________________
२. ५.]
चाक्षुषाप्राप्यकारित्व विचारः ।
१४९
व्यावृत्तीत्यादि । सेति प्रतिबन्धप्रसिद्धिः । तावकानुमाने आस्माकीने च समाना उभयोविशेषाभावात् । ५३॥ सकलङ्कमिति सन्दिग्धानेकान्तिकस्य दषितम् ।।५।।
किञ्चाऽत्र संसूचितमादिदाब्दात वृने पुरधारिणि कारकत्वम् । यत् प्राप्यकारिखसमर्थनाय नंत्रस्य तत् काणगञ्जनाभम् ।।५।। यस्मादिदं मन्त्रजपोपसर्पत्प्रोदामरामाव्यभिचारदोपात् । उत्तालवेताल कराटकेलीकलङ्कितश्रीकमिवाऽवभाति ।।५६।। 4जी, सायद हन्द्रियाहि३५ पाथी' मा प्रभाग ચલમાં કાચકારિવની સિદ્ધિ માટે કહેલ હેતુમાં આદિ શબ્દથી કારકત્વ' રૂપ હેતુનું સૂચન કર્યું છે પણ તે કાણી આંખને આજવાની જેમ વ્યર્થ છે. પ૫.
કારણ કે આ કારકત્વ હેતુમાં મન્નાપથી નજીક આવતી ઉદ્ધતા સ્ત્રીથી વ્યભિચાર છે, માટે તે ઉત્કટ મર્દોન્મત્ત તાલની ભયંકર ક્રીડાથી કલંક્તિ થયેલી ભાવાળા જણાય છે. પ૬.
(प०) पुरश्चारिणीति चक्षुः प्राप्ये यस्मिन् ।।५५॥
(टि.) कारकत्वमिति यत्कारकं तत्प्राप्यकारीति व्याप्तिः ॥५५॥ यस्मादिदमिति यस्मादिति कारणात् । इदमिति कारकत्वम् । मन्त्रः [भ]प्राप्य कारो, रामाद्याकर्षणकारकत्वात् । अत एवान कान्तिकोऽयं हेतुः ।।५६।।
तथाहिकनकनिकपस्निग्धां मुग्धां मुहुर्मधुरस्मितां
__चटुलकुटिलभ्रविभ्रान्ति कटाक्षपटुच्छटाम् । त्रिजगति गतां कश्चिद् मन्त्री समानयति क्षणात्
तमणरमणीमाराद मन्त्रान् मनोभुवि संस्मरन ॥५७।। कश्चिदत्र गदति स्म यत् पुनमन्त्रमन्त्रणगवी समानयेत् । युक्तमेव मदिंरक्षणादिकं तेन नाऽभिहितदृपणोदयः ।।५८।। मन्त्रस्य साक्षाद घटना नियादिना परम्परातो यदि वा निगद्यते । साक्षात् न तावद यदयं विहायसो ध्वनिस्वरूपस्तव संमतो गुणः ।।५९।। ततोऽस्य तेनैव समं समस्ति संसक्तिवातो न तु परमलाक्ष्या ।
अथाऽक्षरालम्बनवेदनं स्याद मन्त्रस्तथाऽप्यस्त्वियमात्मनैव ॥६०॥ તે આ પ્રમાણે-મનમાં મંત્રનો જપ કરનાર કોઈ માંત્રિક પુરુષ ત્રણ જગતમાં કઈ પણ સ્થળે રહેલી, સુવર્ણની કસોટી સમાન સ્નિગ્ધ, ભેળી. વારંવાર મધુર હાસ્ય કરતી, ચપલ અને વર્કબુકુટિના વિલાસવાળી કટાક્ષની સુંદર છટાવાળી સ્ત્રીને દૂરથી. પણ ક્ષણવારમાં ખેંચી લાવે છે. અહિં મંત્રમાં '२४१' तो छ, ५९५ प्राप्यरित नथी. माटे २मा तु व्यनियारी छे. ५७.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org