________________
. श्रोत्रप्राप्यकारित्वविचारः
[२.५ હેતુ સ્વરૂપસિદ્ધ થયે. અર્થાતુ વિજ્ઞાન દિદ્દેશવ્યવહારમાં કારણભૂત નથી, તેથી હેતુ સ્વયં સ્વરૂપથી જ અસિદ્ધ છે. ૮૭.
(५०) यदिति यस्मात् कारणात । एतद्व्यपदेशभाजमिति दिग्देशव्यपदेशाश्रितम् । प्राप्तप्रकाशमिति प्राप्तं सत् प्रकाशयति प्राप्य कारोत्यर्थः । घ्राणं तूं एतदव्यपदेशभाज मनीयां कुरुत इति योगः ।।८०॥ उपवने इति देशनिर्देशः ।। ८१।। वनभुव इति देशकथनम् । गगनादिति दिग्भणनम् ॥८३॥ अथानुमानादित्यादि परवाक्यम् । तेषामिति गन्धादीनाम् । हेतूनिति माधवीमण्डपादीन् । तादृगिति दिनदेशव्यपदेशवती मनीषा न प्रवर्तते घ्राणतः स्पर्श नतश्च ।।८।। श्रोत्रेऽपि सर्वमिति । अत्राप्यनुमानादेव दिग्देशव्यपदेशवती धीः प्रवर्तते न प्रत्यक्षरूपा ॥८५।। प्रतिवन्धमित । प्रत्यक्ष हि शब्दोऽयमिति ज्ञात्वा कृतार्थम् । पश्चाच्छड्सशब्दोऽयमिति या प्रतीतिर्भवति सा च प्रतिवन्धर्वादनुमानादेव जायते । यः किल शब्दो मया पूर्वमुपलब्धस्तत्सदृशोऽयमुपलभ्यमानः शब्दः । स च शशब्द आसीत् । तस्मादनेन शशब्देन भाव्यम् । तथैवेति अनुमानांव । प्रपिपत्तिरेपेति दिग्देशव्यपदेशवती ॥८६॥ ध्यानरूपत्वमिति । यो यः प्रतिविषयः स स शब्दो यथा शङ्खशब्दः । भिन्न मितिविपया इति भिन्नानुमानलक्षणप्रमाणविषयाः । ते इति दिग्देशाः । साधने इति दिग्देशव्यपदेशवत्त्वे ।।८।।
. (टि.) यथा रसनायामिति । कोऽर्थः ? शर्करास्वादे रसनाशब्दे किमेव जानाति यदेपा शर्करा पूर्वदिश आगता ॥८९॥ मन्द मन्दमित्यादि । तथेति दिग्देशव्यपदेशप्रत्ययः ।।८१।। अथानुमानेत्यादि । तेषामिति परिमलादीनाम् । हेतृनित माधयोमण्ड गादीनि निमित्तानि । तद्वय रदेशिनीति परिमलादिव्यपदेशिनी ।। ४।। दिग्देशानामित्यादि । श्रुतिविषयतेति कर्णगोचरता । पपामिति दिग्देशानाम् । दिग्देशा अपि शब्दरूपा भवेयुः । भिन्नति अपरप्रमाणविषयाः । येन प्रमाणेन' शन्दप्रहणं तेन न दिग्देशप्रहणं किंवारेण । ते इति दिग्देशाः । विशिंपन्तीति विशिष्टरूपं दर्शयन्ति ॥८॥
अपि च. गृह्यते यदि विनैप सङ्गतिं किं तदाऽनुगुणमारुते ध्वनौ । दूरतोऽपि धिपणा समुन्मिपेदन्यथा तु निकटेऽपि नैव सा ॥८८॥ मुहुर्मरुति मन्थरं स्फुरति सानुलोमागमे
समुल्लसितवल्लकीकणकलाकलापप्लुता । सकामनवकामिनीकलितघोलनाडम्बरा
न किं निशि निशम्यते सपदि दूरतः काकली ! ।।८९।। पटुघटितकपाटसंपुटोघे भवति कथं सदनेऽथ शब्दबुद्विः ।।
पटुघटितकपाटसंपुटौघे भवति कथं सदनेऽपि गन्धबुद्धिः ? ॥९०॥ तथाहिकरपारीपरिरम्भभाजि श्रीखण्डखण्डे मृगनाभिमिश्रे ।
धूमायमाने पिहितेऽप्यगारे गन्धप्रबन्धो बहिरभ्युपैति ॥९१।। 'गेन न शन्द मु।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org