SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ २. २१] छायायाः भावरूपत्वम् १८७ આ પ્રમાણે અધકારને અભાવરૂપે સ્વીકાર આડેય વિકપોથી ઘટના ન હોવાથી તેને અનુમાનથી અભાવરૂપે સ્વીકાર પણ સિદ્ધ નથી. (प०) प्रागभाव इति । यथा मृत्पिण्डो घटस्य प्रागभावः । घटे समुत्पन्ने सति घटस्य प्रागभावलक्षणो मृपिण्डी निवर्तते । एवं आलोके उत्पन्ने सति प्रागभावलक्षणं तमो निवर्तते । निवर्त्यमानत्वादिति । आलोकस्य प्रबंमाभावस्तमो न भवति, निवर्त्यमानत्वात् , प्रागभाववत । यथा प्रागभावो निवर्त्यम नस्यात् प्रसाभावो न भवति, निवय॑मानः 'पटादिनेति ज्ञेयम् । तस्येति आलोकस्य ।। (टि.) न तावदित्यादि । तस्येति तमसः । नाप्यनेकस्येति अनेकस्यालोकस्य प्रागभावस्तम इति पाश्चात्येन सम्बन्धः । तदा तदभावादिति रात्रौ सूर्याभावात् । यदि चेदमित्यादि । इदमिति तमः । प्रागभावेति "क्षीरे दध्यादि यन्नारित प्रागभावः स उच्यते" [माली, अभा] अस्येति तमसः । प्रागभावो ह्यनादिः सान्तथ । नाप्यालोकस्येति "नास्तिता पयसो दन्नि प्रध्वंसाभाव रक्षणम्।" [मील्लो अभा०३] निवर्त्य मानत्वादिति आलोकेनेति शेषः। यद्य लोकस्य प्रध्वंसाभाव एव तमः तदाऽऽलोकनिवत्यै न स्यात्. तत्पूर्वमसत्त्वात् । अत्रापि प्रागभावप्रसङ्गात् । तस्येति आलोकस्य । “गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते ॥" [मोश्लो० अभा.:] । नाप्यालोकस्येति तमसः । शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवजिताः । शशङ्गादिरूपेण सोयन्ताभाव उच्यते ||१||" [मीलो. अभा० ४] तमो न दृश्येत । [दृश्यमानस्येत्यर्थः (दृश्यमानो न स्यादित्यर्थः ) । तमसः प्रागभावो ह्यनादिः सान्तश्वः आलोकेनेति शेषः । आलोकस्य यथा प्रागभावो निवर्त्य मानत्वात्प्रध्वंसाभावो न स्यात् (१)। योऽयन्ताभावो भवति स कदाचिन्न निवर्तते ।] १५ एतत् सकलमपि प्रायेण छायायामपि समानमिति यथासंभवं योज्यम् । विशेषत चैतदव्यताप्रसिद्धिः परिपाटिप्राप्तस्याद्वादरत्नाकरादवधारणीया । ___ यत्पुनरवाचि-तमसि सञ्चरतः पुंसः प्रतिबन्धः स्यात् इत्यादि, तदखिलमालोकेऽपि समानमिति स एव प्रतिविधास्यति, इति किमतिप्रयत्नेन तत्रास्माकम् ? इति सिद्धे तमश्छाये द्रव्ये ॥२१॥ - S૫ અધકારને લગતી ઉપરોક્ત સમસ્ત ચર્ચા પ્રાયઃ કરીને છાયામાં પણ સમાન જ છે. તે યથાસંભવ બુદ્ધિમાનોએ તેની ઘટના કરી લેવી. વળી, વિશેષતઃ છાયામાં દ્રવ્યતાની પ્રસિદ્ધિ પરંપરાથી પ્રાપ્ત સ્યાદ્વાદરત્નાકરમાંથી સમજી લેવી नय. વળી, “અધકારને દ્રવ્ય માનીએ તો તેમાં સંચરનાર પુરુષને પ્રતિબન્ધ થાય – વિગેરે જે કહ્યું તે સઘળુંયે પ્રકાશમાં પણ સમાન જ છે, માટે તેનું નિરાકરણ વાદી પોતે જ કરી લેશે. તેને માટે અમારે નિરર્થક મહેનત કરવાની જરૂર નથી. આ પ્રકારે અંધકાર અને છાયા બને દ્રવ્યરૂપે સિદ્ધ થયાં. ૨૧ १ पादियः- मु । अत्रालोकः पटादिना निवर्त्यमानः-इति संबन्धः । २ दृश्यते मु । ३ कोष्ठकान्तर्गतः पाठी मुद्रित एव । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005476
Book TitleRatnakaravatarika
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1993
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy