anubhaveti Atmano bhogAyatanabhRtA / tathAvidheti nraamraadiruupaa| bhUtamAtreti bhUtacatuSTayavAdino nAstikasya mtprsnggH| abhadina iti ekaakinH| anabhyateti anaGgIkRtatvAta / abhinnarUpateti ekasvabhAvatA / tadA'nyatarasminna kasminnarabhave'marabhave vA vartamAnaH / ayamiti AtmA ! aparimeyeti aparimitAnAmaparANAM svakIyAnubhavanIyAnAM narAmarAdibhavaparyAyANAm / ane. neti AtmanA yeti bhvpryaayvednruuptyaa| ayamiti aatmaa| niyamyate iti nizcIyate bhatamAtreti nAstikatvam / tanmateneti cArvAkAbhiprAyeNa / / bhaneneti lokAyitena / etaditi vedanam / tathaitadityAdi / etasya naiyAyikapratipannasyA'numAnasya dharmI bhUbhudharAdikaM yuddhimadvidheyamityatra / indriyeti pratyakSeNa / arddhata iti For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ 206 Izvarasya jagatkartRtvanirAsaH / [2. 26 aMzenetyarthaH / dolAyamAneti dolAyamAno vidhAnatatpara naravyApAro yatra sa tathA sandigdhakartRka ityarthaH / bhAvavAta iti padArtha saMghAtaH / tatreti bhAvanAte / ___ nanu bhavatyeva bAdheyaM yathetadvidhAnAvadhAnapradhAnaH pumAnindriyaprabhavaprabholambanIbhRto'bhyupeto bhavati. yAvatA'tIndriyo'yam, iti nAyamupadravaH prabhavati / tadanabhidhAnIyam, yato vyAtipratipAdanapratyalaM mAnamatrendriyadvArodbhUtaM vedanaM tavAbhimatam, dhUmAnumAnavat / dhUmAnumAne'pi na pArAvArodbhavaudaryatanunapAttaditaratanUnapAttulyatvena vyAptiH pratItAitIndriyodbhavavedanavedyabhAvAlambanenaivA'nenA'numAnena bhavitavyam / anyathA tu tena vyApti pratItirupapAdeva / tato'pi tatra vyAptyanAlambanIbhRtena tena buddhimannimittenA'numeyatA'pi nAdriyate / tathAtvena pratipAditaM vetadatrendriyabodhAvabodhyatayA niyamenAbhyupetavyam / yadi tu tathA yupeyate, tadA naitada nimittaM taruvidyudAdera palabhyate, tato'nena vedanenA'tra bAdho bhavatyeva / nanu dhUmAnumAnapratyAyyatanunapAto'pyevamanena vedanena bAdho bhavati, yato na tatrApi vidhIyamAnAnumAnena pramAtrA tanunapAdindriyavedanena vedyate / tadamanoramam, yato'trAnumAtuH vidhirvidyate, vyavadhimAna punaH padArtho nendriyAlambanIbhavati, iti tadanAlambanIbhUtaH parvatatanunapAda na tena bAdhituM pAryate / yadA punaH pramAtA tatra pravRtto bhavati, tadAnImavyavadhAnavAnayaM tanunapAt tenopalabhyate / tamavidyullatAbhrAdi buddhimanimittaM tu tatra pravartamAnanA'pi nitarAmavadhAnavatA'pi nopalabhyate / tato bhavati tatrendriyodbhavabodhabAdheti / tato'pi tathAvidhadharmyanantaranimittAdhInAtmalAbhatvarUpavyApyapratipAdanena tvanmatena turIyavyAyAbhatvopanipAtaH / manmatena tvantayApterabhAvenAniyatapratipattinimittatA'tra vyApyaparAbhRtiH / taiyAyika-pRthvI parvatAdi padArthanI racanA karanAra puruSa je indriyajanya jJAna viSaya mAnela hoya te ja uparokta aMzataH bAdharUpa deva Ave. paraMtu ame te puruSane atIndriya mAnela che, mATe uparokta dekha nathI. jaina-Ama paNa kahI zakaze nahIM, kAraNa ke-dhUmavaDe thatA anumAnanI jema A anumAnamAM paNa vyAptinA pratipAdanamAM samartha pramANa te tamone indriyajanya jJAna ja ISTa che. mAnumAnAmAM paNa vaDavAgni ane jaTharAgni tathA tethI bhinna anya pArvatIya agni e badhAnI sAmAnarUpe vyApti prasiddha nathI. arthAta ApaNe ma vaDe je agninuM anumAna karIe chIe te agni vaDavAgni ane jaTharAgni sAthe agnine kAraNe tulya hovA chatAM ma sAthe je agninI vyApti1 prabhAvAla. mu / 2 dhUmaHnumAnenApi-mu / dhUmAnumiterapi mupA / draSTavyaH syAdvAdaratnAkaraH For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ 2. 29 ] Izvarasya jgtkrtRtvaanraasH| 207 gRhIta che, te agni vaDavAnala ane jaTharAgnithI vilakSaNa ja che. ane evA vilakSaNa agninuM ja dhUmathI jJAna thAya che, nahIM ke vaDavAnalAdi badhA prakAranI agninuM. mATe A anumAna paNa indriyajanya pratyakSa jJAnanA vedya padArthane ja viSaya karanAra hovuM joIe. je ema na mAne to Indriyajanya pratyakSa jJAnathI vyAptinI pratIti durghaTa banI jaze. arthAt vyApti pratyakSa pramANathI siddha nahIM thAya. tethI karIne prastuta anumAnamAM vyAptino viSaya nahIM thayela evA (adazya) buddhimajanyanI anumeyatA (mAdhyatA) AdaraNIya nathI, arthAt adazya anumeya sAdhya banI zakatuM nathI. paraMtu buddhimanimittane pUrvokta anumAnamAM anumeya-sAdhyarUpa kaheluM te che. mATe buddhimatkatRtvane indrijanyajJAnanA viSaya tarIke avazya mAnavuM ja joIe. ane je te prakAranuM buddhimajanyatva mAnavAmAM Ave te pachI evuM buddhimajanya taruvighudAdimAM upalabdha thatuM nathI. mATe pUrvokta anumAnanA dhamImAM aMzathI A indriyavedana dvArA bAdha thAya che. nAyika--mahetuthI jANavA yogya agni paNa pratyakSathI dekhAto nathI. te te paNa A indriyajanya vedanA jJAnathI aMzataH bAdhita thaze. kAraNa ke- agni- viSayaka anumAnamAM paNa anumAna karanAra pramAtAne agninuM indriyajanya (pratyakSa) jJAna thatuM nathI. jaina-tamAruM A kathana paNa mane hArI nathI. kAraNa ke A anumAnamAM te anumAna karanAra puruSane agni sAthe vyavadhAna che. arthAtu anumAna karanAra puruSane avina sAthe sAkSAt saMbaMdha nathI. ane vyavadhAnavALo padArtha indriyane viSaya thato nathI, eTale parvatanI je agni Indriyane viSaya ja bane nathI, tenuM je indriya pratyakSa na thAya te tethI temAM kazo bAdha thaI zakata nathI. kAraNa ke pramAtA puruSa jyAre vaLI parvata pradezamAM pravRtti kare che. tyAre te vyavadhAna vinAne agnine pratyakSathI jANa paNa zake che. paraMtu taru villatA meghAdi padArthanA buddhimanimittane te temAM pravRtti karanAra ane satata sAvadhAna chatAM pramAtA jeI ja zakatA nathI. arthAt pramAtA vRkSAdimAM buddhimatkatane indriya pratyakSathI kayAreya sAkSAt jANI zakatA ja nathI. mATe tamArA pUrvokata anumAne dhamI indriyajanya vedanathI aMzata: bAdhita che e amAruM kathana yukitayukata siddha thayuM. tethI upara pramANe pratyakSa pramANathI dhamI bAdhita (draSita) thayA pachI 'utpatti nimittane AdhIna hovAthI e hetunuM kathana karavAne kAraNe tamArA matAnusAra co hetvAbhAsa eTale kAlAtyayAdiSTa nAmane e hetvAbhAsa thayo ane amArA mate te antavyakti na hovAthI aniyata pratipattinuM nimitta banavAne kAraNe te hetu agnikAntika che. eTale ke hetu vyabhicArI hovAthI tene parAbhava che. For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ 208 Izvarasya jgtkrtRtvniraasH| . [2. 26 (10) indriyaprabhavaprabhAlambanIbhUta iti nAyanaramyAzrayIbhRtaH / upadrava iti ekadeze prtykssbaadhH| vyAptipratipAdanapratyala miti / anumAnaM hi gRhItavyAptikaM pravartate / vyAptica zyakSeNa gRhyate bhavatA / tavati naiyAyikasya / indriyodbhavetyAdi gadye vaidyazabdena dRzyam / anyatheti 'dRzyatvAbhAve / teneti indriyavedanena / tato'pIti tatAca / tatreti anumAne / tena buddhimannimitteneti adRdayena buddhimatA vA / anumeyatA nAdriyata iti vyAphyanAlambanIbhUtaM sAdhyaM na bhavatItyarthaH / tathAtveneti vyAptyAlambanatvena / etaditi buddhimannimittam / indriyabodhAvabodhyatayeti pratyakSagrAhyatayA / tatheti indriyabodhAvabodhyatayA / vidhIyamAnAnumAneneti bahubAhiH / taddanAlamvanIbhUta iti indriyAnAzrayIbhRtaH / teneti indriyavedanena / vuddhimannimittamiti buddhimacca tannimittaM ca / tathAvidhadharmItyAdi gaye tathAvidha iti pratyakSabAdhitaH / vyApyazabdena hetuH / turIyavyApyAbhatvopanipAta iti kAlAtyayApadiSTopanipAtaH / aniyatapratipattinimittateti anekAntikatvama-nimittAdhInAtmalAbhatvamapi bhaviSyati, buddhimadvidhayatvamapi na bhaviSyati iti bhAvaH / / (Ti.) nanu bhavatItyAdi / etadvidhAneti bhabhUdharAdijanakaH / indriyaprabhaveti pratyakSajJAnavilokanIyaH / mAnamiti pramANam / indriyadvAreti pratyakSajJAnam / na hi pratyakSajJAnamantareNa svanmate'pi vyAptiH saMbhavati / pArAvAreti vaDavAnalaH / audaryeti jaTarasaMbhUtavahniH, tayoritaraH sAmAnyaH parvatAvaSTabdho vA, teSAM sAmAnyena / indriyodbhaveti pratyakSajJAnajJeyapadArthAdhArazritena / anyatheti dRzyatvAbhAve / teneti aindriyajJAnena / tato'pIti tatazca / tatreti sAdhane / vyAptyanAlambeti adRzyena buddhimatkam / anumeyeti vyAphyanAlambanIbhUtaM sAdhyaM na bhavatItyarthaH / tathAtveneti anumeyatayA / etaditi yuddhimannimittam / atreti anumAne / indriyabodheti pratyakSavedanavedyatayA / yadi tu tatheti pratyakSajJeyatayA / etaditi buddhimatpUrvakam / tato'neneti aindriya pratyakSeNa / atreti anumAnadharmiNi aMzena / aneneti endriyapratyakSeNa / tatrApIti kRzAnuvipayA'numAnepi / vidhIyamAneti vidhIyamAnamanumAnaM yena sa tathA tenA'tra bahuvrIhiH / tadanAlambeti indriygocraatiitH| teneti aindriyeNa / yadA punarityAdi / tatreti vahimaparvatAdipradeze / teneti pramAtrA / tatreti tarumUlo. paviSTenA'pi / tatreti vRkSAdau buddhimannimittapUrva ke sAdhye / indriyodbhaveti pratyakSajJAnavAdhA / tathAvidheti pratyakSabAdhitadharmadharmyanantaram / vyApyeti hetuprarUpaNAt / turIyeti tvattAbhiprAyeNa kAlAtyayApadiSTa hetvAbhAsopadravaH / manmateneti mama take-paritaNanyAyena / vyApyaparAbhUtiriti anekAntika tvamityarthaH / ___tathedaM nimittAdhInAtmalAbhatvaM yadi tanmAtrameva vyApyatvena pratipAdyate, tadA nAbhipretapadArthapratItinirvartanaparyAptamanupalabdhapUrvotpattivyApArendramoM maryapUrvavapratItyarthopAttamRnmayatvavat / na nAma nipendramR mRnmayatvamapi bhidyate / nanu yadyapi mRnmayatvaM tulyamevobhayatrApi, tathApi nendramUrdhA'nyo mAnavapUrvavena pratIto vidyate / tato vivAdapadApanno'pyayaM tattulyatvena na mayaMnirvayoM bhavati / tad nAvadAtam, yato'trApi na bhUbhU 1. bhavatAm-mu 2. adRzya iti pATo mudrite pratau ca / For Personal & Private Use Only Page #222 -------------------------------------------------------------------------- ________________ 209 2. 