________________
१४० चाक्षुषाप्राप्यकारित्वविचारः ।
[१. ५ પણ તમને પાર્થિવ તરીકે જ માન્ય છે, અને ચક્ષુમાં તૈજસને સાધનાર ‘દ્રવ્ય છતાં રૂપાદિમાંથી ઇત્યાદિ હેતુ અંજનમાં પણ પ્રવૃત્ત થાય છે, માટે આ હેતુ मप्रयोग४ छे. २०. " એટલે પણ વ્યભિચાર દેખાતો હોવાથી હનુમાનની ચંચલ પૂછડાની જેમ લાંબોલચ તમારે એ હેતુ ચક્ષુમાં તેજસ સિદ્ધ કરતા ન હોવાથી વ્યર્થ છે. ૨૧
વળી, ચતુ જ નથી, કારણ કે ભાસ્વર શુકલ રૂપવાળું અને ઉષ્ણુ પશવાળું નથી. જલની જેમ. આવા અનુમાનથી ચક્ષુમાં તૈજસત્વનો નિષેધ તે હેવાથી ચકામાં તેજસવની સિદ્ધિ જ થઈ નહીં. તે પછી રવિના કઈ રીતે સિદ્ધ 45 शो ? अर्थात् सिद्ध ५६ शशे नहि. २२.
(५०) अनुद्भूततयेति सदपि वस्तु यदोद्भूतं भवति तदा ज्ञायते, यथा देहान्तर्गता वातादयः । तस्या इति प्रभायाः । तैजसताख्यहेतोरिति । चक्षुः प्रभावत् , तेजसत्वात् प्रदीपवत् ।।१३।। घुसणेति कुमस्याख्या । घुसणविमिश्रणमित्यत्र वाक्ये- यथा न किञ्चित् शोभाविशेपमावहति । एवमयमपि हेतुः-'रूपादिमध्ये नियमेन रूपप्रकाशकत्व'लक्षणो न किञ्चित्प्राय इति भावः । रूपेक्षण सन्निकर्पण व्यभिचारादिति । यदि किल रूपादिमध्ये नियमेन रूपप्रकाशकत्वेनैव हेतुना तेजसत्वं नयनस्य, तदा रूपेक्षणसन्निकर्षस्यापि तेजसत्वं प्राप्नोति । सोऽपि रूपादिमध्ये नियमेन रूपप्रकाशकोऽस्ति । सन्निकर्ष विना रूपोपलब्धेरभावात् । तस्य च तेजसत्वं भवताऽपि नेप्यत इत्यनका न्तिकाध्य हेतुः । रूपादिमध्ये नियमेन रूपप्रकाशत्वमपि भविष्यति, तैसत्यमवि न भविष्यति यथा सन्निकरें ॥१५॥ द्रव्यत्वरूपे इत्यादि । चक्षुर्हि द्रव्यम्, द्रव्यत्वे सति यदपादिमध्ये नियमेन रूप्रकाशकं तदेव तेजसम् । सनिवर्णश्च न द्रव्यं किन्तु गुण इति चेत; एवं चाजनेन व्यभि वारः । तद्धि द्रव्यन्ये सति रूपादिमध्ये नियमेन रूपप्रकाशकमस्ति नेमल्यापादनद्वारेण । न च तेजसम् ॥१६॥ अस्येति अजनस्य । अमीषामिति धोराणाम् ।।१७।। न व्यभिचारचेतममिति सृरिवाक्यम् । चेतनमिति ज्ञानम् ॥१८॥ तेनैवेति आकरोद्भतिवशेन हेतुना । शाब्दप्रमाणेनेति आगमप्रमाणेन । यदिति यस्मात् कारणात् । तदत्रेति शाब्दप्रमाणे । सिद्धमिति । वादिनां जनानां मतेन भवदागमो न सिद्धः, तस्याद्यापि विवादास्पदयात् ॥१९॥ तदसाविति रूपादिमध्ये इत्यादिनोक्तः ॥२ ॥ हनूमल्लोललाङ्गललम्यात्ते साधनादिति-द्रव्यत्वे सति रूपादिमध्ये नियमेन रूपप्रकाशक-यात् एवंरूपात् । दृष्टसुस्पटदूपणादिति अनेकान्तिकत्याख्यात् ।।२१।। अभास्वरतिमभावादिति भास्वरस्य सतस्तिमभावो भास्वरतिग्मभावः, न स: असः तस्मात् ॥२२॥
(टि०) अथाप्यनुभृतेत्यादि । तस्या इति प्रभायाः । तैजसतेति चक्षुः प्रभायत्तै नरात्वात् प्रदीपवत् ॥१३॥ रूपादीत्यादि । रूपेति द्रव्यस्य व्यवच्छेदः । नियमेन मनसो व्यवच्छेदः संख्यासंयोगादिभिर्व्यभिचार: स्यादिति रूपादीति पदं साभिप्रयम् । ।।१४॥ तदिदमित्यादि । अनुदरते इति अनुकरोति । श्यामत्वातासां स्वभावकान्छियामशरीरे कुछ कुमशोभाभवान्निःधीकमित्यर्थः । रूपेक्षति पत्रकाश कनय नसंयुक्तसमवायेन सन्निकर्षस्तै जसं (सः) रूपादिमध्ये नियमेन रूपप्रकाशकत्वान्नयनवत् । सन्निकर्षः परं रूपप्रकाशको न तेजसः । अत एव व्यभिचारान्न शोभाभाजनमित्यर्थः ।।१५। द्रवपत्वेति चभुस्तै असम्, द्रव्यत्वे सति रूपादिमध्ये नियमेन रूपप्रकाशकवादित्येवं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org