________________
२. ५.]
चाशुपाप्राप्यकारित्वविचारः।
१४१
रूपस्य । अजनं तेसम्, अत एव हेतोरिति' वदतो वदनभङ्गप्रसङ्गः सहति न गती(गतः) । तस्यापीति . अजनस्यापि । तन्यादिनेति शरीरादिना । शरीरमादिशब्दात् पृथ्वी पृथ्व धसिन्धुरादि तेजसमझो कुरु ॥१६॥ सौवीरेत्यादि । कृशानुभावेति । तेजसत्वाभ्युपगमः तैजसत्वं पावकानुभावः । अस्येयजनस्य । अमीषामिति धाराणाम् । अञ्जनं सौवीरसौवर्चलादितो जायते । तानि पाथिवाणि । तत्कथमञ्जन तेजसत्व घटना, हेतुहे तुमद्विरोधात् ! ॥१४॥ सौवीरेत्यादि । आकरोद्भूतीति । सौ बोरादि पार्थिवम्, आकरोत्पन्नत्वात् । सुवर्णेन व्यभिचारझानमनुगुणं युक्तियुक्तं न ॥१८ । चामीकरेत्यादि । तेनैवेति सुवर्ण पार्थिवम् , आकरोद्भुतवशत्वात् सबोरादिवत् । अत्रेत सुवर्णस्य पवित्यप्रसाधक साधने। यदिति यस्मात् । तदित्यागम प्रमाणम् । अति वादिनि अने। अत एव सुवर्णस्य तेजसत्यसिद्धिवद्धप्रतिज्ञे लिङ्गे भवदभिप्रेतोऽन्यतरासिद्धिनामदोषोऽनपज्यते ॥१९॥ अननमित्यादि। असाविति चक्षुस्तैजसम्वसाधकः । द्रव्यत्वे सति रूपादिमध्ये नियमेन रूपप्रकाशक त्यादित्येवंरूप अप्रयोजक एव ॥२०॥ चक्षुर्नतेजसमित्यादि । अमुष्येति नयनस्य ॥२२॥
अपि च, प्रत्यक्षवाधः समलज्ञि पक्षे न रश्मयो यद दृशि दृष्टपूर्वाः । तथा च शास्त्रेण तवैव कालातीतत्वदोषोऽप्युदपादि हेतोः ।।२३।। अनुद्भव पजुषो भवेयुश्चेद् रश्मयस्तत्र ततो न दोषः । नन्वेवमेतस्य पदार्थतार्थप्रकाशकत्वं न सुवर्णवत स्यात् ॥२४॥ आलोकसाचिव्यवशादथाऽस्य प्रकाशकत्वं घटनामियति । नन्वेवमेतत्सचिवस्य किं स्यात् प्रकाशकत्वं न कुटीकुटादेः ॥२५॥ अथाऽस्तु कामं ननु तैजसत्वमुत्तेजितं किं न भवेत् त्वयाऽस्य ! । तथा च नव्यस्त्वदुपज्ञ एपोऽद्वैतप्रवादोऽजनि तैजरत्ये ।।२६।। વળી, ચક્ષુમાં રમિવત્તાના સાધક તમારા અનુમાનના પક્ષમાં પ્રત્યક્ષ બાધ પણ છે, કારણ કે, ચક્ષુમાં કદી પણ રમિઓ-કિરણે દેખાયાં નથી, એટલે તમારા શાસ્ત્રાનુસાર હેતુ કાલાતીત પણ કહેવાશે. કારણ કે–પક્ષને બાધ થયા ५४ी तेनो प्रयोग थयो . २3.
તૈયાયિક–ચક્ષુમાં કિરણે અનુદ્દભૂતરૂપવાળાં છે, તેથી તે પ્રત્યક્ષ થતાં નથી માટે તમોએ કહેલ ઉપરોક્ત દોષ નથી.
જેન—જો એમ હોય તે સુવર્ણની જેમ ચક્ષુ પણ પદાર્થ સમૂહનું પ્રકાશકमाघर नहि थाय. २४.
નિયાચિક–આલેકરૂપ સહકારીના બલથી ચક્ષુ પ્રકાશક બની શકે છે.
જૈન–જે એમ હોય તો આલોકરૂપ સહકારીના બળથી કુટી–ઘર, કુટ-ઘટ. આદિ પદાર્થો પણ પ્રકાશક કેમ નથી બની જતા ? રપ.
१ रिति वचनभर मु। २ 'नुभवः- मु। ३ ‘द्भुतेति-मु । ४ शकादि मु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org