26] Izvarasya jgtkrtRtvniraasH| dharabhuvanAdiprAyaH padArtho'nyo buddhimannimittopetaH paribhAvito vartate / tato vivAdapaddhatipratibaddho'pyayaM na tathA bhavituM labhate / nanu nipAdividyate buddhimannimittopetaH paribhAvitaH, ato vivAdApanno'pi tathA'numAtumanurUpaH / tadavadyam, yato'nyatrApi nipAdireva mAnavanirvatyoM vibhAvito vidyate, tataH purandaramUno'pi tannivarthana nitarAM bhavitavyam / nanu naranirmitanipAditaH purandaramUnoM vairUpyamupalabhyate. tato na tatra maryanivAryatAnumAnamupapannam / yadyevam, tadAnImetad vairUpyaM nipAdito bhUbhUdharabhuvanAderapi paribhAvyate, yato nipAdinA'nupalabdhabuddhimadvyApArA manA'pyupalabdhena niyamato nirvartito'yaM matimateti budvirupAdyate, na punarbhuvanAdinA / tato na nimittAdhInAtmalAbhavamAnaM buddhimaddhetutvaprItividhAnabandhuram / yadA tu dharitrIyaritrIdharatribhuvanAdividhAnaM na pratItam, tadAnIM trinayano bhuvanabhavanAntabhAMvibhAvatrAtapradyotanaprabalaMvedanapradIpavAn, iti nidhndaanmnorthprthaiveymiti || 4 tyAdivacanadvayena syAdikavacanatrayeNa varNaistu / tribhiradhikairdazabhirathaM vyadhAyi zivasiddhividhvaMsaH // 1 // 26 // (ti, te si, TA, rura I tathadhana | vamama | tharava !) vaLI, koI paNa vizeSaNa vinA nimittAdhInAtmalAbha mAtra eTale ja hetu kaho te te tamane abhipreta padArthanI pratIti karAvI zakaze nahIM. jema ke jenI utpattine vyApAra pUrve jANyuM nathI evA rAphaDAmAM "manuSyajanyatva siddha karavAne mUkela "mRtmayatva hatu. ahIM ghaDA ane rAphaDAnA "mRtmayatva" mAM kaMI bheda nathI arthAtu rAphaDe mAnavakRta che mRtmaya hovAthI ghaDAnI jemaA anumAnamAM ghaTe ane phaDe e banemAM "mRtmayatva" hetu samAna hovA chatAM te ghaDAnA mAnavakatRtvanI jema rAphaDAnA mAnavakatRtvane siddha karatuM nathI. taiyAyika-ghaDe ane rAphaDe e bannemAM "mRtmayatva' samAna hovA chatAM jagatamAM mAnavakRta bIjo koI rAphaDe prasiddha nathI. mATe vivAdAspada A rAphaDo paNa bIjA rAphaDA jevo hovAthI manuSyajanya-mAnavakRta nathI. A pramANe mRtmayatva samAna chatAM te pratIti karAvI zakatuM nathI. - jana-tamAruM A kathana nirdoSa nathI. kAraNa ke je ema kaho te prakRta anumAnamAM paNa anya kaI pRthvI-parvatAdi padArtha paNa A pUrve buddhimapuruSathI janya jANeluM nathI. eTale vivAdAspada pRthvI -parvatAdine viSe paNa buddhimajAnya-buddhimAna puru banAvela che ema anumAna karI zakAya nahIM.' niyAyika-ghaTAdi padArtha viSe buddhimAna puruSe te banAvelA che, evuM spaSTa dekhAya che. mATe vicAra karatAM vivAdAspada pRthvI Adi viSe paNa te ja pramANe buddhimAna puru banAvela che-ema anumAna karavuM yuktiyukta che. 14 For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ 210 Izvarasya jgtkrtRtvniraasH| [2. 26 - jaina-ema kahevuM te paNa stutya nathI kAraNa ke-te ja nyAye ghaTAdi mAnavakRta joyela hovAthI rAphaDe paNa mAnavakRta siddha thaI jaze. naiyAyika-mAnavakRta ghaTAdithI rAphaDo vilakSaNa jovAya che. mATe rAphaDAmAM te bhAnavata cha-se anumAna yutiyuta nathI.. jana-ema kaho te, pachI e prakAranuM vilakSaNya te ghaTa ane pRthvI AdimAM paNa dekhAya che. kAraNa ke je ghaDAne viSe buddhimAna puruSane vyApAra jovAmAM Avela nathI tevA ghaDAne joIne paNa A ghaDe jarUra kaI buddhimAna puruSe banAvyo che-evuM jJAna thAya che, paraMtu pRthvI Adine jevAthI keIne paNa evuM jJAna thatuM nathI. mATe mAtra-utpatti nimittane AdhIna hovAthI-- e hetu buddhimAnanuM kArya che-' e saMdhyane siddha karavAne samartha nathI. je pRthvI, parvata, tribhuvanAdi padArthanI racanA-utpatti ja siddha thatI nathI, te pachI "trinayana-devadeva mahAdeva bhuvanarUpa bhavanamAM rahela padArtha sArthane prakAzita karavAmAM jJAnarUpa dIpakavALe che arthAt sarvajJa che e vAta te. nirdhana puruSanA dAna karavAnA manoratha jevI che arthAta vyartha che. A rIte kriyApadanAM be vacana (ti-saeN) nAmanI vibhaktinAM traNa vacana (si-TA-um ) bhane te2 bhkssre| (ta-dha-da-dha-na, 5-ba bha-ma, ya-ra-la-va) no prayoga karI zivasiddhine vidhvaMsa karela che. arthAta ziva jagakartA hoI sarvajJA che se mAnyatAnI nirAsa 428 cha. 21. . . (pa.) tadA nAbhipreteti gaye abhipretaH padArtho buddhimatkartRkAvam / anupalabdhapUrvo. spattivyApArendra mUrdhna iti / anupalabdhapUrva utpattivyApAro yasyeti samAsaH / sa hi pipIlikAdibhiniSpAdyamAno na dRSTaH / indramUrddhA valmaukaH / nipendramUrdhna iti ghaTavalmIkayoH samAhAradvandvakaravAt / anya iti anupalabdhapUrvotpattithyApArendramUnoM'nyaH / ko'rthaH ! upalabdhapUrvotpattivyApAra tyarthaH / ayamiti taruvidyudAdiH // 26 / / (Ti.) tanmAtrameveti nirvizeSaNameva / tadA nAbhipreteti abhipretasya buddhimadvidheyatayA'bhilaSitasya padArthasya bhUbhUdharAdenizcayotpAdanasamartham / anupalabdhaH pUrvamajJAtaH pUrva utpattivyApAro yasya evaMvidhasyendramUnoM valmIkasya manuSyaniSpAdyaniz cayanimittaM gRhItamRnmayatvavat / yathA indamUrddhA mAnavakRtaH mRnmaya vAt kalazavat / etadanumA namalIkam / nipeti ghaTaH / ubhayatrA'pi ghaTe indramUni ca / ayamiti indramUkh / tattulyeti mAnava pUrva yAtpratItAnyendramUrddhasAmyena / yato'trApIti bhavatprayuktAnumAne / ayamite bhUbhUdharAdiH padArthapraparaH / tatheti buddhimannimittAdhInAtmalAbharUpaH / nipAdiriti ghaTAdiH / paribhAvita iti vicArataH / vivAdeti vivAdapaddhatisamArUDho bhUbhUdharAdirapi tatheti buddhimannimittopetaH / purandareti indramU pi valmIkenApi tanirvatyeti mAnavaniSpAyena / na tatreti valmI kazRGge / yadyevamiti kurapurandaramUnoMrAkAravairUpyAdeva mAnavanippAdyAniSpAdya bhedaH / etadvairUpyamiti valmIkopadiSTavarUpyam / anupalabdheti pUrvamajJAtamatimaJcakajIvikamyavasAyasvarUpeNa jJAtena / ayamiti nipAdiH / zivasiddhIti prayodazabhirvaNabhyAM yAdekhibhivacanaiH syAdeniyamena zaivAbhimataM vizvasya ziva kartatvaM nirastaM suribhiH // 26 // For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ 211 2. 27] kevalinaH kvlaahaarsiddhiH| keTina kavaTAhAravatvaM sarvavitvaM virudhyata itIpTavato nagnATAn vighaTayitumAhuH--- na ca kAlAhArayattvena tasyA'sarvajJatvam, kavalAhAra sarvajJatvayoravirodhAt // 27 // 11 tathAhi anayoH sAkSAt , paramparayA vA virodhamabhidadhIra nahIkAH ? tatra yadi sAkSAtpakSopakSepadIkSA dakSA vivakSeyuH kSapaNakAH, tat kSugam / na hi sati sArvazye kevalI kavalAn na prApnoti, prAptAnapi nA''hatuM zaknoti, zakto'pi vA vimalakevalA''lokapalAyanazaGkayA nAharatIyasti saMbhavaH, antarAyakevalAvaraNakarmaNoH samUlakApakapaNAt / atha paramparAkalpakalpanAsvalpata pagA japeyuH, tadapyApIyaH, yataH kimevaM sati kavalAhArasya vyApakam , kAraNam , kAryam , sahacarAdi vA sArvazyena virodhamadhivaset ? azaMpamapi caitat parasparaparihAraNa, sahAnavasthAnana vA virudhyeta ? / prAcInena cet / tadAnI tAvakajJAnenA'pi sAkaM kavalAhAruyApakAdeH parasparaparihArasvarUpavirodhasadbhAvAd bhavato'pi kavalAhArAbhAvaH syAt-ityaho : purupakAraH, yat svasyaiva prabhavitAsi / dvitIyena tu na tAvada vyApakaM vyAhanyate / kavalAhArasya hi vyApakaM zaktivizeSavazAdudarakandarAkoga kSepaH / sa ca sati sArvazye sutarAM saMbhAvyate, vIryAntarAyakarmanirmUlonmUlanAt tatra tatkSepahetoH zaktivizeSasya saMbhavAt / kensI kalahAra kare te tenA sarvajJatvanI hAni thAya evI mAnyatA dharAvanAra (arthAta kevalIne kalAhArane virodha karanAra) digambaranuM khaMDana te kavilAhArI hovAthI asara nathI. kAraNa ke kavalAhAra ane sarvatvano viza5 na. 27 S1 te A pramANe-digambaro kalAhAra ane sarvajJatvane virodha sAkSAta che ema kaheze ke paraMparAthI? sAkSAt virodhanuM kathana tuccha che, kAraNa ke kevalImAM sarvapaluM hovAthI keLIone prApta karI zakatA nathI athavA prApta thayela keLIone AhAra karI zakatA nathI ke nirmaLa kevalajJAna cAlI javAne bhaye AhAra karatA nathI ? AmAMnA kazAne saMbhava nathI, kAraNa ke aMtarAya karma ane kevalajJAnAvarArA karmane mULamAMthI sadaMtara nAza thayela che. arthAta kevalImAM sarvatra ane AhAranI prApti Adine saMbhava che. - kavalAhAra ane sarvajJatvane paraMparAe virodha karyo te ame pUchIe chIe ke kalAhAranuM vyApaka, kAraNa, kArya ke sahacAdi sarvajJatvanA virodhI che ? vaLI temane e virodha papapariDArarUpa che ke sahAnavasthAnarUpa che? paraspara pari. hArarUpa virodha mAno te tamArA jJAna sAthe paNa kavalAhAranA vyApakAdine paraparihArarUpa virodha che ja, te tamArAmAM paNa kalAhArane abhAva thaze. For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ 212 kevalinaH kvlaahaarsiddhiH| . [2. 27 A prakAre tamAruM parAkrama tamAro ja parAbhava kare che. te kharekhara Azcarya che. kalAhAranA vyApakAdine sarvajJatva sAthe sahAnavasthAnarUpa viSedha kahe che temAMthI kalAhAranA vyApakano sarvajJatva sAthe virodha kahI zakaze nahIM, kAraNa ke kalAhAranuM vyApaka che-viziSTazakitanA prabhAvathI udararUpa guphAnA ekadezamAM prakSepa kare te arthAta piTamAM AhAra nAkhe e che. ane te te ahaMtamAM sarvajJatva hovAthI sutarAM saMbhave che. kAraNa ke temaNe varyAntarAyakamane mULamAMthI nAza karela che. tethI kalahAra karavAnI zakti vizeSarUpe saMbhave che. __ (tti.)-tthaahiityaadi| anayorIti kavalAhArasarvajJatvayoH ahIkAH kSapaNakAH nirlajjAH, nagnatvAt / tatreti pakSadrayamadhye / prAcInetyAdi / paraspareti jJAne kayalAhAro nAsti kavalAhAre ca jAnaM nAstItItaretarAbhAvaH / tavA'pi karatalagatakavalAdijJAnasadbhAve kavalAhArI na yuktiyuktaH, / virodhAt / dvitIyeneti sahAnavasthAnena / tatreti sarvajJe / tatkSepeti kavalAhArakSepanimittasya / 12 kAraNamapi bAhyam , AbhyantaraM vA virodhamadhirohet ! bAhyamapi kavalanIyaM vastu, tadupahArahetupAtrAdikam , audArika zarIraM vA ? na prathamam , yato yadi sarvavedisaMvedanaM kavalanIyapudgalairvirodhadhurAM dhArayet , tadAnImasmadAdisaMvedanamapi tathA syAt / na khalu taruNatarataraNikiraNanikaraNA'ndhakAranikurumbaM viruddha pradIpAlokenA'pi na tathA bhavati / tathA ca karatalatulitAhAragocarajJAnotpAde'smadAdInAmapi tadabhAvo bhavetityaho ! kimapi nUtanatattvAlokakauzalam , yadAtmanyapi nAhArApekSA / asmadAdau tayorvirodhAvabodha eva hi tatra tatpratipattAvupAyaH, tasyAsmadAdInAmagocaratvAt , yathA'smadAdI jJAnatAratamyAvabodhastasya niHzeSaviSayatvasya pratipattAviti / pAtrAdipakSo'pi nA'bhUgaH, bhagavatAmarhatA pANipAtratvAt / itarapAmapi kevalinAM svarUpamAtreNa tat tadvirodhadurdharaM syAt, mamakArakAraNatayA vA ? tatrAdimaH samanantarapakSaprahAreNaivopakSIgaH / dvitIyo'pi nAsti, nimohatvena teSAM tatra mamakAravirahAt / na ca pAtrAdibhAve bhavitavyamevAnenetyavazyambhAvo'sti, zarIrabhAve'pi tadbhAvaprasaGgAt , itarajaneSabhayabhAve'pi tadarzanAt / audArikazarIramapi na tena virodhamadhyUSivat , kevalotpattisamanantarameva tadabhAvApatteH / s2 kalAhAranA kAraNa sAthe sarvajJatvane sahAnavasthAnarUpa viSedha kahe che te virodha bAhya kAraNa sAthe ke Abhyantara kAraNa sAthe che? bAhya kAraNa sAthe kaho te kavalanIya (keLIone yegya AhAradi) te bAhya che ke kavalanIya vastu lAvavAnA sAdhana rUpa pAtrAdi che ke audArika zarIra? kavalanIya vastu sAthe sahAnavasthAnarUpa virodha kaho te te yevya nathI. kAraNa ke sarvajJanuM jJAna kavalanIya mudrale sAthe virodhI hoya te-ApaNuM jJAna paNa kavalanIya puro sAthe virodhI hovuM joIe. kAraNa ke madhyAhna kALanA sUryanA kiraNe sAthe aMdhakArane virodha hoya For Personal & Private Use Only Page #226 -------------------------------------------------------------------------- ________________ 2. 27] kevalinaH kavalAhArasiddhiH / te dIvAnA prakAza sAthe paNa virodha che ja ane te rIte hatheLImAM rahela AhAranA jJAnanI utpattine kAraNe ApaNAmAM paNa kavalAhArane abhAva thaI jaze. A prakAre tamArI A navIna tattvAlakananI kuzalatA paNa AzcaryarUpa che. kAraNa ke AthI te tamAre paNa ADAranI apekSA naDIM rahe. je ApaNAmAM jJAna ane kavalanIya pulanA virodhanI pratIti hoya te tene AdhAre kevalImAM paNa jJAna ane kavalAhAranA pulanA virodhanI pratIti karI zakAya jema ke kavayaM atanuM sarvajJatva te ApaNane pratyakSa nathI. chatAM paNa ApaNAmAM jJAnanI taratamatAne je bedha che te jJAnanI sarvaviSayatA siddha kare che. arthAta jevI rIte ApaNAmAM jJAnatAratamyatAne je anubhava che, tene AdhAre ApaNe jJAnanI sarvaviSayatA siddha karIe chIe, je ke sarvajJa ApaNane pratyakSa nathI. tevI ja rIte ApaNAmAM jJAna ane AhArano virodha anubhavAya te ja sarvajJamAM paNa te virodha che ema siddha karI zakAya. paNa ApaNAmAM te jJAna ane AhArane aviredha che. patrAdi sAthe paNa sahAnavasthAnarUpa virodha yogya nathI, kAraNa ke ana bhagavAna te karapAtrI hoya che. ane sAmAnya kevalInA jJAna sAthe pAtrAdine virodha karyuM te-zuM pAtranA svarUpa mAtrathI virodha che ke pAtra pratye mamatvane kAraNe? varUpamAtrathI virodha kaho te te anantara kahela kavalanIya pulanA virodhanA khaMDanathI khaMDita thaI gayela che, arthAta jema ApaNA jJAna ane pAtrane virodha nathI tema sAmAnya kevalInA sarvajJatvane ane pAtrane kaze virodha nathI. mamatvane kAraNe paNa virodha ghaTI zakatuM nathI. kAraNa ke arihaMta bhagavAna ke sAmAnya kevalIo nirmohI che. mATe teone pAtrAdimAM mamatvabhAva ghaTI zakatA nathI. je pAtrAdi hoya te mamatva thAya ja e paNa niyama nathI, kAraNa ke je e niyama mAnavAmAM Ave to zarIra hovAthI temAM paNa mamatvabhAvanI utpatti mAnavI paDaze. kAraNa ke-sAmAnyalaka (Ama janatA)mAM pAtrAdi ane zarIra e bane hoya che tyAre teonuM te bannemAM mamatva jovAmAM Ave che. arthAt zarIra hovA chatAM jemakelIone temAM mamatvabhAva nathI, tema pAtrAdi hoya chatAM temAM kevalIone mamatvabhAva hotuM nathI. audArika zarIrane paNa sarvajJatva sAthe virodha nathI. kAraNa ke-je virodha hoya te kevaLajJAnanI utpatti thAya ke tarata ja te dArika zarIrane abhAva thaI ja joIe paraMtu thatuM nathI. mATe virodha nathI. (10)-mAratAkSarAti mahAnimIyAkina 1 raneti mArA / (Ti) vaDhanI niti manAvuM zAna acam ! tadudAti nIvavAnayanakaarnnm / tathA syAditi asmadjJAnamapi kavalAhAreNa viruddhaM bhavet / na tatheti andhakAranikurumbaM pradIpena samaM viruddha na / tathA ceti kayalAhArajJAnayovirodhasadbhAve sati hastasthitakavalajJAnamadhyasmAkaM na syAt / svalpamA yasmajJAna tathA nimUTanAzamAsAdayet / asmadAdAvityAdi / tayoriti jJAnakavalanIyAhArapudgalayoH / avabodha iti virodhajJAnamiti / tatreti sarvajJatve / tatpratipattau virodha. kevalAvaraNakarmaNAriti antarAyakSayAt prApnoti AtuM zaknoti kevalaM na palAyate ityadhikaM mudrite. For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ 214 kevalinaH kvlaahaarsiddhiH| . [2. 27 prtipttau| tasyeti virodhasya / tAratamyeti adhikAdhi kAvabodhaH / tasyeti sarvajJatvasya upAya .iti sambandhaH / itarepAmiti sAmAnya keva linAM asmadAdInAM vA / taditi pAtrAdi / samanantareti pAtrAdinA saha sarvajJatvasya viruddhatve sati asmadAdijJAnamapi pAtra dinA maha virodhamavivaset / nihitvena tepAmiti bhagavatA tIrthaGkarANAM sAmAnya. kevalinAM vA / tati patrAdau / aneneti mamakAreNa mohena vA / tadbhAveti mamakArabhAvaprasakteH / ubhayabhAve'pIti pAtrAdizarIralakSaNadvayasambhave'pi / tadarzanAditi mamakAra viloka nAnmohanirIkSaNAdvA / audAriketyAdi / teneti sarvajJatvena / adhyUpivat iti adhipUrvavam nivAse adhyuvAsa kvanmukAnoM vam pratyayaH svapivacItyAdinA samprasAraNaM dvivacanam , artINaghasaika0 iDantaH, pra. si nakA. silopaH, virAmavyajanAdAvukta miti dezavalAditi nalopaH / virAmavyajanA. sasya dayaM vA virome tattvam / tadabhAveti audArikazarIrAbhAvaprApteH / Abhyantaramapi tatkAraNaM dArIrana , karma vA? / na tAvat prathamaM virudhyate, bhuktihetostaijasadArIrasya sArvazyena sArdhaM tvayApi sattvasvIkArAt / kApi ghAti, aghAti vA ? dhAHyapi moharUpam , itarad vA ! itaradapi jJAnadarzanAvaraNe, antarAyo vA ? nAdyaH, tayojJAnadarzanAvaraNamAtracaritArthavena tatkAraNatvAnupapatteH / nApi dvitIyaH, antarAyavilTa yasyaiva tatkAraNatvAt , tasya ca sAkalyena kevalinastvayApi svIkArAt / moho'pi vumakSAlakSaNastatkAraNam , sAmAnyena vA ! prathamaprakAre sarvatrApIyaM tatkAraNam , asmadAdAveva vA ? prAcyaH pramANamudrAdaridraH / atha yA catanakriyA secchApUrvikaiva, yathAsaMpratipannA, tathA ca bhujikriyAityasti pramANam / tathAhi-prathamaM pramAtA pramiNoti, tata icchati, anantaraM yatate, tato'pi karotIti / naivam : sutamatagRrchitAdikriyAbhiryabhicArAt , svavazacetanakriyeti. savizeSagahetupAdAne'pi kevaligatagatisthitinipadyAdikriyAbhirvyabhicArAt / dvitIye tu sidvasAdhyAH smaH, kevalini vedanIyAdikAraNikAyA bhukteH siddhatvAt / na sAmAnyenA'pi mohastaHkAraNam , evaM hi gatisthitinipadyAdInAmapi sa eva kAraNaM syAt / tathA ca kevalini mohAbhAvAt tAsAmapyabhAvo bhavediti kutastIrthapravRttiH syAt / atha gatyAdikamaiva ta kAraNam , na mohaH / tarhi vedanIyAdikamava kavalAhArakAraNam , na moha ityapi pratipadyatAm / athAdhAtikarma tatkAraNam- kimAhAraparyApiH nAmakarmabhedaH, vedanIyaM vA ? / na dvayamapyetat pratyekaM tathA yuktam. tathAvidhAhAraparyAminAmakamAMdaye vedanIyodaya prabanpracaladaudarya calanopatapyamAno hi pumAnAhAramAhArayati / evaM ca samuditaM punaratada bhavati tatkAraNam . kintu na sArvazyena virudhyate. sarvajJa tvayA'pi tadupagamAt / For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ 2. 27] kevalinaH kavalAhArasiddhiH / 215 ___atha mohasahakRtaM tat tatkAraNam / tadasaGgatam , gatyAdikarmaNAmivAsyApi mohasAhAyakarahitasyaiva tatra taHkArityAvirodhAt / athAzubhaprakRtaya evaitasya sAhAyakamapekSanteH nAnyA gatyAdayaH, azubhaprakRtizceyamasAtavedanIyarUpeti cet / taskimiyaM paribhASA ? asmadAdau tathAdarzanAdevaM kalyata iti cet / nanu zubhaprakRtayo'ya smadAdau mohasahakRtA eva sva kAryakAraNa ko zAlama balambamAnA vilokayAJcakire, tatastA api tathA syuH, tato tayatya mohApekSasya taHkAraNatvam , kintu svatantrasya / tacca kevalinyavikalamasyeva / tanna kAraNaM kevalivena virudhyate / Avyantara kAraNa sAthe sahAnavasthAnarUpa virodha hoya te te Abhyantara kAraNa zarIra che ke karma ? zarIrane te sarvajJatva sAthe virodha nathI kAraNa ke bhojanamAM aMtaraMga kAraNarUpa tejasa zarIra che, ane te tejasa zarIranI sattA sarvajJatva sAthe tamoe paNa svIkArela ja che, karmane virodha hoya te-te ghAtI che ke aghAtI ? ghAtI hoya te-te mehanIya che ke mehanIyathI bhinna ? mehanIyathI bhinna kaho to te jJAnAvaraNIya ane dazanAvaraNIya che ke aMtarAya che? jJAnAvaraNIya ane dazanAvaraNIya kaDI zakaze nahIM. kAraNa ke te banne karmo anukrame jJAna ane dazanane ja rekavAmAM samartha che. mATe te banne karmo kalAhAranuM kAraNa banI zakatAM nathI. aMtarAya kama kaho te te paNa yuktiyukta nathI kAraNa ke-aMtarAya karmane vilaya e ja kalAhAranuM kAraNa che. ane te aMtarAya karmane saMpUrNatayA nAza kevalImAM tame paNa mAne che. kavalAhAranuM kAraNa meha che. ane te sarvajJatvane virodhI che ema kaho te te meha khAvAnI irachArUpe kalAhAranuM kAraNa che ke sAmAnyarUpe? khAvAnI IchA hoya te kavalAhAra thAya e prathama pakSa ko te zuM badhA AtmAmAM ema bane che, ke ApaNamAM ja ? badhA AtmAmAM ema bane che e mAnavuM temAM koI pramANu nathI. zaMkA-je cetana kriyA hoya te IcachApUrvaka ja hoya che. jema ke vartamAnakAlIna ApaNI kriyAo icchApUrvakanI che, tema bhajanakriyA paNa cetanakriyA hovAthI irachApUrvakanI ja che- A anumAna pramANathI IrachApUrvaka kavalAhAra kriyAnI siddhi che. kAraNa ke pramAtA puruSa prathama padArthane jANe che pachI tenI IcchA kare che. tyArabAda tene mATe prayatna kare che. ane chelle tene siddha kare che. samAdhAna-tamAruM A kathana barAbara nathI kAraNa ke-sUtelA madonmatta ane mUcha pAmela purupAdimAM kiyA jovAya che paNa te irachApUrvakanI nathI mATe hetu vyabhicArI che. zakA-cetanakriyAne vacetana kiyA evuM vizepaNa ApIzuM. kevaLa cetananI nahIM paNa jenuM citanya svAdhIna hoya che evA AtmAnI kriyA IcchApUrvakanI hoya che. sutAdinuM caiitanya temane adhIna nathI. tethI temanI kriyA IcchApUrvaka na thAya. For Personal & Private Use Only Page #229 -------------------------------------------------------------------------- ________________ 216 dinaH vAghANAi * [2. 