________________
विषयानुक्रमः
(१, प्रमाणस्वरूपनिर्णयो नाम प्रथमपरिच्छेदः ।
पृ० १-१२२
।
मालाचरणम् : स्याद्वादरत्नाकरम्य वैशिष्टयम्
उपकाययकारिस्मरणम् ४ भगवतो महावीरस्यानिशयाः ५ अपकारिणः स्मरणम् ६ आदिवाक्योपन्यासः .
शब्दार्थसंबन्धविचार: ८ आदिवाक्योपन्यासप्रयोजनम् ५. आदिवाक्योपन्यासे अनेकान्तः १० प्रमाणलक्षणम् 11 ज्ञानस्य प्रामाण्यम्
, १ | १२ सन्निकर्षादेरप्रामाण्यम् ४ | १३ प्रमाणं व्यवसायात्मकम् ।
१४ समारोपलक्षणम् १५ विषय यलक्षणम् १६ संशयस्वरूपम् १७ अनध्यवसायनिरूपणम्
शून्यवादः
ब्रह्मवादः २० स्वसंवेदननिरूपणम् २१ प्रामाण्याप्रामाण्यस्वरूपम्
प्रामाण्याप्रामाण्ययोरुत्पत्तिज्ञप्ति. विचार:
1८ १९
११.
(२) प्रत्यक्षस्वरूपनिर्णयो नाम द्वितीयपरिच्छेदः ।
१२३-२२०
१६२
१६५
1 प्रमाणभेदनिरूपणम् २ प्रमाण विध्यसमर्थनम् ३ प्रत्यक्षविचारः ५ सांव्यवहारिकप्रत्यक्षविचारः . , चाक्षुषेन्द्रियाप्राप्यकारित्व विचारः
श्रोत्रप्राप्यकारित्वविचारः ७ सांव्यवहारिकप्रत्यक्षभेदाः ८ अवग्रहादिस्वरूपनिरूपणम.
१६.
१२३ ९ अपग्रहादेर्भेदाभेदः १२५ । १० अवग्रहादिक्रमः १३३ | ११ पारमार्थिकप्रत्यक्षनिरूपणम् १३४ | १२ तमसोऽभावत्वनिराकरणम् १३५ १३ छायायाः भावरूपत्वम् १५५ | १४ सर्वज्ञत्वसंसिद्धिः १६० | १५ ईश्वरस्य जगत्कर्तृत्वनिरासः
| १६ केवलिनः कवलाहारसिद्धिः
१८७
(३) टिप्पणानि (४) स्याद्वादरत्नाकरविशेषणानां समासाः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org