________________
१. मालम् ] भगवतो महावीरस्यातिशयाः ।
(टि.) यत्रेति प्रमेयादौ । प्रवर्त्तमानस्येति प्रमातुः । पुरुषत्वमात्मन्यभिमन्यते पुरुषत्वाभिमानी तस्य । स्मृतीति स्मरणाग्रं नेयाः । विशेषत इति ये उपकारिणोऽपकारिणश्च । योति शास्त्रारम्भादिकार्ये। तदभिमतेति उपकार्यभीटतत्त्वस्य संस्मरणेनाराधायितुमिष्टाः, तदुपहीति अपकार्युत्पादितदोषतिरस्कारेण तिरस्कर्तुमभिलपिताः । परापरेति उपकारिणो द्विविधाः । तत्र परे तीर्थङ्कराः+ अपरे गौतमप्रभृतयो गणधरा निजगदगुरुपर्यवसानाः । अपकारिणस्तु बाया एकान्तमतानसारिणः सौगतादयः । अन्तरजाच कामादिपवर्गः । यदुक्तम् -
"कामः क्रोधश्च लोभश्च मानो हर्षो मदस्तथा।
अन्तरङ्गारिषइवर्गः सर्वेषामपि कीर्तितः ॥१॥" प्रक्रमे इति प्रमाण-नयतत्त्वालोकाख्यसूत्रव्याख्यारम्भे । तत्रभवन्त इति पूज्याः श्रीदेवसूरयः । · तत्रभयान भगवानिति शब्दो वृद्धैः प्रयुज्यते पूज्ये' इति वचनात् । तेपामिति द्वेधोपकारिणामपकारिणां च मया तद्वयतिरिक्ता स्मृतिन वितन्यते । यतस्तत्कृतमेव सूत्रमत्रापि समासतो विवियते । अचिकीर्तन्निति ‘कृत संशब्दने' चुरादित्वादित् अद्यतनीत् ‘णिश्रिदुश्रुकमि०'इत्यादिना चण कीती. पोक्तेश्चेति कीर्तिरादेशः विकल्पेन इति चण्पर सवर्णस्य ऋदिति ऋद्भावः द्विवचने सिद्धम्-अचिकोतन् अचीकृतन् वा।
१२ तीर्थस्य चतुर्वर्णस्य श्रीश्रमणसङ्घस्य, ईश स्वामिनम् , आसन्नोपकारित्वेना श्रीमहावीरम् ; अहमिह प्रक्रमे स्मृतिमानये, इति संटकः ।
હ૨ તીર્થ એટલે સાધુ, સાધ્વી, શ્રાવક અને શ્રાવિકારૂપ ચાર વર્ણવાળો શ્રીશ્રમણ સંઘ, તેના ઈશ, તે તીર્થેશ છે. અહીં કોઈતીર્થંકરવિશેષનું નામ જણાવેલ નથી, છતાં પણ વર્તમાન ચેવિશીમાં આસન્ન ઉપકારી એવા શ્રી મહાવીરસ્વામી ભગવાન તીર્થેશ સમજવા, તેમનું આ ગ્રન્થના આરંભમાં કમરણ કરું છું.
६३ राग-द्वेषयोः प्रतीतयोः, विशेपेण अपुनर्जयतारूपेण जनयशीलमिति ताच्छीलिकस्तृन् । ततः "न कर्तृतृजकाभ्याम्" इति तृचा पष्टीसमासप्रतिपेधात् . कथमत्रायम् !-इति नाऽऽरेकणीयम् । तथा विश्ववस्तुनः कालत्रयवर्तिसामान्य-विशेषात्मकपदार्थस्य, ज्ञातारममलकेवलालोकेन । शक्राणामिन्द्राणाम् , पूज्यमर्चनीयम् , जन्मस्नात्राष्टमहाप्रातिहार्यादिसंपादनेन । गिरां वाचाम् , ईशमीशितारम् , अवितथवस्तुवातविषयत्वेन तासां प्रयोक्तृत्वात् । .
હું ૩ (૧) સૌને પ્રસિદ્ધ એવા રાગ અને દ્વૈપને વિશેષે કરીને એટલે કે ફરીથી કદી પણ તેમને જીતવા પ્રયત્ન કરે ન પડે તેવા પ્રકારે વિજેતા અર્થાત્ સંપૂર્ણ વિજય કરવાના સ્વભાવવાળા.
मही विरता' मा तत्स्यमापने शतावना२ 'तृन्' प्रत्यय छ, माथी " न कर्तृतृजकाभ्याम् ' त्यादि सूत्र सूचित 'तृच् प्रत्ययान्तनी ५०ीतत्पुरु५ सभासने। નિષેધ હોવા છતાં તે સમાસ કેમ કર્યો, એવી શંકા ન કરવી. એટલેકે सही तृच्,' प्रत्यय नथी, ५ तृन् प्रत्यय छे.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org