27 samAdhAna-ema hetumAM vizeSaNa ApavAthI pUrvokata depa nivRtta thAya che. te paNa tamAro hetu vyabhicArI ja che. kAraNa ke kevalInI gati-sthiti-besavuM Adi kriyAo vavaza caitanyavALA AtmAnI hovA chatAM IcchApUrvaka nathI. ApaNumAM ja khAvAnI IrachA kavalAhAranuM kAraNa che, badhAmAM nahIM--ema kahe te amane te siddha ja che. arthAt khAvAnI irachArUpa mehanIya karma ApaNA jevAmAM kalAhAranuM kAraNa che e sAdhya amane siddha che. kAraNa ke kevalImAM te vedanIyAdi karmanA udayathI bhajana kriyA siddhi che, paraMtu kevaLa ApaNAmAM mehane kAraNe te che. vaLI, sAmAnyathI paNa meha kavalAhAranuM kAraNa nathI kAraNa ke- e rIte to- cAlavuM, UbhA rahevuM, besavuM, UDavuM vigere kriyAomAM paNa meha ja kAraNarUpa thaze. ane jo ema mAnaze te kevalIbhagavAnamAM mehane. abhAva hovAthI cAlavuM vigere kriyAne abhAva thaze. te pachI tIrthapravRtti paNa kaI rIte thaze. zaMkA-cAlavuM UbhA rahevuM vigere kriyAomAM gatyAdi (nAma) karma kAraNa che, paraMtu meha kAraNa nathI. samAdhAna-te pachI kavalAhAranuM kAraNa paNa vedanIyAdi karma che, paraMtu maha nathI - e paNa mAnI le. | sarvajJatva sAthe kalAhAranA kAraNarUpa aghAtIkane virodha hoya te te aghAtI karma nAmakarmanA bhedarUpa AhAra paryApti che ke vedanIya? A bannemAMthI pratyekane kavalAhAranA kAraNa tarIke mAnavA te ucita nathI. kAraNa ke tathA prakAranA nAmakarmane udaya hoya tyAre vedanIya karmanA udayathI atyaMta prajavalita jaDarAnithI saMtapta thaI ne puruSa AhArane le che. A rIte AhAraparyApti (nAmakarma) ane vedanIya karma e banne maLIne ja kalAhAranA kAraNarUpa che. para tuM sarva satva sAthe te temane kaze virodha nathI. kAraNa ke sarvane viSe AhAraparyApti nAmakarma ane vedanIya karma e banne tame paNa mAnela ja che, zakA-AhAraparyAmi nAma karma ane vedanIya karma jyAre meha sAthe hoya che, tyAre teo kavalAhAranA kAraNarUpa che. ' samAdhAna-e kathana paNa yukitasaMgata nathI. kAraNa ke gatyAdi karmonI - jema AhAraparyApti nAmakarma ane vedanIyakarma e banne mehanA sahakAra vinA ja sarvajJamAM kalAhAra kriyA karAve temAM virodha nathI. arthAt jema kevalImAM gatyAdi kriyAo mehanI sahAya vinA thAya che. tema bhajanakriyA paNa meha vinA ja thAya te emAM koI paNa jAtane virodha nathI. digaMbara-azubha karmaprakRtio ja mehanI sahAyanI apekSA rAkhe che. paNa gatyAdi zubha karmaprakRtie tenI apekSA rAkhatI nathI. ane kalAhAra (bhujikriyA) te azubha prakRti che, kAraNa ke te asAtavedanIya (dukhI rUpa che, For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ 2. 27) kevalinaH kvlaahaarsiddhiH| 217 zvetAmbara--tame AvI paribhASA zAthI kare che ke azubha pravRtio mehanI apekSA rAkhe che? digabara--ApaNAmAM azubha pravRtio mehanI apekSA rAkhe che, mATe anyatra paNa rAkhe. zvetAmbara--ema mAnaze te ApaNAmAM te zubha prakRti paNa mehanI sahAyathI ja pota potAnA kAryamAM kAraNatA dhAraNa karatI jovAya che, mATe kevalInI zubha prakRtie paNa mehanI apekSA rAkhe ema mAnavuM paDaze arthAta kevalImAM meha che ja nahi tethI mehanI apekSA rAkhavAne prazna ja nathI. A uparathI ema siddha thAya che ke AhAraparyApti ane vedanIyakarma mohanI sahAyatA vinA ja AhAranuM kAraNa che, ane te bane kevalI mAM paNa avikala che ja arthAta kevalImAM tene kAraNe kavalAhAra thaze ja. A prakAre kavalAhAranA kAraNa ane sarvatvane sahAnavasthAnarUpa virodha nathI-e siddha thayuM. (50) atha mohasahakRtamiti gaye asyeti AhAraparyAptivedanIyasya / tatreti sArvaye / tatkAritvAvirodhAditi kavalAhArakA rityA virodhAt / (Ti.) nAdyastayo inadazanAvaraNayoH / tatkAraNatveti kavalAhArakAraNatvam / tatkAraNa svAditi kAlAhAra kAraNayAt / na hyantAye sati mahAkulaprasUtasyA'pi sadgurudoditasyApi gurutapatharaNabharadharaNasamarthasyApi kavalaprAptibhavet TuNNakumAravat / yaduktam "sirivAsudevataNuo sIso a tiluksAminemissa / samvaguNANa nivAsI dhaNayasamiddhanayarae / bhamamANo vina pAvai bhikkhAmesa pi dNdnnkumaaro| ammantaranimbattiyatibbamahAkammadoseNa // " tasyeti antarAyavilayasya / sAkalyeneti sakalatayA / sarvathAntarAyasya nAze kevalo. spatiriti bhAvaH / tatkAraNamiti kavalAhArakAraNam / sarvatrApati asmadAdI sarvajJatve ca / iyamiti bhojanecchA / dvitIye viti bhasmadAdAveveti pakSe / asmadAdo bhojanecchA vasate, na ca sarvajhe iti naH pakSakakSApraviSTo bhavAn / sa eveti moha eva / tathA ceti mohasya gatyAdikAraNatve sati / 'tAsAmapIti gatisthitiniSadyAdInAm / atha gatyAdItyAdi / tatkAraNamiti gatisthitiniSadyAdikAraNam / tathA yuktamiti kavalAhArakAraNamucitam / samuditamiti militam / etaditi AhAraparyAptivedanIya karmadvayam / tatkAraNamiti kavalA. hArakAraNam / tadapagamAditi AhAraparyAptivedanIyakarmayasyAGgIkArAt / asyA'pIti AhAraparyAptivedanIyadvayasya / tati sarvajJe / tatkAritveti kavalAhArakAritvAvirodhAt / etasyeti mohasya / iyamiti AhArarUpA / paribhASeti siddhAntabhaNitam / tathAdarzanAditi bhAhArasyAsAtArUpasyAvalokanAt / tatastA iti zubhaprakRtayaH / tatheti mohasahakRtA eva bhaveyuH / tacceti svatantraM dvayam / 1 teSAma* mu| For Personal & Private Use Only Page #231 -------------------------------------------------------------------------- ________________ 218 kevalinaH kvlaahaarsiddhiH| . [2. 27 3 kArya tu yadi viruddham , tadA tat tatra motpAdi / avikalakAraNastu tatrotpadyamAnaH kavAlahAro'nivArya eva / kiJca, kiM nAmAhArakArya sAvazyena vyAhanyaterasanendriyodbhavaM matijJAnam , dhyAnavinaH, paropakArakaraNAntarAyaH, visRcika. davyAdhiH, IryApathaH, purIpAdijugupsitaM karma, dhAtUpacayAdinA riraMsA, nidrA vA ? nAdyaH pakSaH / tAvanmAtreNa rasanendriyajJAnAsambhavAt anyathA'maranikaranirantarani ktakusumaparimalAdisaMbandhAna brANendriyajJAnamapi bhavet / na dvitIyaH, kevalinaH zailezIprArambhAt prAg dhyAnAnabhyupagamAt / tatra ca kavalAhArAsvIkArAt , taddhyAnasya ca zAzvatatvAt , anyathA gacchato'pi kathaM netadvipnaH syAt ! na tRtIyaH, tRtIyayAmamuhUrtamAtra eva bhagavatAM bhuktaH, zeSamazeSakAlamupakArAvasarAt / na caturthaH, parijJAya hitamitAhArAbhyavahArAt / na paJcamaH, gamanAdinA'paryApathaprasaGgAt / na paSTaH, yatastasmin kriyamANe tasyaiva jugupsA saMpardheta; anyeSAM vA ! na tAvat tasyaiva bhagavataH, nimohtvena jugupsAyA asambhavAt / athA'nyeSAm ; tat kiM manuja danujAmarendratadamaNIsahasrasaGghalAyAM sabhAyAmanaMzuke bhagavatyAsIne sA teSAM na saMjAyate ? atha bhagavataH sAtizayatvAd na tannAgnyaM teSAM tade'tuH / tarhi tata eva tannIhArasya mAMsacakSupAmadRzyatvAd na doSaH / sAmAnyakevalibhistu viviktadeze tatkaraNAd dopAbhAvaH / nApi saptamASTamau, riraMsAnidrayomohanIyakAryatvAt , bhagavati tu tadabhAvAt / tanna kAryamapi tasya tena virudhyate / ( 3 kalAhAranA kAryane sarvatva sAthe sahAnavasthAnarUpa virodha hoya te kevalImAM AhAranuM kArya (phaLa) bhale utpanna na thAya, paraMtu kevalImAM samasta kAraNethI utpanna thate kalAhAra te nivArI zakAya tema nathI. vaLI, ame tamane pUchIe chIe ke kavalAhAranuM evuM kayuM kArya che ke je sarvajJatvanuM virodhI che? zuM rasanendriyathI utpanna thayela matijJAna, dhyAnamAM vigha, paropakAramAM vizva, zUlAdi vyAdhi, pathikA, nIhArAdi niMdya kriyA, dhAtunI vRddhithI thatI kAmakrIDAnI irachA ke nidrA che? rasanendriyathI utpanna thayela matijJAnane te kahI zakazo nahIM, kAraNa ke kevalImAM kavalAhArano saMbaMdha mAtrathI rasanenidraya janya matijJAnane saMbhava nathI. jo ema thatuM hoya te (samavasaraNamAM) devonA samUhe satata varasAvela phUlenI sugaMdhanA saMbaMdhathI dhrANendriyajanya matijJAna paNa kevalIna thavuM joIe. kevalIne zailezInA prAraMbha pahelAM dhyAna mAnela nathI mATe bIjo vikalpa paNa kahI zakazo nahi ane zailezI avasthAmAM te kalAhAra mAnela ja nathI, ane vaLI zailezInuM dhyAna te zAzvata che. AhAra levA mAtrathI ja je dhyAnamAM vigha thatuM hoya te gatyAdi kriyAne kAraNe paNa kevalIne dhyAnamAM vina kema nahi thAya? trIjo pakSa paNa ucita nathI kAraNa ke kevalI 1 mAma tatkAryam-mupA / 2 kArya tena vyA * mupA / For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ 2. 27] kevalinaH kvlaahaarsiddhiH| 219 bhagavAna trIja pahoranA muhurtAmAtramAM bhajana karI le che, bAkIne samasta kAlamAM temane upakArane mATe avakAza che ja. cothe pakSa paNa yogya nathI kAraNa ke ke kevalI bhagavaMta sarva prakAre jaNIne hitakArI ane maryAdita AhAra grahaNa kare che tethI temane zUlAdi vyAdhino saMbhava ja nathI. gatyAdi kriyA dvArA paNa iryA pathikAne prasaMga che je mATe pAMcame pakSa paNa yuktiyukta nathI. cho pakSa-nIhArAdi niMdya kriyA karavI paDe te paNa yogya nathI kAraNa ke nIhArAdi kriyA karavAmAM kevalIne pitAne ghaNA thAya che ke bIjAne? kevalIne kRNa thAya che ema te kahI zakaze nahI kAraNa ke kevalI nirmohI hovAthI temane ghaNane saMbhava ja nathI. bIjAone jugupsA- ghaNuM thAya che ema kahe to ame pUchIe chIe ke-mAnava-dAnava ane denA indra, ane temanI hajAre strIothI vyApta sabhAmAM vasrarahita avasthAmAM beThelA bhagavAnane joIne teone ghaNuM kema thatI nathI ? digaMbara-tIrthakara bhagavAna atizaya yukata hovAthI temanI namratAthI lokone dhRNA thatI nathI. - zvetAmbara -te pachI bhagavAna atizayavALA hovAthI ja temanI nIhArAdi kriyA carmacakSuvALAne adRzya hovAthI ApaNane ghaNAnuM kAraNa ja nathI. ane sAmAnya kevalI te ekAnta sthAnamAM nIDArAdi kriyA kare che. mATe kaI paNa jAtane depa nathI. dhAtunI vRddhithI kAmakrIDAnI IrachA e sAtama, ane nidrA e AThama pakSa paNa yuktiyukta nathI. kAraNa ke e bane kAryo mehanIya karmanA udayathI ja thanAra che. paraMtu kevalI bhagavaMtamAM te mohanIya karmane sarvathA abhAva ja che. A prakAre kalAhArane kArya ane sarvajJatvane paNa virodha nathI. (10) aravInarcifti karamAmaH * vaitAvi vall 'dvitIyaparicchede vAdasthalasaMkhyA-upamAnasyAryApatterabhAvasya sambhavasya aitihyasya prAtibhasya 4 pRaiAvanA 1 | cAvaH vAghArivanira: 2 | zrotrarayAtrANA tAniraasH3| tamazchAyayAvyavasthApanam / / mImAMsakAbhiprAyeNa sarvajJaniSedhI yastasya nirAkaraNam 5 / IzvarakRmaSTinirAkaraNam / kevalinaH kavalA hAro nAstIti vAdidigambaranirAkaraNam 7 / evaM sapta / (Ti.) tadA tadityAdi / taditi kAryam / tatreti srvjnye| tatkAryamiti AhArakAryam / leneti sarvajJena / tAvanmAtreNeti kvlaahaarsmbndhmaatrennv| kintu kSayopazameva / sarvajJasya vindriyajJAnakarma sarvathA kSaNam / anyatheti indriyajJAnakarmaNi akSINe sati / taddhayAnasyeti kevalidhyAnasya / kevalanaH zailezI prArambhAt [prAm] dhyAnAnabhyugamAt / tatra ca kvalAhArAsvIkArAt / anyatheni azAvatatve / etadviAna iti dhyAnAntarAyaH / athAnyeSAmityAdi / seti jugupsA / tepAmiti anyeSAM mAnavAdInAm / tannAmnyamiti bhgvnniraavrnntaa| teSAmiti 1 dvitIyaparicchedasthalasaMkhyA-mu / : mudrita AhArakAryamiti pAThaH / 3 sAzyena iti mudrite / For Personal & Private Use Only Page #233 -------------------------------------------------------------------------- ________________ 220 kevalinaH kvlaahaarsiddhiH| [2. 