________________
२. २३]
सर्वक्षत्वसिद्धिः । सकलं वा ! विकलम-यवधिलक्षणम् , मनःपर्यायरूपं वा ? नैतत्पक्षद्वयमपि क्षेमाय. द्वयस्याऽस्य क्रमेण रूपिद्रव्यमनोवर्गणागोचरत्वेन तद्वाधनविधावधीरत्वात् । सकलं चेत्, अहो ! शुचिविचारचातुरी. यत्केवलमेव केवलप्रत्यक्षस्याऽस्याऽभावं विभावयतीति वक्षि । वन्ध्याऽपि प्रसूयतामिदानी स्तनन्धयान् । वान्ध्येयोऽपि च विधत्तामुत्तंसान्।
सांव्यवहारिकमप्यनिन्द्रियोद्भवम्, इन्द्रियोद्भवं वा ? न तावत् प्रथमम्, अस्य प्रातिभातिरिक्तस्य स्वात्माविष्वग्भूतसुखादिमात्रगोचरत्वात् । प्रातिभं तु तद्बाधक नानुभूयत एव । ऐन्द्रियं तु स्वकीयम्, परकीयं वा ? स्वकीयमपीदानीमत्र तद् बाधेत्, सर्वत्र सर्वदा वा ? प्राचि पक्षे, पिष्टं पिनष्टि भवान् . तथा तदभावस्याऽस्माभिर यभीष्टेः । द्वितिये तु , सर्वदेशकालानाकलय्येदं तदभावमुद्भावयेत्, इतरथा वा ! आकलय्य चेत् । आकालं नन्दताद् भवान् । 'भवत्येव सकलकालकलाकलापाशेषदेशविशेषवेदिनि वेदनस्य तादृशः प्रसिद्धेः । अनाकलय्य चेत् । कथं सकलदेश. कालाऽनाकलने सर्वत्र सर्वदा वेदनं तादृग् नास्तीति प्रतितिरुल्लसेत् ! परकीयमपीदानीमत्र तद्भावं वाधेत, सर्वत्र सर्वदा वेत्यादि विकल्पजालजर्जरीभूतं न तबाधनधुरां धारयितुं धीरतां दधाति । कथं वा परगृहरहस्याभिज्ञो भवानेवमभूत् ? 'तादृक्षप्रत्यक्षप्रतिक्षेपदक्षं प्रत्यक्षं प्रावर्तिप्ट मम' इति तेन कथनाच्चेत् । यदि कथिते प्रत्ययः, तर्हि 'तादृक्षाध्यक्षप्रतिक्षेपि प्रत्यक्षं नास्त्येव' इत्युत्तम्भितहस्ता वयं व्याकुर्मह इति किं न तथाऽनुमन्यसे ? अथ न यौष्माकीणः प्रमाणप्रवीणः समुल्लापः । परकीयः कथमिति वाच्यम् ! न खल्वयं स्वप्रत्यक्षं त्वत्प्रत्यक्षं कर्तुं शक्नोति, वचसा तु यथाऽसौ कथयति, तथा वयमपि । . अथ तदुपदर्शितेऽर्थे संवादात् तद्वचः प्रमाणम् । नन्वेवं प्रत्यक्षम्, अप्रत्यक्ष वा संवादकं स्यात् ! इत्यादिपूर्वोक्तावर्तननाऽनवस्थावल्लिल्लसन्ती कथं कर्तनीया ! किञ्च, संविदामिन्द्रियागोचरत्वादैन्द्रियमध्यक्षं सकलप्रत्यक्षस्य विधौ प्रतिपेधे वा मूकमेव वराकम् । न च त्वन्मतेनाभावः प्रत्यक्षेण प्रेक्ष्यते, तथात्वे हि किमिदानीमपहृतसर्वस्वेन तपस्विनाऽभावप्रमाणेन कर्तव्यम् ।। तन्न प्रत्यक्षं तद्बाधविधानसंविधानोद्धरम् ।
$ ૨ કેવલજ્ઞાનને નહીં માનનાર મીમાંસકની મનીષા(બુદ્ધિ)ની મીમાંસા કરવી જરૂરી છે. તે આ પ્રમાણે–સકલ પ્રત્યક્ષ-કેવળજ્ઞાનનું ખંડન કરે છે, તે તે શું બાધક પ્રમાણ હોવાથી કે કઈ સાધક પ્રમાણ મળતું નથી માટે ? બાધક માનવામાં આવે તે તે પ્રત્યક્ષ પ્રમાણ છે કે અપ્રત્યક્ષ પ્રમાણ? પ્રત્યક્ષ માનતા
१ सप्तमी।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org