________________
अहम् वादिश्रीदेवमूरिसूत्रितस्य
प्रमाणनयतत्त्वालोकस्य श्रीरत्नप्रभाचार्यविरचिता लघ्वी टीका
रत्नाकरावतारिका श्रीराजशेखरसूरिकृतपञ्जिका-पण्डितश्रीज्ञानचन्द्रकृतटिप्पणकाभ्यां
मुनिश्रीमलयविजयकृतगूर्जरानुषादेन च समन्विता । ६१ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली ।
प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥ १ ॥ यैरत्र स्वप्रभया दिगम्बरस्यार्पिता राभूतिः । प्रत्यक्षं विबुधानां जयन्तु ते देवसूरया नव्याः ॥ २ ॥ स्याद्वादमुद्रामपनिद्रभक्त्या क्षमाभृतां स्तौमि जिनेश्वराणाम् । सन्न्यायमार्गानुगतस्य यस्यां सा श्रीस्तदन्यस्य पुनः स दण्डः ॥३॥
मुनिराजश्रीमलयविजयकृतगूर्जरानुवादः । ॐ नमः पार्श्वनाथाय शर्केश्वराय तायिने । विघ्नवातविघाताय शिवसौख्यप्रदायिने ॥१॥ रैवत-चित्रकूटादिप्राचीनजीर्णशीर्णतीर्थानाम् । उद्धारः कृतो येन नौमि तं नीतिसूरीशम् ॥ श्रीदेवसूरिनिर्मितप्रमाण-नयतत्त्वालोकग्रन्थस्य । रत्नाकरस्यावतारिकाऽऽख्याऽन्वर्थाऽधीता व्याख्या च ॥३॥ तदनुभवस्मृत्यर्थ बालजनहितकाम्यया मया तथा ।
गूर्जरभापाबद्रोऽनुवादो मलयेन तन्यते ॥४॥ १ °स्य स एव दण्ड:-- इति टिप्पणकसंमतः पाठः ।।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org