27 amarendrAdInAm / taddheturiti jugupsAkAraNam / tata eveti sAtizayatvAdeva / tannIhArasyeti sarvajJanIhArasya / tatkaraNAditi nIhAra karaNAt / tadabhAvAditi riraMsAnidrAbhAvAt / tannetyAdi / tasyeti kavalAhArasya / teneti sarvajJatvena / 64 nApi sahacarAdi, yatastatsahacaraM chamasthatvam , anya vA nigadeta ? na tAvadAdyam, ubhayavAdyavivAdAspadatvenAsidveH / asmadAdau tathAdarzanAt tatsAhacaryaniyamopagame gamanAderapi tat sahacaraM syAt / anyattu karavastracAlanAdi bhavati tatsahacaram , na tu kevalitvena viruddham / evamuttaracarAdikamapi na kevalitvena virudhyate / iti sthitaM kavalAhArasarvajJatvayoravirodhAditi hetuH sidbhivadhUsaMbandhavandhura iti // 27 // iti pramANanayatattvAloke' zrIratnaprabhAcAryaviracitAyAM ratnAkarAvatArikAkhyalaghuTIkAyAM pratyakSasvarUpa nirNayo nAma dvitIyaH pricchedH|| S4 vaLI, kavalAhAranA sahucarAdi paNa sarvajJatvanA virodhI nathI kAraNa ke ame tamane pUchIe chIe ke-kalAkAranuM sahacara chamasthapaNuM che ke bIjuM kAMI? pahele pakSa te kahI zakaze nahIM kAraNa ke vAdI prativAdI ubhayane kevalImAM chadmasthapaNuM mAnya nathI. ApaNumAM AhAra sAthe chadmasthapaNunuM sAhacarya jevAmAM Ave che, mATe sarvatra kavalAhAra sAthe chadmasthavanuM sAhacarya hevuM joIe e niyama svIkAraze te gatyAdikriyAomAM paNa chadmasthatvanuM sAhacarya mAnavuM paDaze. hAthamukha vigerenuM halana calana Adi anya padArthane kavalAhAramAM sahacAra che te bhale hoya paNa sarvajJatva sAthe tene virodha nathI. e ja pramANe kavalAhAranA uttarAdi paNa sarvajJatva sAthe virodhI nathI. AthI karI kalAhAra ane sarvatvane avirodha hovAthI' evA amArA hetunI siddhine nizcaya ye.. 27. e pramANe pramANanayatattvAleka' nAmanA graMthanI zrI. ratnaprabhAcArya mahArAja viracita "ratnAkarAvatArikA" nAmanI laghuTIkAnA pratyakSa svabhAvane nirNaya nAmanA bIjA parichedane zrI revatAcala citrakTAdi prAcIna (jIrNa) tIrthoddhAraka zrI vijayanItisUrIzvarajInA ziSyANa muni malayavijayajIe svaabhyAsa samaye karela gurjara bhASAnuvAda pUrNa thaye. (Ti.) asmadAdAvityAdi / tatheti AhAracchadmasthaHvayoH sAhacaryAvalokanAta / tatsAha caryeti sarvajJe'pi cchadmasthatvasAhacaryanizvaye sati / taditi cchamasthatvam // 27 // itizrIsAdhurNimAgacchIyazrImadAcAryaguNacandrariziSyapa0 jJAnacandraviracite ratnAkarAvatArikATippaNake dvitIyaH paricchedaH samAptaH ||shrii| * 1 .lokAladvAre mu| For Personal & Private Use Only Page #234 -------------------------------------------------------------------------- ________________ ratnAkarAvatArikAnAM TippaNuM prathama pariccheda 1. 8 siddha' A maMgaLa lekanI zatAthI' nAme TIke jinamANikaya gaNie racI che. nAma zatAdhI che paNa AmAM A eka ja kArikAnA judA judA 111 ardha karavAmAM AvyA che. te A pramANe che-vardhamAna jinanI stuti 12, siddhArthanRpa 1, trizalA 1, gautama 1, nanTivardhana , 2SabhathI mAMDI vardhamAna sudhInA 24 tIrthaMkara 24, vRSabha, vardhamAna, candrAnana ane vAripeNa A cAra zAzvata tIrthakaro 4, zatruMjayatIrtha 1, raivatagiri 1, sAdhAraNa jina 6, siddha 2, AcArya 1, upAdhyAya 1, sarva sAdhu 8, vAcanAcArya 2, svaguru 2, vANI 1, jinadharma 2, siddhAnta 3, siddhi 1, zrAddha 2, sAmAnya vyavahArI 2, brahmAvidhAtA 3, vizu-nArAyaNa 5, bhAvI tIrthakara tarIke viSNu 1, ziva 2, pArvatI 3, sUrya 2, caMdra 1, rAja 1, pradIpa 3, agni 1, kAma 1, pika 1, megha 1, sahakAra 1, nimba 1, vAta 1, rAtri 1, zalabha 1, zarAva 1, ane siddhahema vyAkaraNa 1. A kRti hajI chapAI nathI A kRtine aMte jinamANika nA ziSya vijaye racela prazasti ApavAmAM AvI che. tenI racanA temaNe 1pa39 vikrama saMvatamAM karI che. AthI zatAthanI racanA paNa e ja varSamAM pUrI thaI haze tema mAnI zakAya. AnI hastaprata amadAvAdanA DahelAnA upAzrayanA hastaprata bhaMDAramAM che. ane tenuM mudraNa lA. da. vidyAmaMdira, amadAvAda taraphathI zarU karavAmAM AvyuM che. prastutamAM siddhi zabdanA aneka artho che-samagra prakAranI bhautika saMpatti granthanI samApti, vAcakane thatI jJapti ane te dvArA mukti. 1.10 vAra ahIM sUcavela digambara te kumudacandra che ane vAdI devasUri ane kumudacaMdrane vAda mahArAjAdhirAja jayasiMha devanI samakSa thaye hato ema paMDita jJAnacaMdra TippaNamAM khulAse karyo che. AnuM samarthana tADapatranI eka hastapratanI kASTha pRSThikAmAM dorelA citra uparathI tathA yazazcandrakRta mudritakumudacaMdra nAmanA nATakamAthI paNa maLe che. AthI vAdI devasUrine digambaracArya kumudacaMdra sAthe vAda thayo hato e hakIkata sAcI jaNAya che. 4. 4. baraphanA - A prathama vizepaNane sArAMza che ke samudra ratnAdi aneka padArtho ane tene saMdharanAra jalathI yukata hoya che, tema A syAdvAdaratnAkara nAmane jhagharUpa lakattara samudra paNa vividha prameyarUpa padArtho ane tene saMdharanAra zabdothI saMpanna che. A zAstrarUpa samudramAM je padArthonuM varNana che te ati gaMbhIra che. ane tenA pratipAdaka je zabda che te paNa abhipreta arthanuM pratipAdana karatA hovAthI nirdoSa che. For Personal & Private Use Only Page #235 -------------------------------------------------------------------------- ________________ rarara ratnAkarAvatArikanAM TipaNe 4. 4. "tata to --A bIjA vizeSaNane sArAMza che ke- samudra uchaLatA taraMgenI navI navI racanA- AkRtithI manahara hoya che. tema A graMtharUpa lokottara samudra paNa temAM nirUpatA aneka prameyone kAraNe manahara che. 4. 5 "tutrajanTa--A tIjA vizeSaNane sAra che ke-samudra zreSTha phaLavALA Agama-vRkSothI yukata vanonA nikuM jethI yukata hoya che, tema A grantharUpa lokottara samudra paNa nirupamamekSa rU5 phaLa ApanAra Agama-zAstranA pari cheda-prakaraNothI yuta che. 4. 6. "nirAma'-A cothA vizeSaNane bhAva che ke - samudra meTA vahANa dvArA kuzaLa vahANavaTIothI kheDAya te pUrve aprApya evA apUrva rane Ape che tema A grantharUpa lokottara samudra paNa buddhi-samyajJAna rUpa mahAyAnathI joDAya te kSapakazreNita phAcirbhAvanA cAritramArganA vyApAramAM tatpara gurune pUrve aprApta evuM mokSa rana arpaNa kare che. 4. 7. ' A pAMcamAM vizeSaNane sArAMza che ke- samudra koI-koI sthaLe paravALAnI jALane kAraNe dama che. tema A grantharUpa alaukika samudra paNa ahiM tahiM verAyelo samAsa pradhAna nirdopa gadyanI jALane kAraNe durgama che. 4. 7. "yuvAna puru " A cha vizeSaNane bhAvArtha che ke- samudra kaI sthaLe sukomaLa lIsAM ane ghATIlAM tathA kAnta-manahara hoI AMkhane ThAre tevAM motIonA samUhathI yukata hoya che. tema A grantharUpa lokottara samudra paNa koI-kaI sthaLe mAdhurya ane prasAdaguNa hovAthI sukumAra hRdayaMgama kAnta-camatkAra hovAthI mane hara ane vyutpanna buddhi-sUma buddhithI jANI zakAya tevA hovAthI tejasvI evA aneka lekathI bharapura che. 4.9 "ji" A sAtamAM vizeSaNanuM tAtparya AvuM che-samudramAM taraMge parvata banI jeya che. ane tethI athaDAine trAsa pAmI bhAgI jatAM magarene samUha paNa temAM hoya che tema A grantharUpa le ke ttara samudramAM paNa kaI kaI sthaLe anekAntavAdanA AdhAre thayela aneka vikalparUpa taraMge--akAya evA dUSaNa parvate rUpa banI jAya che. ane tethI trAsa pAmavAne kAraNe nAzI jatAM-cUpa thaI jatAM aneka paratIthikorUpa magarama che emAM najare paDe che. 4. 10. "kavirAja' A AThamAM vizeSaNanA aneka artho A pramANe thaI zake che. (1) samudramAM kaI kaI sthaLe uchaLatA-gulATa khAtA moTAM masthAnAM pUchaDAonAM pachaDATathI uMce uchaLatA jalabindue jyAre sUryamaMDalane sparze che tyAre kam e avAja thAya che ane te samApta-zAMta thaI jAya che. tema A grantharUpa lekottara samudramAM kaI kaI sthaLe pakSAbhAsAdi samasta dethI yukta anumAnahetanuM kathana karanAra vAdIne tenA kathanamAM doSa batAvavAmAM Ave tyAre Ama tema gulAMTa khAI te navanavAM anumAna kare, ke kathita anumAnamAM navA vizeSaNa Ape tyAre buddhine nartakI banAvanAra asAdhAraNa--dhuraMdhara paMDite ahaMkAra pUrvaka tene paDakAre che tyAre tenA babaDATathI je thuMkanAM binduo uDe che te vikamaMDalarUpa sUrya maMDalamAM hAsya rUpa chamakAre ApI jAya che ane zAMta thaI jAya che. For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ ratnAkarAvatArikAnAM TipaNe 223 (2) samudramAM kaI kaI sthaLe uchaLatAM moTA masyonAM puchaDAnA pachaDATathI pANInA meTA meTA binduo uMce uchaLI sUryamaMDaLamAM chamakAre janmAve che, tema A grantharUpa samudramAM paNa pite mAnI lIdhela nirdoSa anumAnanA prayoganA kAraNe vAdI ullasita-AnaMdita thaIne hAtha paga pachADe che. ane yadvAtA bolavArUpa viruddhAcaraNa kare che. tyAre tenA mukhamAMthI uDatA thuMkane lIdhe vidvabhaMDalarUpa sUryamaMDalamAM ghaDIbhara hAsyarUpa mAne chamakAro pharI vaLe che, (3) samudramAM Ama tema uchaLatA moTA moTA mAchalAone kAraNe uMce uDatA jala binduonA vaDe sUrya maMDalamAM chamakArA thAya che, tema A grantharUpa lekottara samudramAM paNa jyAre granthakAra eka pachI eka nirdoSa anumAna-hetune prayoga kare che tyAre parapravAdIo Ama tema uchALA mAre che; AthI vipariSadu rUpa sUryamaMDalamAM hAsyanuM moju pharI vaLe che, arthAt chamakAra thaI jAya che. 4. 12. "jA' A navamAM vizeSaNane bhAvArtha A prakAre che- (1) samudra koI kaI sathaLe caMcaLa maNidhara sarpothI bhayaMkara hoya che, tema A grantharUpa lakattara samudramAM paNa jyAre anya dArzanikonI yukitanuM khaMDana thaI jAya che tyAre krodhAvezane kAraNe teo bhayaMkararUpa dhAraNa kare che. (2) samudra koI sthaLe maNidhara sapane mATe paNa bhayaMkara hoya che, tema A grantharUpa le kottara samudra paNa anya dArzaninI yukitaonuM khaMDana karate hai temane mATe bhayaMkara che, 4. 14, "dAranA AcArya vAdI devasUrie potAnAM granthanuM nAma syAdvAdaratnAkara rAkhyuM che. AthI prerAIne AcArya ratnaprabhe ahi tenI samudranA rUpaka vaDe prazaMsA karI che. ahIM naMdI sUtramAM saMghanI samudranA rUpaka vaDe je stuti karI che, te yAda Ave che- bhadaM dhiivelAparigayassa samjhAyajogamagarassa / akkhobhassa bhagavao saMghasamudassaH raMdassa / / 11 / / 4. 