________________
आदिवाक्योपन्यासप्रयोजनम् । . [ १. १. भेदः । मोदकाद्युच्चारणेन पदार्थप्रतीत्याऽमेदः । अथानेकार्थत्वाच्छन्दानां कथं प्रतिनियतपदार्थप्रत्यय इति चेत् ; विवक्षातो हि शब्दानां प्रवृत्तिनं तु स्वच्छन्दतः । अपि च यदि न कश्चित्सम्बन्धः, तत् परमाणुरित्युक्ते स्वलक्षणं कथमभ्युपगम्यते सौगतैः ? वेद्यवेदकभावादिति चेत् ; वाच्यवाचकभावात् शब्दार्थयोरपि प्रत्ययः स्यात् । विस्तरो न्यायावतारादवसेयः । सूरयस्तु भगयन्तरेण उत्तर याचक्रुः ।
यत एवमित्यादि । किं वेति आदिवाक्यकरणे आचार्यकल्पितप्रयोजनादन्यत् कारणमस्तीति ते वक्तुमिष्टम् । तस्येति आदिवाक्यस्य । नापि तस्येति कारणान्तरस्य ।
५ अथास्त्येव प्रयोजनार्थप्रवृत्तिनिमित्तार्थसंदेहोत्पादनं तत् । तथाहि-प्रेक्षितप्रयोजनवाक्यानां प्रयोजनार्थिनां तदुपदर्शितप्रयोजनभावाभावपरामर्शपरः संशयः समाविर्भवति । ततोऽपि च संशयतः सस्यसंपत्त्यादिफले कृप्यादौ कृपीबला इव ते तत्र प्रवर्तन्ते-इति चेत् । तदप्राज्यम्, प्रयोजनवाक्योपन्यासात् प्रागप्यस्य साधकबाधकप्रमाणाभावेन भावात् । अथ तदाऽसौ प्रयोजनसामान्ये सत्त्वासत्त्वाभ्यां संशयः, प्रमातारश्च प्रायः प्रयोजनविशेषार्थिन एव-इति तद्विषयसंशयोत्पादनाय युक्तमेवेदमिति चेत् । न, अस्यापि प्रागेव भावात् । तथाहि-प्रमाता शास्त्रमात्रमप्यालोक्याऽनुभूतप्रयोजनविशेपेण शास्त्रेणाऽस्य वर्णपदवाक्यकृतं साधर्म्यमवधार्थ च किमिदमपि सप्रयोजनम् . अप्रयोजनं वा ? सप्रयोजनमपि किमस्मदभिमतेन तेन तद्वत, किं वान्येन ? --इत्यादि वाक्यालोकनं विनापि संदिग्धे । अपि च, त्वन्मते न ध्वनिरर्थाभिधानधुरां दधाति । तत्कथं प्रयोजनविशेषविषयसंदेहोत्पादनेऽपि प्रत्यल: स्यात् ।। ___ ५ शंका-माहिवाश्यानी स्यनामा तमे वेस २४थी । ४.२५ छे. અને તે છે અર્થસંદેહ ઉત્પન્ન કરે, જે પ્રયોજનાથી પુરુષની પ્રવૃત્તિમાં નિમિત્ત બને છે. તે આ પ્રમાણે–પ્રોજન બતાવનાર આદિવાક્ય જોઈને પ્રજનાથ પુરુષને આદિવાક્ય દ્વારા પ્રતિપાદિત પ્રયોજન વિષે “પ્રયોજન છે કે નહિ એવો સંશય ઉત્પન્ન થાય છે, અને તે સંશયથી પ્રયોજનાથીઓ ગ્રન્થમાં પ્રવૃત્તિ કરે છે. કૃષિ-ખેતીનું ફળ ધાન્યની સંપત્તિ છે. એ ફળ નિષ્પત્તિમાં સંશય છતાં જેમ ખેડુત ખેતીમાં પ્રવૃત્તિ કરે છે, તેમ આદિવાક્યથી પ્રયોજનસિદ્ધિમાં સંશય छतi प्रवृत्ति थशे. ___समाधान-से सात नथी. १२९५ प्रयासन पश्यना उपन्यास-स्थापन પહેલાં પણ સાધકબાધકપ્રમાણને અભાવ હોવાથી પ્રોજન વિષે સંશય છે જ,
शंका-माहिवाश्यना उपन्यास पडेल सामान्य प्रयोजन विसड हाय છે, પણ પ્રમાતા પુરુષ તે પ્રાયઃ વિશેષ પ્રયોજનના અથી હોય છે. આથી વિશેષ પ્રયોજન વિષે સંદેહ ઉત્પન્ન કરવા માટે આદિવાક્યની રચના ગ્ય
समाधान-ना, १२९५ 3 विशेष प्रयासन विषे ५९ सद्दे प्रथमथा ।। श छे. ते. मा. प्रभागे-प्रभात। शास्त्रमात्र अने, पूर्व अनुभव प्रयासन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org