________________
२. १] अर्थापत्तेर्न पृथक्प्रामाण्यम् ।
१२९ શ્યામસ્વરૂપ સાધ્યને સાધક બની જવાને પ્રસંગ આવશે. દ્વિતીય પક્ષ કહો તેઅર્થપત્તિ અનુમાનરૂપ બની જશે, કારણ કે નિશ્ચિતાન્યાનુપપત્તિ એ જ અનુમાનનું લક્ષણ છે. ___शंका-अनुमानभा स५६ डाय भने अर्धापत्तिमा स५६ डोतो नथी, માટે અપત્તિ અને અનુમાન પરસ્પર ભિન્ન છે. ___ समाधान-सम भान ता-५३धतायुत मनुमानथा ५३५मति अनुમાનને પ્રમાણાન્તર માનવું પડશે.
शंका-५६५ ताडित अनुमान तु । नथी.
समाधान-सम न , १२७५ -५६५ ताडित अनुमान डोय छे. અને એવું સ્વયં ભટે પણ કહ્યું છે. તે આ પ્રમાણે-“માતાપિતા બ્રાહ્મણ હોવાથી પુત્રના બ્રાહ્મણત્વની અનુમિતિ સર્વક પ્રસિદ્ધ છે, અર્થાત્ માતાપિતાનું બ્રાહ્મણત્વ એ હેતુ પુત્રરૂપ પક્ષમાં ન હોવા છતાં સાધ્યને સિદ્ધ કરે છે, માટે આ અનુમિતિ પક્ષધર્મતાની અપેક્ષા રાખતી નથી.”
આ પ્રમાણે અર્થોપત્તિ એ કઈ જુદું પ્રમાણ નથી.
(१०) अर्थ इति पोनस्वादिः । अनन्यथाभवन्निति भोजनं विनाऽन्यथा न भवति-न घटते । अर्थ इति पीनत्वादिः । अन्यथेति रात्रिभोजन विना। अदृष्टार्थपरिकल्पनानिमित्तमिति रात्रिभोजनपरिकल्पनानिमित्तम् । अर्थादिति पीनत्वरूपात् ।
(टि.) प्रमाणेत्यादि । यत्रंति देवदत्तादौ । प्रमाणपटकेन प्रत्यक्षानुमानागमोपमानार्थापत्यभावलक्षणेन विज्ञातः। अत्र तन्मतानुसारेण सामान्यतः प्रमाणपट्कशब्दप्रयोगः । प्रकृताम
पत्ति विहाय पञ्चके नेव विज्ञातोऽर्थोऽदृष्टं कल्पयन्नर्धापत्तिमुत्थापयति इति तात्पर्यार्थः । अर्थ इति पोनत्यादि । अदृष्टमिति दिवसे भुजानस्यादर्शनात् । अन्यमिति रात्रिभोजनलक्षणम् । यथा पीनो देवदत्तो दिवा न भुङ्क्ते । अर्थापत्त्या बहुलान्धकारकर म्बितदशदिशि निशि भुङ्क्ते । अतिप्रसङ्गादिति अप्रतीताना वाङ्मनसोविषयातीतानामप्यर्थापत्तेर्वेदनोत्पत्तः । तत्प्रवृत्तेरिति अर्थापत्तिप्रवृत्तेः । अस्येत्यर्थस्य । यदि साध्येत्यादि । साध्यस्येति भोजनस्य । तर्हि तत्रेति दृष्टान्तधर्मिणि । तत्रैवेति दृष्टान्तधर्मिण्येव । निश्चितेति निश्चितमन्यथानुपपद्यमानत्वं यस्य । तथात्वेनेति अन्यथानुपपद्यमानत्वेन । लिनेति हेतुः । तदवगम इत्यन्यथानुपपद्यमानत्वावगमः । तदित्यन्यथानुपपद्यमानत्वम । तत्पुत्रादेरप्युपाधिप्रवेशदुषितोपि तत्पुत्रत्वादिहेतुरपि देवदत्तादौ झ्यामत्वं साधयेत् । न च सपझेति । अनुमान सपक्षोस्ति । स चार्थापत्ती नास्त्येवेति न वाच्यम् । तद्रहितस्येति पक्षधर्मवजितस्य ।
१२ यदपि"प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते ।
साऽमनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि ॥" [मी लो० अभा०११] मति प्रत्यक्षाद्यनुत्पत्तिः, आ मनों घटादिग्राहकतया परिणामाभावः प्रसज्यपक्षे । पर्युदास
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org