17 'pramALanAM-mULa granthanuM nAma pramANunayatatvAka che. paNa ghaNIvAra tenI TIkA "syAdvAdaratnAkara" nuM vize paNa alaMkAra " tenA nAma sAthe joDI devAnI bhUla thAya che. 6, 8 'tara je graMthAraMbhe parApara guru pravAhanA smaraNanA samarthana mATe juo tale pR. 1 da. 10 "mALi : - yadyapi bRhattimAM maMgala plenI apakArinA smaraNa paraka vyAkhyA karavAmAM AvI nathI chatAM paNa ahIM tevI vyAkhyA kema karavAmAM AvI tene khulAso TIkAkAre AgaLa pR. 12 mAM karyo che. 6. 14. "rims' ityAdi maMgala kalekanI tulanA pUjya pAdakRta maMgala leka sAthe karavA jevI che- " For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ ratnAkarAvatArikAnAM TipaNe "mokSamArgasya netAraM bhettAraM karmabhUbhRtAm / jJAtAraM vizvatattvAnAM vande tadguNalabdhaye // " sarvArthasiddhi 7. 15 tArthasya'-tIya 24nI vyA jyA vizeSAvazya: sApyamA mAyAya jinabhadragaNi kSamAzamaNe A pramANe karI che tinjai jaM teNa tahiM tao va titthaM tayaM ca davammi / sariyAINaM bhAgo niravAyo tammi ya prasiddhe // 1026 // tariyA taraNaM tariyavvaM ca siddhANi tArao puriso / vAhoDuvAi taraNaM taraNi ninnayAIyaM / / 1027 / / dehAitArayaM jaM bajhamalAvaNayaNAimattaM ca / NegaMtANaccaMtiyaphalaM ca to davatitthaM taM // 1028 / / iha tAraNAiphalayaM ti hANapANAvagAhaNAIhiM / bhavatArayaM ti keI taM no jIvovaghAyAo // 1029 // sUNaMgaM pi va tamudUhalaM va na ya puNNakAraNaM NhANaM / na ya jaijoggaM taM maMDaNaM va kAmaMgabhAvAo / / 103.0 / / dehovagArI vA teNa titthamiha dAhanAsaNAIhiM / mahumajjavessAdao vi to titthamAvannaM // 1031 // bhAve titthaM saMgho suyavihiyaM tArao tahiM sAhU / nANAitiyaM taraNaM tariyanvaM bhavasamuddo'yaM // 1032 / / jaM nANa-daMsaNacarittabhAvao tabvivakkhabhAvAo / bhavabhAvaoya tArei teNa taM bhAvao titthaM / / 033 / / taha kohalohakammamayadAhataNhAmalAvaNayaNAI / egaMteNacaMtaM ca kuNai ya suddhiM bhavoghAo // 1034 // tyAhi. 7. 21 bhaemahAprAtihAdi '-heta mA3 prAtiya mA cha "azokevRkSaH surapuppaivRSTirdiyo dhvanizcAbhairamArsenaM ca / . bhAmaMDalaM dundubhirAtapatraM satprAtihAryANi jinezvarANAm" -AcArya haribhadrakRta naMdI vRttimAM pR. 4mAM A leka uddhata che. saddhamaMpuMDarIkamAM tathAgatakRta prAtihAryanuM varNana karatAM kahyuM che ke For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ ratnAkarAvatArikAnAM dipaNe rapa "atha khalu tasyAM velAyAM bhagavato bhUvivarAntarAdRrNAkozAdekA razmi nizcaritA sA pUrvasyAM dizi aSTAdazabuddhakSetrasahasrANi prasRtA / tAni ca sarvANi buddhakSetrANi tasyA rasmeH prabhayA suparisphuTAni saMdRzyante sma yAvadavIcirbhahAnirayo yAvacca bhavAgram / " ityAdi 50 3. te ja granthamAM anyatra tathAgata dvArA ji hendriyane vistArI samagra lekasparza dAkhavyo che-pR. 229. A uparathI jaNAya che ke jaina paraMparAmAM prAtihAryo devakRta che jyAre baddha paraMparAmAM svayaM tathAgata kRti che. anyatra bauddha granthamAM prAtihArcanA addhi prA0, AdezanA prA0, anuzAsanI prA - AvA traNa bhede paNa batAvyA che. AmAM paNa keme potAnI addhinuM pradarzana, bIjAnAM mananI vAta jANavAnI zaktinuM pradarzana ane bIjAne nirdoSa banAvI devAnI zaktinuM pradarzana e prAtihAryo gaNAyA che. vizeSa mATe juo-buddhisTa hAIbriDa saMskRta DikvarImAM "prAtihArya " zabda. 8. 9, "mUdAtAzAatizayone vistAra ghaNo mATe che. tIrthakaranA zarIranA vizeSa lakSaNe, temanI bhASAnA vizeSa atizaye aneka gaNAvavAmAM Ave che. 8. 14. "tenaiva tulanA-wtenA rapurAdharAHi sUtra paryanto cAlyatA, tasyaikadezavidyAspadatvena dezato dhAtisaMghAtanatvasiddheH sAmarthyAdaparagurutvopapatteH" tazlo0 pR0 1 9, 26 " ahi jJAnacaMdra bhaTTane nizAnImAMsA' kahyo che ane prabhAkarane "narmanImAMsA' kahyo che tene AdhAre zo che te jaNAyuM nathI. vaLI eka navI hakIkata paNa ahi jJAnacaMdra e umerI che ke prabhAkaranuM bIjuM nAma durgasiMha che, A paNa saMdhanIya che. - 9, 32 tenArA' - A kArikA pramANuvArtikamAM rU 232jU0 ane 234 30 che. 12. 12. "navaphAta Agama jJAna vinA zAstra racanAne saMbhava nathI AvuM daDha mantavya AcArya vidyAnaMde sthApyuM che. tene ja ahi pratighe che "samyagbodha eva vaktuH zAstrotpattijJapti nimittamiti cenna ! tasya guruupderAyattatrata" ityAdI to pR. 2. 13. 1 "nanu vi --A kaMDikAmAM je zaMkA upasthita karavAmAM AvI che te AcArya dharma kIrtinA nyAyabiMdunI dharmottara kRta TIkAmAMthI levAmAM AvI chejuo dharmo, pR14; vaLI juo tatva50 pR. 2. AnA jevA ja pUrvottara pakSe nyAyAvatAranI sidvirSi kRta TIkAnA prAraMbhamAM jovAmAM Ave che. 21. 2. "ra ghArAma? dArzanikoe AdivAkaya viSe je vistRta carcA karI che tenuM nirUpaNa meM anyatra karyuM che te jovuM-cAyAdiogo 22 For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ 296 ratnAkarAvatArikAnAM TipaNe - 16.4 zArvajo zabda ane arthane svAbhAvika saMbaMdha nathI paNa sAMketika che evo mata nyAyasUtramAM sthApita karavAmAM Avyo che.-juo yahUda 2, 2.12-17 ! zabda ane arthane svAbhAvika nitya saMbaMdha che evo mata mImAMsakone che jaimi0 1.1.5; ane vaiyAkaraNa bhatRharino paNa evo ja mata che- "ni: zarArtharAjA vAha 2. 23, jayAre bauddhoe zabda ane arthane kaI saMbaMdha ja mAnyo nathI. paNa ahavAdanI sthApanA karI che. juo vAsthao to 82- 287 ; tAva tA. 867-202 20.36. "dikaraMva--A kArikA pramANuvArtikabhASyanuM che. ra.1.3. tenuM uttarArdha che-"thaavaha sati saMvardhanam !'' 24. 14. vivAdonA A kArikA diggAganA pramANasamucayanI che. juo aneog234 26. 7. "arthavora-A mata dharmottara che. "yu thatA nyapi na nizcIyante / uktepu tvapramANakevapyabhidheyAdipu saMzaya utpadyate / saMzayAcca pravartante / arthasaMzayopi hi pravRttyaGgaM prekSAvatAm / anarthasaMzayopi nivRtyAm / ata eva zAstrakAreNaiva pUrva saMbandhAdIni yujyante vaktum / " - go 23 / detuo go ra40 | AnA khaMDana mATe jue tuo go 2, taralo pR0 4 / 27. 17 ada- hatubindunA TIkAkAra arcane A mata che te mATe juo detu- g02, 27. tenA khaMDana mATe-to. g0 4 jevuM; A matanuM khaMDana boddha kamalazIle paNa karyuM che-taravAM vRd .. 28, 16 "AmadAra' A rAmaTa viSe mAhitI maLatI nathI. ' 29, 7 AirAmA ItyAdinuM samarthana AgaLa Ave che juo pariccheda 4 nuM dazamuM sUtra ane tenI vyAkhyA. 30. 34 "aradhanA -A ja nyAya mATe juo racAra-pR. 20. 31. 23 "nAhya jaina matamAM jJAna ane darzanane bheda che. temAM darzana sAmAnya mAtragrAhI hAI vyavahAropayogI nathI tethI tene pramANa mAnavAmAM AvyuM nathI. matijJAnanA bheda avagrahane ane Iha ne paNa dazana kaTimAM levA joIe evo mata AcArya jinabhadra gaNIe vyakta karyo che. virATa varU darzana zabdanA vivecana mATe juo prAmao y 6ra ! 31. 23 "sarina sanika viSe dArzanikonA je vividha maMtavyo che te bAbatamAM juo-cAyAdiw g0140-141 ane emAM ja saMyoga vize paNa vivecanA karavAmAM AvI che- pR0 137. 31. 24 nirvigha bauddhasaMmata nirvikalpa pratyakSanI sthApanA dharmakIrtie nyAyabindumAM tathA pramANavAtirkamAM karI che. te pahelA paNa diggAge karI hatI paNa temAM saMkSepamAM che. jayAre dharma kIti ane tenA TIkAkAroe A sthApanAne For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ * ratnAkarAvatArikAnAM TipaNe 227 vistArI che. e samagra samAveza tatvasaMgraha ane tenI TIkAmAM jovA maLe che. nyAyasUtranA avyapadezya pada ne AdhAre tenA TIkAkAro pratyakSanA eka bheda tarIke nivikalpane pramANa svIkAre che. ane vaizeSike paNa tenuM prAmANya mAne ja che. sAMkhya ane vedAMtane paNa tenuM prAmANya mAnya che. AnA vistAra mATe juo-kamImA-kR0 125. 31. 25 "rA' saMzayAdinuM lakSaNa A ja praricchedamAM AgaLa Ave che sUtra 9-15" 31. 26. "jJAnAta-thI prastutamAM brahmavAda abhipreta che ema TippaNukAre kahyuM che tene AdhAre prastuta prakaraNamAM "jJAnArtha: ghA" (sUtra 16) e sUtranI avatArikAmAM brahmavAdanuM nirAkaraNa karavAmAM Avyu che te che. Ama kahevAnuM kAraNa e che ke jJAnathI bhinna evA jaDa padArthanuM astitva brahmavAdI ne mAnya nathI. ane brahma e jJAnasvarUpa ja che. paNa bIjI rIte vicAra karIe te svayaM vAdI devasUrie A sUtranI vyAkhyAmAM virAsAdvaitavAritAM miththarfmaniverAvAtArtha grHvALAna' Ama kahyuM che. AthI vijJAnadaita ane AdipadathI citrAta zUnyavAda ane brahmavAda paNa abhipreta che. AmAMnA zUnyavAdanuM nirAkaraNa te sUtra 16 nI avatArikAmAM karavAmAM AvyuM ja che. paNa gAcAra * paMta, vijJAna dvatanuM svataMtra nirAkaraNa avatArikAmAM sUtra 16 mAM nathI (te. TippaNakAre jJAnAtana zabdArtha brahmavAda karyo paraMtu ratnAkaramAM te sUtra 16 mAmAM prathama vijJaptimAtravAda (pR. 148) je bauddhane che, tenuM nirAkaraNa karyuM che. Aja mata vijJAnAdvaita nAme oLakhAya che. tyAra pachI citrAdvaita (pR. 17) nuM, zunyavAdanuM (pR. 179) ane chevaTe brahmavAdanuM khaMDana karyuM che. A vastune upasaMhAramAM ratnAkaramAM A rIte mukI che. "jJAnAdvaitaM nirastaM tadanuvidalitazcitravijJAnavAdaH / zUnyaM niLUnamasyApyupari parihatAnantaraM brahmavArtA // " ItyAdi-pR. 210. A uparathI siddha e thAya che ke avatArikAnuM laghuTIkA nAma sArthaka che. kharI vAta evI che ke zUnyavAdanAM khaMDanamAM je bahArthanI siddhi karavAmAM AvI che te sarva sAdhAraNa che. AthI bahu vistAramAM javAnI AvazyakatA laghu rIkAmAM jaNAI nathI. avatArikAkAre paNa "jJAnAtAmita" e kahI Adi. padathI bIjA paNa jene ulekha ke khaMDana temaNe nathI karyuM te sau temane abhipreta te che ja-ema sUcavyuM che. 31. 26. nirarokSasuvidvijJAnamImAMsanA A matanA nirAkaraNa mATe juo prastuta paricchedanA sUtra 18 nI avatArikA pR 110, 31. 27 "pUjAramazana-ItyAdi yaugonA mata viSe juo prastuta paricchedanI avatArikA sUtra 18 pR. 105. For Personal & Private Use Only Page #241 -------------------------------------------------------------------------- ________________ 228 ratnAkarAvatArikAnAM TipaNe 31. 28. "tana sAMkhyonA jJAna acetana che-e matanuM nirAkaraNa svataMtra bhAve avatArikAmAM nathI. mAtra taiyAyikanA khaMDana prasaMge jJAna jaDa na hoI - zake evuM kathana karavAmAM AvyuM che (pR. 106). A mATe sakhyasaMmata Indriya AdinI vRttinA prAmANyanA sarmathana mATe sAMkhyakArikA 28 ane tenI TIkAo ane te matanA khaMDana mATe juo, yAra . 7ra ane vAghao g40 32. 24 " ma dhadetu' A nyAyasamaMta pramANa lakSaNanuM mULa nyAyabhASyamAM che- 1 1 3. 32. 26 triA Indriya ane tenA svarUpa ane bhede viSe vivaraNa mATe juo ghaNImAtra pR. 38 32. 29"bijhakSA AcArya vidyAnandane labdhirUpa indriya pramANa saMmata che ane labdhi eTale te arthagrahaNakArA zakti emaNe mAnI che. "tato'rthagrahaNAkArA zaktinimihAtmanaH / vajana nirveidA na virudrA yaMjana " to 1. 