________________
१. १६. ]
ब्रह्मवादः। १० अथ ब्रह्मवादिवावदूका वदन्ति–युक्तं यदेप सकलापलापी पापीयानपासे, आत्मब्रह्मणस्तात्त्विकस्य सत्त्वात् । न च---सरलसाटरसालगियालहिन्तालतालतमालप्रवालप्रमुखपदार्थसार्थोऽयहमहमिकया प्रतीयमानः कथं न पारमार्थिकः स्यात् !-इति वक्तव्यम् , तस्य मिथ्यारूपत्वात् । तथाहि-प्रपञ्चो मिथ्या, प्रतीयमानत्वात् । यदेवं तदेवं यथा शुक्तिशकले कलधौतम् , तथा चायम् , तस्मात्तथा ।
$ ૧૦. અત્યંત વાચાલ બ્રહ્મવાદી હવે આ વિષયમાં પોતાની માન્યતા રજૂ કરે છે– એક માત્ર સકલ પદાર્થને અપલાપ કરતા હોવાથી આ પાપી શુન્યવાદીને પરાસ્ત કર્યો તે ઘણું જ સારું કર્યું, કારણ કે પારમાર્થિક આત્મબ્રહ્મ વિદ્યમાન છે.
शंका-दुमा रह्यो' मा २हो' के प्रमाणे प्रतीयभान-प्रत्यक्ष प्रतीतिथी सिद्ध सेवा स२स, सास, २सास, प्रियास, हितla, la, तमास, प्रवास३५ પદાર્થ સમૂહ તાત્વિક–પારમાર્થિક કેમ નહીં ?
समाधान:-सेवा श न ४२वी, १२९५ -त सघन मिथ्या ३५ . ते या प्रमाणे-अपच (समा२; लेट) मिथ्या छ, प्रतीयमान (प्रतीति विषय) હેવાથી, જે પ્રતીયમાન હોય તે મિયા હોય છે, જેમ કે છીપમાં રજત પ્રતીયમાન હોવાથી મિથ્યા છે, પ્રપંચ-સંસાર પણ પ્રતીયમાન છે, માટે તે भिश्या छ, (टि. ) नच सरलेत्यादि तस्येति तालतमालादितरुणतरतरुपर्वतादिपदार्थसार्थस्य ।
११ तदेतदेतस्य न तर्कवितर्ककार्कश्य सूचयति । तथाहि-मिथ्यात्वमत्र कीदृक्षमाकाङ्कितं सूक्ष्मदृशा-किमत्यन्तासत्त्वम् , उताऽन्यस्थान्याकारतया प्रतीतत्वम् . आहो स्विदनिर्वाच्यत्वम् ? इति भेदत्रयी त्रिनेत्रनेत्रत्रयीव चौकते । प्राचि पक्षद्वये, त्वदनङ्गी• कारः परीहारः । तार्तीयीकविकल्पे तु. किमिदमनिर्वाव्यत्वं नाम :-किं निरुक्तिविरह एव, निरुक्तिनिमित्तविरहः, निःस्वभावत्वं वा ! न 'प्रथमः कल्पः कल्पनाहः, सरलोऽयं सालोऽयमिति निश्चितोक्तेरनुभवात् । नापि द्वितीयः, निरुत्तेहि निमित्तं. ज्ञानं वा स्यात , विषयो वा ! न प्रथमस्य विरहः, सरलसालादिसंवेदनम्य प्रतिप्राण प्रतीतेः । नापि द्वितीयस्य, यतो विषयः किं भावरूपो नास्ति, अभावरूपो वा ? प्रथमकल्पनायाम् , असल्यात्यभ्युपगमप्रसङ्गः । द्वितीयकल्पनाथा तु सख्यातिरव । उभावपि न स्त इति चेत् । ननु भावाभावशब्दाभ्यां लोकप्रतीतिसिद्धौ तावभिप्रेतो. विपरीतौ वा ? प्रथमपक्षे तावद्. यथोभयो रेकत्र विधिर्नास्तितथा प्रतिपेधोऽपि, परस्परविरुद्धधर्मयोर्मध्यादेकतरविधिनिषेधयोरन्यतरनिपंधविधिनान्तरीयकत्वात् । द्वितीयपक्षे तु, न काचित् क्षतिः, न ह्यलौकिक विषयसहस्रनिवृत्तावपि लौकिकज्ञानविपयनिवृत्तिः, तन्निरुक्तिनिवृत्तिर्वा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org