1.22. e bAbatamAM vAdI deva sUri pitAnI asaMmati darzAve che-g0 pR. 53 - 32. 32. tivAda' indriye bhautika ja che--A mata nyAya-vaizeSika, pUrvamImAMsA ane bauddhane paNa mAnya che. ghaNI 9 0. - 34. 14. "mAsa-manane ANu mAnanAra vaizeSika, niyAyika, pUrvamImAMsaka, sAMkhyoga ane vedAnta che. mana viSe vidhAre vivaraNa mATe juo pratimA pR. 42. 35. 20 janavikatA ItyAdi mImAMsakone mAnya pramANanA lakSaNa viSe . vizeSa vicAra mATe juo "mImA' pR. . 36. 16. "pArAvAhi-jemAM viSaya tene te ja rahe ane je jJAna laMbAyA kare jemake "A ghaTa che A ghaTa che evuM satata bhAna rahyA kare, te dhArAvAhi jJAna kahevAya che 36. 31. "kSati -pakSAbhAsanA traNa prakAro mATe AgaLa paricheda 6 nA sUtro 38-46 juo. 38. 3 "deto hetvAbhAsanA vivaraNa mATe AgaLa pari. 6 nA 47-17 sUtre juo. 38. 13. "zrasiddhi-vijaLasiddhi ne vivaraNa mATe juo, avatArikA pari. 6 sU. 51. 51. 14 "punizcata sarvajJanuM bAdhaka pramANa koI nathI evo nizcaya avatArikAmAM AgaLa upara karavAmAM AvyAM che. tethI ahiM Apela A hetu yukta kare che. juo, pari. 2 sUtra 23. For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ ratnAkarAvatAkinAM TippaNe 229 38. 14 ' ti-A pUrvacara hetunuM udAharaNa che-parIkSA, 3, 68 38. 18. "vAta A hetu pakSe dezAsiddha che. te mATe juo nyAyabindu TIkA 2. pa. 38. 19 "bratijJAAtinA lakSaNa mATe juo nyAyabinduTIkA 2. 22. 40. 15. "vikrata viruddhahevAbhAsanA lakSaNa mATe juo pari. 6. sU0 pa2-53. 40. 16 mijAra anekanika athavA vyabhicArI hetvAbhAsanA lakSaNa mATe juo pari. 6. sU0 54-57 41. 12. "to dRSTAMta mATe juo pari. 6. sU.58-79. prastutamAM vidhamya daSTAMta hovAthI asiddhasAdhya vyatirekAdine nirdeza karyo che. te mATenA sU0 69-79 che. 43. 12 "nijaf-nyAyasUtranA vyAkhyAkAree sannikane paNa pramANa mAnyuM che te mATe juo nyAyasUtra 1. 1. 4 ane tenI bhASya-vAtika-tAtpaNTIkA Adi vyAkhyAo. vaizeSika darzanamAM paNa sakrikaIne pramANa mAnavAmAM Ave che. vaze. 3. 1. 18. sannikarSa e pramANa nathI te mata sarva prathama bauddhoe vyakta karyo che ane pachI bIjAoe tenuM anukaraNa karyuM che. juo pramANasamucaya ane tenI vRtti kA. 19thI ane tenI vyAkhyAo tathA pramANa vArtika pari. 1. kA. 3 nI manorathanaMdI Adi vRtti. 44. 1 "siddhi' -AthI asiddha hetvAbhAsano nirdeza abhipreta che. te mATe juo pari. 6. sU0 48-51. 44. 30 "vArAhya" A mata jayaMta bhaTTane che te mATe nyAyamaMjarI (pramANa) pR. 12 ane te matanA anyatra khaMDana mATe nyAkumudacaMdra pR0 34 ane tenA TippaNe jevAM. 44. 31. " a dhdha " - arthopalabdhimAM sanika kAraNa che e mata nyAyavAtikAre spaSTa rUpe svIkAryo che-juo nyAyavArtika putra pa-6 45. 23. "dALa-rUpane cAkSuSa jJAnamAM sarakArI vaizeSike e mAnyuM che-juo prazastapAdabhAgya kaMdalI TIkA sAthe pU0 251 * 45. 24 naLA '- guNamAM guNa nathI e vaizeSika siddhAMta mATe jUo aize. 1. 1. 16 . For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ ra30 ratnAkarAvatArikAnAM TipaNe 45, 25, "jAvaraNa' vaizeSikone A mata mATe juo nyAyakaMdalI 50 259 50, 27, "datasatra' - A matanI puSTi mATe dhamakItinuM pramANa vArtika 2. 124 juo. 50, 30, "bALa -pratyakSanA endriya Adi cAra bheda je prastutamAM jaNAvyA che tenI vyAkhyA mATe juo nyAyabiMdu-dharmottarapradIpa 1. 7-11 57. 11 "avihaMgAvAvam' A saMdarbha mATe juo nyAyabiMdu-dharmottara pradIpa 1. 1. pR0 17 64. 24 vidhyAtivArI -A prabhAkarane lakSIne kathana che. tenA mata mATe juo, prakaraNapaMcikA (kA. vi. vi.) pR0 48 ane tenA khaMDana mATe juo nyAyakumudacaMdra pR. 54 thI tenA Ti5Na sAthe. 76. 28 "evarinaH" zUnyavAdanA nirUpaNa mATe nAgArjuna kRta mUlamadhyamakakArikA ane tenI caMdrakItikRta TIkA tathA nAgArjunanI pajJavRtti sahita vigrahavyAvatanI jevI, ane tenA khaMDana mATe nyAyakumudacaMdra bhAga 1. pR0 133 thI tenA TippaNe sAthe jevo. prastutamAM je prakAranI paramANu ane sthUla artha vize vicAraNA karavAmAM AvI che te mATe juo tatvasaMgraha kA. 1967 thI. 84. 10 vi' A vicAra mATe juo vasubaMdhukRta vijJaptimAtratAsiddhi kA. 12. 85. 10. "avalI avayavothI pRthaka sthala koI avayavI che ja nahi A matanA samarthana mATe juo tatvasaMgrahanI kA. 592 thI. ane tenA khaMDana mATe nyAyakumudacaMdra pR. 232 thI. 93. 1. "prahAra-brahmavAdanI vistRta sthApanA ane tenA khaMDana mATe saTipaNuM nyAyakumudacaMdra pR. 147 thI juo. vijJAnAdvaitavAdie jema pratyayavAnuM hetuthI vijJAnAtanI siddhi karI che te ja hetune pratIyamAnasvAta e rUpamAM brahmavAdIe mUkIne prapaMcanuM mithyAtva siddha karI arthAt brahmAdvaita siddha karyuM che. 9, 16. "4 rAvaNA jJAna svavyavasAyI hovuM joIe evo mata bauddhoe vyakta karyo ane tenI dalIla ApI. jene e paNa e mata svIkArI lIdhe che. A mATe dharma kItikRta nyAyabindumAM saMvedana pratyakSa (1.10) tathA pramANuvArtikanuM te prakaraNa jevA jevuM che. prastuta sUtramAM je vAta kahevAmAM AvI che te mATe pramANuvArtikanI (2. 428)nimna kArikA tulanIya che - For Personal & Private Use Only Page #244 -------------------------------------------------------------------------- ________________ 231 ratnAkarAvatArikAnAM TipaNe "bahirmukhaM ca tajjJAnaM bhAtyarthapratibhAsavat / buddhezca prAhikA vittinityamantarmukhAtmani / / " A uparAMta pramANavAtimAM nimna prakaraNe jevAM 2. 249 thI, 2. 423 thI, 2. 450 thI ane 2. 485 thI. A samagra carcAnA vistAra mATe juo nyAyakumudacaMdra pR. 175 thI, 109 11 "AmAna-prAmANyanuM lakSaNa ane tenI utpatti temaja jJapti svataH che ke parata-A carcA mATe juo nyAyakumudacaMdra TippaNu pR. 195thI dvitIya pariccheda 123.3 umera-pramANanuM pratyakSa-parokSa ema be bhedamAM vibhAjana e jainanuM AgavuM che. bauddhoe pramANanA be bheda pADela paNa te pratyakSa ne anumAnarUpe. jainanA A vibhAjana pAchaLa temanI jJAnanA pratyakSa-parokSabhedanI prakriyA rahelI che. juo vizeSAvazyaka bhASya gA0 88 thI. pramANunA pratyakSapakSamAM ja anya pramANonA samAvezanI prakriyA mATe juo saTippaNa nyAyakumudacaMdra pR. 520. nyAyakumudacaMdramAM pratyakSetara pramANunI sthApanA pR. 67thI karavAmAM AvI che. ane smRti Adi pakSapramANonI carcA keme karI pR0 405. thI che. 134. 25 ghAghajANi--indriyonA prAdhyakAritva ane aprApya kAritvanI carcA mATe nyAyakumudacaMdra pR. 75 thI juo. 160. 1. "sAda-avagraha, IhA, avAya ane dhAraNA A sAMvyavahArika pratyakSanA bhedanA vizeSa vivaraNa mATe juo vizeSAvazyaka bhASya gA 177 thI. . tathA tatvAzlekavAtika 1. 15 . 166.22 avadhijJAna-vizeSAvazyaka bhASya gA. pa65 thI AnuM vizeSa vivaraNa jevuM. 17. 7 timirajhAkaLo -aMdhakAra ane chAyAne AlekanA abhAva rUpe mAnanAra taiyAyika ane vaizeSikanA matanI samIkSA mATe juo nyAyakumudacaMdra pR. 666 thI. 188. 3 "mAghavajJAnanuM-nA vivaraNa mATe juo vizeSAvazyakabhASyagA. 886 thI. 188. 16 pherasTAra' nA vizepa vivaraNa mATe juo vizeSAvadhakabhApya gA. 818 thI. For Personal & Private Use Only Page #245 -------------------------------------------------------------------------- ________________ 23ra ratnAkarAvatArikAnAM TippaNa 188. 13 sAkSatti bhAratIya darzanamAM mImAMsakoe puruSanA " sarvajJatvane niSedha karyo che tene pUrva pakSa ane uttarapakSa mATe juo nyAyakumuda- . caMdra pR. 86 thI. - 199, 25 "mUSaifA anumAnathI IzvaranA jagatyatRtvanI siddhi karavAmAM AvI che. A carcA mATe juo racAgo pR. 97 thI. A mata naiyAyika vaizeSike che. - 201. 31. ri-TippaNakAra jJAnacaMdra Izvaratva nI carcA prasaMge te mata zevane che tevo ullekha kare che. te naiyAyika ane vaizeSike ziva hatA te lakSyamAM rAkhIne che. 211. 1 vaDhinaH kAvAdAvara-digaMbara mate kevalI kavalAhAra nathI karatA. A matanuM khaMDana ahi karavAmAM AvyuM che. tenA pUrva pakSa ane uttare pakSa mATe juo nyAyakumudacaMdra pR0 8para thI. For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ syAdvAdaratnAkaravizeSaNAnAM smaasaaH| vi0 1 atizayena kSudrAH ["guNAGgAd veSTeyasU' 7-3-9 haima / "sthUla-dUra-yuvahasvakSipra-kSudrasyAntasthA''derguNazca nAminaH" 7-4-42 haima) kSodIyAMsaH, na kSodIyAMsaH akSodIyAMsaH, latyamANAzca te akSodIyAMsazca, athavA lakSyamANA ata eva akSodIyAMsazca te arthAzca lakSyamANAkSodAyo'rthAH, na bhUNAni-akSuNAni lakSyamANAkSodIyo'rthaH aSaNAni ca tAni akSarANi ca athavA lakSyamANAkSodIyo'zci ajUNAkSarANi ca lakSyamANAkSodIyo'kSarANi, tAni eva kSIram athavA tAni kSIramiva lakSyamANAkSodIyo'AkSuNAkSarakSIram , tena nirantaram-tasmin / vi0 2 mahatI ca mudrA ca mahAmudrA, syAdvAdasya mahAmudrA-syAdvAdamahAmudrA, syAdvAdamahAmudrayA muditAni-syAdvAdamahAmudrAmudritAni, nAsti nidrA yeSAM tAni-- anidrANi, dRzyamAnAni ca syAdvAdamahAmudrAmuhitAni ca anidrANi ca tAni prameyANi ca-dRzyamAnasyAdvAdamahAmudrAmudritAnidraprameyANi, teSAM sahasram-dRzyamAnasyAdvAdamahAmudAmudritAnidraprameyasahasram, uttuGgAzca taGgantazca taraGgAzca te uttuGgataGgattaraGgAH, dRzyamAnasyAdvAdamudrAmudritAnidraprameyasahasrameva uttuGgatuGgattaraGgAH dRzyamAnasyAdvAdamahAmudrAmudritAnidraprameyasahasrottuGgataGgattaraGgAH, teSAM bhaGgayaH-dRzyamAna........ taraGgabhaGgayaH, tAsAM saGgaH= dRzyamAnaH........ taraGgabhaGgisaGgaH, saubhAgyasya bhAjanam saubhAgyabhAjanam . dRzyamAna.... ....saGgena sobhAgyabhAjanam =dRzyamAnasyAdvAdamudrAmuhitAnidraprameyasahasrottuGgataGgattaraGgabhaGgisaGgasaubhAgyabhAjanam, tasmin / vi0 3 nAsti tulA yasya-atulam , atulAnAM phalAnAM bharaH atulaphalabharaH, tena bhrAjiSNavazca ["bhrAjianlaGghanirAkara........:'" 5-2-28 hama bhUyiSThAzca te ["vahoSThi bhRya" [7-4-40 hema) AgamAzca-atulaphala bharabhrAjiSNubhUyiSTAgamAH, taiH abhirAmAH-atulaphalabharabhrAjiSNubhUyiSTAgamAbhirAmAH, na tucchAH atucchAH, atucchAzca te paricchedAzca=atucchaparicchedAH, atulaphalabharabhAjiSNubhUyiSThAgamAbhirAmAzca te atucchaparicchedAzca-atulaphalabharabhrAjiSNubhUyiSTAgamAbhirAmAtucchaparicchedAH, teSAM sandohaH atulaphalabharabhrAjiSNubhUyiSThAgamAbhirAmAtucchaparicchedasandohaH, sandoha eva zAdalaH=mRdunIlatRNasamUhayuktaH pradezaH asmin sa saMdohazAdvalaH / kAnanasya nikuJAH kAnananikuJjAH, zAlazca AsannAzca kAnananikuJAH= For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ 234 syAdvAdaratnAkaramya navavizeSaNAnAM samAsAH / zAdvalAsannakAnananikuJjAH, atulaphala ........ pariccheda sandoha eva zAhalAsannakAnananikuJjAH (11 iva) yasmin vA saH-atuTaphalabharabhrAjiSNubhUyiSThAgamAbhirAmAtucchapariccheda sandohazAlAsannakAnananikuJjaH, tasmin / - vi.4 (1) nirgatA upamA yasyAH sA, upamAyAH niSkrAntA vA nirupamA, nirupamA ca sA manISA=nirupamamanISA, mahacca tad yAnapAtraM ca mahAyAnapAtram, mahAyAnapAtrasya vyApAraH mahAyAnapAtravyApAraH, nirupamamanIpayA mahAyAnapAtratryApAre parAyaNAzca te puruSAzca-(nirupamamanIpA eva mahAyAnapAtram=nirupamamanIpAmahAyAnapAtram, tena vyApAre parAyaNAzca te puruSAzca vA) nirupamamanIpAmahAyAnapAtravyApAraparAyaNapuruSAH, pUrva prAptAni prAptapUrvANi, na prAsapUrvANi-aprAptapUrvANi, aprAptapUrvANi ca tAni ratnAni aprAptavaratnAni, tapAM vizaMpA:-aprAptapUrvaratnavizeSAH, nirupamamanISA........parAyaNapuruSaiH prApyamANAH aprAptapUrvaratnavizeSAH yasmin saH nirupamamanIpAmahAyAnapAtravyApAraparAyaNapurupaprApyamANA'prAptapUrvaratnavizeSaH tasmin / (2) nirupamanIpAmahAyAnapAtratryApAraparAyaNapurupaiH iva tArkikapurupaiH prApyamANA'prAptapUrvaratnavizepe / vi0 5 vacanAnAM racanAH vacanaracanAH, na avadyAni anavadyAni, vacanaracanayA anavadyAni ca tAni gadyAni vacanaracanA'navadyagadyAni teSAM paramparAH vacanaracanA'navadhagayaparamparAH, pravAlAnAM jAlAni vAlajAlAni, vacanaracanA'navadyagadyaparamparA eva pravAlajAlAni (II iva ) vacanaracanA'navadyagadyaparamparApravAlajAlAni, taiH jaTilaH vacanaracanA'navadyagadyaparamparApravAlajAlajaTilaH, tasmin / vi0 6 zlokA eva mauktikAni (II iva)- lokamauktikAni, na stokAni astokAni, atizayena kumArANi sukumArANi ata eva kAntAni ca AlokanIyAni ca sukumArakAntAlokanIyAni, sukumArakAntAlokanIyAni ca astokAnica tAni -lokamauktikAni sukumArakAntAlokanIyA'stoka lokamauktikAni, teSAM prakarAH-sukumArakAntAlokanIyA'stokazlokamauktikaprakarAH, taiH karambitaH sukumArakAntAlokanIyA'stoka lokamauktikaprakarakarambitaH, tasmin / vi07 amati-gacchati dharmiNamiti anto dharmaH, na ekaH-anekaH, aneke anekA vA antAzca te anekAntAH, anekAntA yasya sa anekAntaH, anekAntazvAsI vAdazca anekAntavAdaH, na alpe (alpAH) anape (lpAH) anekAntavA For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ syAdvAdaratnAkarasya navavizeSaNAnAM smaasaaH| 235 dena upakalpitAH anape(lpAH) te vikalpAca-anekAntavAdopakalpitA'nalpavikalpAH eva kallolAH, (1| iva), anekAntavAdopakalpitA'nalpavikalpakallolAH, uddAmAni ca tAni dRpaNAni ca uddAmapaNAni eva adrayaH, (|| iva) uddAmadUpaNAdrayaH, anekAntavAdopakalpitA'naHpavikalpakallolaiH ullAsitAca AmadUpaNAdayazca anekAntavAdopakalpitA'nalpavikalpakA lolollAsitodAmapaNAdayaH, tIrthAni( zAstrANi darzanAni vA) santi epAM-tArthikAH [ato'nekasvarAt" 7-2-6 haima, ikaH] na eke aneke, aneke ca te tIthikAzca anekIthikAH eva nakAH (I| iva) anekatArthikanakAH, teSAM cakrANi-anekatIrthikanakacakrANi eva cakravAlAH (|| iva) anekatArthikanakacakacakravAlAH, anekAntavAdopakalpitAna:pavikalpakallolollAsitodAmadUpaNAdibhiH vidrAvyamANAH anekatIthiMkanakacakracakravAlAH yasmin saH anekAntavAdopakalpitA'nalpavikapakallololAsitodAmadRpaNAdrividrAvyamANA'nekIrthikanakacakacakravAlaH, tasmin / vi08 (1) apagatAH azeSadopA yasmAt apagatAzepadopaM ca tat anumAnaM ca apagatAzeSadopAnumAnam (svamatAnusAreNa itthaM manyamAnena vAdinA granthakAreNa vA) tasya abhidhAnam-apagatAzepadopAnumAnAbhidhAnam, apagatAzepadopAnumAnAbhidhAnena udvartamAnAzca asamAnAzca te prativAdirUpAH pATInA ca-apagatAzepadopAnumAnAbhidhAnodvartamAnAsamAnapAThInAH, tapAM pucchacchaTAcchoTanam apagatAzepadopAnumAnAbhidhAnodvartamAnAsamAnapAThInapucchacchaTAcchoTanam , tena ucchalantazca atucchAzca te zIkarAzca apagatAzepadoSAnumAnAbhidhAnodvartamAnAsamAnapAThInapucchacchaTAcchoTanocchaladatucchazIkarAH, teSAM zlepaH apagatAzepadopAnumAnAbhidhAnodvartamAnAsamAnapAThInapucchacchaTAcchoTanocchaladatucchazIkara lepaH, tena saMjAyamAnAzca mArtaNDamaNDale pracaNDacchamakArAH yasmin saH apagatAzepadopAnumAnAbhidhAnodvartamAnA'samAnapATInapucchacchaTA''cchoTanocchaladatucchazIkara lepasaMjAyamAnamArtaNDamaNDalapracaNDacchamatkAraH, tasmin / (2) nAsti zepo yepAM-aopAH-samastAH, aTopAzca te dopAzca-azeSadoSAH, te santi yasmin anumAne tad-azepadopAnumAnam , azepadopAnumAnasya (anyena) abhidhAnam-azepadoSAnumAnAbhidhAnam / na samAnAH-asamAnAH, paThantIti pATinaH-adhyayanakAriNo lekhazAlinaH, teSAM inAH svAminaH pAThInAH, azepadopAnumAnAbhidhAnena (svayam azepadopAnumAnAbhidhAne anyeneti sabhyena granthakAreNa dopodbhAvanena vA) udvartamAnAzca asamAnAzca te pATInAzca-azeSadopAnumAnAbhidhAnodvartamAnAsamAnapAThInAH, pucchAnAM chaTAH-pucchacchaTAH, tAsAm AcchoTanam = For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ 236 syAdvAdaratnAkarasya navavizeSaNAnAM samAsAH / pucchacchaTAcchoTanam , azepadopAnumAnAbhidhAnodvartamAnAsamAnapATInAnAM pucchacchaTAcchoTanam azepa.....pATInapucchacchaTAcchoTanam . na tucchAH atucchAH, azepadopAnumAnAbhidhA....cchaTAcchoTanena ucchalantazca atucchAzca te zIkarAH, teSAM zlepaH azeSadopAnumAnAbhidhAnodvartamAnAsamAnapAThInapucchacchaTAcchoTanocchaladatucchazIkara lepaH, mArtaNDasya maNDalam -mArtaNDa maNDalam , pracaNDAzca te chamatkArAzca-pracaNDacchamatkArAH, azeSadoSAnumAnAbhidhAnodartamAnA'samAnapAThInapunchanchaTAcchoTanocchaladatucchazIkara lepeNa saMjAyamAnAzca mArtaNDamaNDale pracaNTucchamatkArA yasmin sa azeSadopAnumAnAbhidhAnodvartamAnA'samAnapATInapucchacchaTA''cchoTanocchaladatucchazIkara laipasaMjAyamAnamArtaNDamaNDalapracaNDacchamatkAraH, apagatAH azeSadopAnu....pracaNDalamatkArAH yasmAt-apagatA'zepadopAnumAnAbhidhAnodartamAnA'samAnapATInapucchanchaTA''cchoTanocchaladatucchazIkara lepasaMjAyamAnamArtaNDamaNDalapracaNDacchamatkAraH, tasmin / vi0 9 (1) tIthikAnAM granthAH, tIrthikagranthAH tIrthikagranthAnAM granthayaH, tIrthikagranthagranthInAM sArthaH tArthikagranthagranthisArthaH, saMgataH' arthaH samarthaH, samarthA ca sA kadarthanA samarthakadarthanA, tArthikagranthagranthisArthasya samarthakadarthanA=tIrthikagranthagranthisArthasamarthakadarthanA, tayA upasthApitAzca te arthAzca-tIrthikagranthagranthisArthasamarthakadarthanopasthApitArthAH, pradIpA iva AcarantIti-pradIpAyante, pradIpAyante iti pradIpAyamAnAH, jvalantazca te maNayo yeSAM te-jvalanmaNayaH, (phaNa-gatau g2atyarthAH jJAnArthAH), phaNanaM phaNA, phaNA asti yeSAM te-phaNinaH, tepu zreSThAH phaNIndrAH, vAdIndrAH, balanmaNaya ca te phaNIndrAzca-jvalanmagiphaNIndrAH, tArthikagranthagranthisArthasamarthakadarthanopasthApitAthaiH anavasthitAzca pradIpAyamAnAzca plavamAnAzca te jvalanmaNiphaNIndrAzca tIrthika granthagranthisArthakadarthanopasthApitArthAnavasthitapradIpAyamAnaplavamAnajvalanmaNiphaNIndrAH, tabhIpaNa:-tIthikAnthagranthisArthasamarthakadarthanopasthApitArthAnavasthitapradIpAyamAnaplavamAnajvalanmaNiphaNIndrabhISaNaH, tasmin / (2) nArthikagrantha... phaNIndrAna bhIpayate [ "nandyAdibhyo'naH" 5-1-52 haima0 ]iti-tArthikagrantha....phaNIndrabhISaNaH, tasmin / hRdayena (antaHkaraNena-manasA) sahitA vartamAnAH-sahRdayAH, siddhAntaM vidanti adhIyate vA-tarkam vidanti adhIyate vA tArkikAH, vyAkaraNam vidanti adhIyate vA-vaiyAkaraNAH, saiddhAntikAH, saiddhAntikA ca tArkikAca vaiyAkaraNAra kavaya ca te (dvende) sahRdayAzca te ca te sahRdayasaiddhAntikatAkikavaiyAkaraNakavayaH, teSAM cakrANi sahRdayasai For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ syAdvAdaratnAkarasya navavizeSaNAnAM sapAsAH / 237 ddhAntikatArkikavaiyAkaraNakavicakrANi, teSu teSAM vA cakravartinaH sahRdayasaiddhAntikatA. rkikavaiyAkaraNakavicakracakravartinaH, zobhanaM vihitamanuSTAnaM yeSAM te suvihitAH, sugRhItaM ca tat nAmadheyaM ca sugRhItanAmadheyam asti yeSAM te sugRhItanAmadheyAH, asmAkaM guravaH asmadguravaH, zriyA yuktAH devasUrayaH zrIdevasUrayaH sahRdayasaiddhAntikatArkikavaiyAkaraNakavicakravartinaca suvihitAzca sugRhItanAdheyAzca asmadguravazca te zrIdevagyaH sahRdayasaiddhAntikatArkikavaiyAkaraNakavi cakracakravartisuvihitasugRhItanAmadheyA'smadaguruzrIdevasUrayaH, taiH / (1) syAdvAdA eva ratnAni syAdvAdaratnAni, syAdvAdasnAnAmAkaraH syAdvAdaratnAkaraH, tasmin / (2) syAdvAdo ranAkara iva-syAdvAdaratnAkaraH, tasmin / (3) syAdavAda eva ratnAkaraH syAdvAdaratnAkaraH, tasmin / For Personal & Private Use Only Page #251 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ zuddhi-vRddhipatrakam / pRssttm| paMktiH / azuddham / // 1 // AdivA' nAt" tAdRzAmati samaMtasya sahakArakiAraNAni dinakara nika vyabhi sAkayA prabhArI cha? zuddham / // 1 // [pra0 vA0 3. 133-4] AdivA "nAt " [pravAbhA. 2. 1. 3] vahaH / tAdRzamiti / "saMmatasya sahakArikAraNAni dinakaranika vyabhi "sAkSya pramANa che ? nirvika . paramiti vyavasAyazUnya ekaya anaikA na sambhavati pravRttica nivika' [atha pravRttiH / paramita vyavasAzUnya akaya anakA na sampavati pravRttiva ['atha pravRttiH saMgoga nyAgAdi hetutayApA jene 'raccAtmIti zabdathI abhAvamAnINa paSTa mekara ema te tA. kAkAda kvatsA . saMyoga nyagAdi hetutaropA jaine e 'raccAsmIti zabdanI abhAvapramANanI spaSTa .Ara ema te tame kAkoda kvacitsA' - 133 144 144 145 148 For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ 240 148 152 167 170 zuddhivRddhipatrakam / evaM vidha evaMvidhe AkAzaM...naghaTate AkAza...na ghaTate 'prakAzaka prakAzaka prapipatti pratipatti (jJA 54 (jJA54) kAram kAraNam kSaya kSa kSayakSa "yato bhavAnu... darzanAt bhavet |'--iti paMktidvayaM 168 tame pRSTaM 30tamapaGktya nantaraM (Ti. ityanantaraM sthApyam / 'stAbad 'stAvad lakSyamANe lakSyamANo pratyekSeNa pratyakSeNa tamAvA tamobA rAtra tatpratAti tatpratIti samAdhAna samAdhAna 'sparzavatvam sparzavattvam 'syotpattina 'syotpattina vya570 vyApakA tadvAdhanA tadvAdhanA turAya turIya taddanA tadanA tArthasya tIrthasya 172 rAtre v v . 180 182 185 For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ alkalonte www.jalnelibrary.org